SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २६ महोपाध्यायमेघविजयगणिकृतं [तृतीयः सर्गः आचारवर्तनिकयाऽधिजगाम साधोरैन्यस्य वाऽनुचरितं सकलो नियोगी। निर्वेशन-प्रविशने चरणेऽनुरागादावेदयन् स पुरुषोत्तमराजवाक्यात् ॥ ५३॥ ज्ञात्वाऽऽत्मनस्तदितरस्य विबोधेवृत्तीदेशस्थ सूत्रकृदभिज्ञपुराणवाचा। न्यायं प्रयुज्य तदनीतिपदाद् वियुज्य स्वार्थ परार्थमिव साधयति स्म धीरः ॥५४॥ श्रेणीहिताय मनसो वचसोऽपि वृत्तिं यत् सामवायिकजनो विजनेऽपि दध्यो । तिष्टश्चलन्नुपविशन् निविशञ् शयानोऽप्यनन् नयानुपदिदेश तथा जिनेशः ॥५५॥ प्राधान्यमाप बहुधाऽन्यमहोपकारः स्फारानुरागपभागदशाऽऽगमानाम् । मर्यादया विशदया ननु देशरूपं जज्ञे क्षमाधनगणे संमरोचितेऽपि ॥५६॥ पूर्वस्थितिः प्रकटिताऽत्र विशिष्य लोके तस्याः परं परिणतिः खलु वस्तुलभ्या। श्रीप्राभृते" प्रतिपदं परमोऽधिकारोऽन्या विश्रुतश्रुतकथासु तथा प्रथाऽऽसीत् ॥५७॥ नो नैह्रमादिषु परस्परबाधयोगो नो पैश्यतोहरदशापि जनस्य काचित् । नो भङ्गबुद्धिपि सँङ्गरतः कथञ्चित् श्रीशासने भगवतः स्फुटतामुपेते ॥ ५८॥ मैन्युन चेतसि पदं मनुजस्य चक्रे यस्मिन् भवेदसुमतां "विनिपातवृत्तिः । ब्रह्मक्रियासु निरतेऽपि पैलादरूपं प्रादुर्भवेद् गुरुजनेऽप्यविकल्पना गीः ॥ ५९॥ नासिद्धताऽपि च मिथो न विरुद्धताऽऽसील्लभ्यं कचिन्न विहितव्यभिचारकर्म । बाधो न यत्र समयेऽप्रतिपक्षभावः कस्तीर्थभास्करमते रमते न विद्वान् ॥ ६०॥ . ___10 15 [५३] २ 'आचारवर्तनिकया' आचारा ज्ञानाचाराद्याः, नाम्' आगमा वृक्षा रसालाद्याः, सिद्धान्ता वा । १८ 'देशरूपम्' भासमन्ताच्चाराणां गूढपुरुषाणां प्रवृत्त्या।२ साधोः मुनेः न्यायवल्लो-न्यायः। १९ 'क्षमाधनगणे' क्षमाधना मुनयो भूपा वा । कस्य वा । ३ 'अन्यस्य' असाधोश्चौरादेः। ४ 'नियोगी' मुनिः | २० 'समरोचिते' समेन रोचिते, समरे उचिता वा। मश्री वा। ५'निर्वेशन-प्रविशने' निर्गम-प्रवेशौ तयोः समाहार | [५७] २१ 'पूर्वस्थितिः' पूर्वजानां स्थितिः पूर्वाणामुत्पादास्तस्मिन् । ६ 'चरणे' चारित्रे रणे वा। ७ 'पुरुषोत्तम" पुरुषो दीनां स्थितिर्वा । २२ 'वस्तुलभ्या' वस्तु परमार्थस्तत्वं तेन लभ्या, तमोऽर्हन् । वस्तु अधिकारविशेषो वा। २३ 'श्रीप्राभृतम्' लक्ष्मीढौकनम् , [५४]८ 'आत्मनः' जीवस्य । ९ तदितरस्य' अजीवस्य । प्राभृतोऽत्र पूर्वाधिकारः । १० 'विबोधवृत्तीः' ज्ञानवार्ताः । ११ 'देशस्थसूत्रकृदभिज्ञ' [५८] २४ 'नैगमादिषु' नैगमादयो नयाः, वणिजां समूहेषु पार्श्वस्थिता ये सूत्रकृतोऽङ्गस्याभिज्ञा ज्ञातारः, पक्षे देशस्थसूत्रकृतो वा। २५ ‘पश्यतोहरदशा' पश्यतोहरस्तस्करः, पश्यतो विचारदेशमुख्यजनाः। १२ 'स्वार्थम्' स्वस्य धनस्यार्थ कार्यमात्मकार्य यतो वा हरदशा ईश्वरधर्माङ्गीकारः । २६ 'सगरतः' सङ्ग्रामात् वा। प्रतिज्ञाया वा। [५५] १३ 'श्रेणी' श्रेणिः क्षपकश्रेण्यादिः पौरश्रेणी वा। 1 [५९] २७ 'मन्युः' कोपो यज्ञश्च । २८ 'विनिपात१४ 'सामवायिकजनः' समवायानवेत्ता मन्त्री वा । वृत्तिः' प्राणिघातवृत्तिः। २९ 'ब्रह्मक्रियासु' ब्रह्मचर्यकर्मसु । [५६] १५ 'बहुधान्यमहोपकारः' बहुधा, अन्यस्य महोप- ३० 'निरते' तत्परे ब्राह्मणेऽपि मांसाशनम् । ३१ 'पलादरूपम्' कारः, बहुधान्य निष्पत्तिः। १६०परभाग' 'परभागो गुणोत्कर्षः' राक्षसस्वरूपम् । ३२ 'गुरुजने' गुरुलोके । ३३ 'अविकल्पनागीः' इति हैमः [अभि. चिं. कां० ६ श्लो० ११] । १७ आगमा- अविहुंडजीवस्तस्य कल्पना मारणा तस्या वाक् । [60] 1 'नासिद्धता' असिद्धताऽसिद्धिर्न परं सिद्धिरेव । सत्यभामा' इति न्यायात्, तीर्थङ्कर एव भास्करः सूर्यस्तस्य 2 'विरुद्धता' विरोधः। 3 'तीर्थभास्करमते' तीर्थस्तीर्थङ्करः 'भामा मते सिद्धान्ते। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy