________________
दिग्विजय महाकाव्यम्
जनयतु सुखाऽऽनन्त्यं नित्यं जिनोवृजिनोऽङ्गिनां शिवपदमिति ध्यानाच्छैलं समेतमुपेयुषाम् । शिवमनुनयन् नाम्नाऽनन्तः सतां विषमेष्वपि
नटनघटना कौशल्येनार्चितस्त्रिदशैरपि ॥ ३५ ॥ हृदयकमले श्रद्धाभाजां जिनो रमतां मतां
रतिमनुनयन् दिष्ट्वाऽभीष्टप्रधान विधानतः । उपवनघटारम्ये सम्यक् समेत गिरौ शिवं
समधिगतवान् धर्मः शर्मश्रियाः समुपाश्रयः ॥ ३६ ॥ अशिवनिवहे शान्तिः कान्तिर्भृशं जगतीभुवामरिपरिभवे श्रान्तिः क्षान्तिः परस्परसङ्गरे । भुवि भगवतो यस्यावश्यं बभूव जनुर्दिने
दिशतु स शिवं सिद्धः शान्तिः समेतनगोत्तमे ॥ ३७ ॥ अतिशयरमापात्रं गात्रं यदीयमदीप्यत
शिखरिणि ययौ यो निर्वाणं समेदकसंज्ञिते । तदनुभजनासक्ते व्यक्ते दधन्मधुरश्रियं
स जयतु जिनः काकुत्स्थाख्यस्तथाऽपरकुन्थुवाक् ॥ ३८ ॥ शमरसपयोरा शिर्नूनं विकाशि (सि) तसन्मना अरजिनवरः कुर्याद् धुर्यां महोदय संगतिम् । विजितसमरः कर्मारीणां भरेऽपि स सङ्गरः करपरिकरव्यासाद्धासाऽऽश्रयीकृतभास्करः ॥ ३९ ॥
सुकृतविलसद्वल्लीफुल्लुक्रियासु पयोधरः
पच २६-४२ ]
करिहरि भयव्यापत्पल्लीविनाशनृपोद्धुरः । दिशतु भगवान् मल्लिमल्लीप्रसून सद्यशाः रसपरवशा मुक्तिप्राणप्रियासुरतेर्दशाः ॥ ४० ॥ यदुकुलनभोभाखान् भूयान्मुदे मुनिसुव्रतः
क्षपितदुरितस्तत्रैर्भूरिव्रतैर्घन भूघनः । अमृतसमये मूर्द्धन्यद्रेः संमेतवरस्य यः स्थिरतरतनुर्वैडूर्यस्य श्रियं चिरमाश्रयत् ॥ ४१ ॥ दमितविषयः खेष्टं दद्यादवद्यविभेदनः
प्रशमितजगद्दोषः श्रीमान् नमिर्जिनपुङ्गवः । परमपदवीलाभे यस्याऽचलस्थलमन्वभूत्
सुरसमुदये वेदीभावं समेतमहाहृयम् ॥ ४२॥ विजयकमलां यस्याssदेशाल्ललौ कमलापतिः परिणयमिषाद् राजीमत्या विबोधविधायिनः ।
दि० म० १७
Jain Education International
For Private Personal Use Only
१२९
5
10
15
20
25
30
www.jainelibrary.org