________________
5
10
15
20
25
30
१३२
महोपाध्याय मेघ विजयगणिकृतं
जीयते यदमुना यमुनाभितेजसाङ्गनिहितेन हितेन । श्री सुदर्शनभृताऽप्यनुगम्ये सम्यगेव गणभृत्पदमस्मिन् ॥ ७५ ॥ ब्रह्मणादिमतया प्रथितोऽपि न्यस्यतेऽन्त्यपद एव कुमारः । येन साधुचरणेन स वज्रः ख्यातिमान् असुरदुर्गजयेन ॥ ७६ ॥ स्थूलभद्रवदनेन धरायां प्रापि निर्मलयशः शशलक्ष्म्या । द्राग् यथासमयमर्थविशेषसाधनेन शुचिशीलधनेन ॥ ७७ ॥ वाञ्छितार्थकरणेन सुरद्रोरप्यधः स्थितिकृता गणराजा । भिक्षवो विभवभोगविलासं निन्यिरे सुमनसामभिमान्याः ॥ ७८ ॥ सा विनायकमुपेत्य शिवश्रीजयते नवसुधाऽशनसौख्यम् । एतमेव घनलब्धिसमेतं निश्चयाद् गणपतिं प्रणिदध्मः ॥ ७९ ॥ येsसिन्दूरमुपादधुर्मधुरिमा नित्यं गवां यान् पुनः शिश्रायातिशयेन यैश्च सुषमा संपादिता वैभवे । येभ्यो दानमहोहितं च विहितं देवैः सदैवानुगैः
येभ्यो ब्रह्मरुचिः सतां समुचिता जज्ञे व्यवायव्ययात् ॥ ८० ॥ येषामङ्गमहोदयः प्रतिपदं सिद्धिः खहस्ते परा
शुद्धता मुखे परिणता येषु स्थिरा श्रीर्वरात् । सर्वाऽशापरिपूरकैर्गणधरैः प्राप्तप्रतिष्ठैरिति
Jain Education International
तैर्धार्या प्रभुभिः स्वचेतसि शिशौ भक्ते कृपा शाश्वती ॥ ८१ ॥ यैर्मेन्द्रभूतिरयमित्युपलक्षितोऽपि तेषामपि त्वमिह साधयसे हृदीष्टम् । दत्त्वेन्द्रभूतिपदमुत्तमगौतमेशः मूर्खे बुधेऽपि महतां समदृष्टिरेव ॥ ८२ ॥ स्तुत्वाऽऽदिमं गणधरं बहुधोपलब्ध्याऽऽदेशप्रभुः पुनरमुष्य स देशभाजम् । मूर्त्तिं सुधर्मगणभर्त्तुरुदीक्ष्य साक्षात् पूजापुरस्सरमदः स्तुतिमप्युवाच ॥ ८३ ॥ यदी कीर्त्तिः प्रससार गौरी गौरीकृताऽशेषपदार्थरूपा । भूपालमौलिष्वपि माल्यवेषाऽऽश्रयेण नित्याऽऽहत सौमनस्या ॥ ८४ ॥ गौमुखे वा धृतशुद्धवर्णावासस्थकान्तिस्तत एव गौरी । गौरीयशः श्रीस्तत एव देहे भासा स गौरीमय एव देवः ॥ ८५ ॥ गौरीगुरोश्चापि महेश्वरस्य विमुच्य पार्श्व गुणरागवश्या । नास्य प्रभोरुज्झति सन्निधानं गौरी नु देवी सुधियां निधानम् ॥ ८६ ॥ गौर्याः कुतः स्याद् भुवि गौरवासिर्न गौरवं संनिधिमेत्यसौ चेत् । स्यादू भारती नात्र कृतावतारा न भारती अध्यनया तदाप्ये ॥ ८७ ॥ औदार्यमाचार्यरविं प्रपद्य खनामनामाऽलभताऽन्वितार्थम् । परोपकारादिवरेण्यपुण्यैश्चकार पुण्यं खमिहोपयुज्य ॥ ८८ ॥ प्रागल्भ्यमभ्यस्यति भाग्यलभ्यं विस्तारमन्यत्र सुपात्रभावैः । निधाय मूलं गुरुपादमूले पर प्रबोधप्रतिभाऽनुकूले ॥ ८९ ॥ 1 A मदोदितम् ।
[ त्रयोदशः सर्गः
For Private Personal Use Only
www.jainelibrary.org