________________
बय ५३-६२]
२७
दिग्विजयमहाकाव्यम् । एवं दैवतदैवरूपबलतः पुण्यानुगुण्यानृणां
साम्राज्यं परमोपकारि चरणाऽऽरम्भेन लेभे विभुः। वीरः केसरिणाऽभिलाञ्छिततनूनूनं नृसिंहोपमा
वर्ण्य खर्णसवर्णरोचिरचिराद् देयात् स नः प्रार्थितम् ॥ ६१ ॥ कृत्वा तत्त्वनिदेशपेशलतरं देशं जिनेशः स्वयं
मिथ्यात्वोदयदुस्तमान्धतमसं सान्द्रं विनीय व्ययम् । श्रीसूक्ष्मक्रियमद्वयं व्युपरताशेषक्रियं चाप्ययं __ ध्यायन्नापदपापपू:परिसरे श्रीसिद्धशर्मोदयम् ॥ १२॥ इति श्रीदिग्विजयनान्नि महाकाव्ये महोपाध्यायत्रीमेघविजयगणिविरचिते कथानायकवंशमूलस्य श्रीवीरस्य भगवतो दिगविजयवर्णनो
नाम तृतीयः सर्गः ॥३॥
[61] 1 'चरणाऽऽरम्भेन' चरणं चारित्रं तस्याऽऽरम्भस्तेन । शेनोपदेशेनातिशयेन शोभनमिति। 5 'देशम्' भारतवर्षम् । 2 'केसरिणा' सिंहेन लाञ्छनेन । 3 'वर्णसवर्णरोचिः' सुवर्णसमाना 6 'विनीय' कृला। 7 'व्युपरताशेषक्रियम्' शमिता समग्राऽऽररोचिः कान्तिः श्रीवीरस्य काञ्चनवर्णलात् ।
म्भादिक्रिया यस्मिन् तं देशम् । 8 'आपद्' प्राप। 9 'अपापपू:[62] 4 'तत्त्वनिदेशपेशलतरम्' तत्त्वानि नव, तेषां निदे. परिसरे' अपापानगरीविस्तारे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org