________________
पद्य १-३३]
दिग्विजयमहाकाव्यम् स्त्रीजनैर्निदधिरे मणिमुक्ता दिग्भिरुन्मुखतया निशि ताराः। स्पर्द्धया वसुधया विषमेषोर्मार्गणा इव लसद्रुचिदीपाः॥१७॥ लेहमुचशिखगेहमणीषु गेहिनी निदधती गुणवृत्त्या । कामिनां मनसि चापलतेवाऽकुञ्चिता मनसिजस्य बभासे ॥ १८ ॥ भूषणैर्वपुषि वेषविशेषर्विभ्रमैरभिनवैर्विनतः। मोहनेन मनसः खलु पुम्भिः काप्यपूर्ववनितेव निषेवे ॥ १९॥ लम्भितः स्फुटरमा चरमाद्रिनि खण्डतनुचण्डरुचोचैः । दाववह्निजनितामिदमीयैर्व्यापिभूननु तमस्तनुधूमैः ॥ २०॥ साक्षिणारुणकृशानुभरेण संव्यवाह्य तनुना विजयश्रीः। तता ग्रहगणाक्षतवर्गविस्तृता नभसि कुङ्कुमकान्तिः ॥ २१ ॥ निश्चिते भुविजये विजयेऽस्मिन् मूर्तधर्म इव धर्यमुहर्ते। श्रीनिदेशनृपतिर्विशति स्म पातिसाहिपुरमुधुरधामा ॥ २२ ॥ यत्र चित्ररमणीजनभोग्या वाटिका वलयिताः परितस्त्रिः। शाटिका इव लसत्सुमनोभिर्व्यक्तभक्तिनिभृताः पुरवध्वाः ॥ २३ ॥ पाटिका इव मनोभवराजः शासनस्य सुमनोऽक्षरलक्ष्याः। वाटिकाः सुमनसामभिगम्या स्फाटिकाश्मघटितालिघटाभिः॥ २४ ॥ आकुला द्विजकुलैबहुधाऽऽर्यबालकैः सुमधुरा मधुमत्तैः । शुद्धजातिसुमन:कमनीया राजधान्य इव ताः स्म रराज ॥ २५ ॥ झिल्लिकारणरणत्कृतिवेल्लद्वल्लिपल्लवनिकुञ्जपदैस्ताः। प्रोल्लसत्कुसुमतारकरूपाजज्ञिरे निवसतिर्वसतीनाम् ॥ २६ ॥ मल्लिकासुमनसां कलिकाभिर्वेश्म विस्मयदकन्दलिकाभिः। दम्पतीसुरतकर्मणि तासामानुकूल्यमिव शाश्वतमासीत् ॥ २७ ॥ शाखिनां घनतयाऽनलताऽऽसु पस्पृशे दिनकृता करयोगात् । पल्लवैः प्रकटितेऽपि च रागेऽस्याः विमृश्य रजसः समयं नु ॥ २८॥ चुम्बितां मधुकरैर्विटपेनाऽऽश्लेषमेष सविशेषमिवैश्य । वल्लिमुल्लसितपल्लवहस्तामालिलिङ्ग दिनकृन्न करेण ॥ २९ ॥ उच्छलत्परिमलस्थलगुच्छः स्वच्छतीव्रकरमण्डललीलाम् । उत्परागपरभागपिशङ्गीभूतभूतलतयाऽप्यनुजह ॥ ३०॥ निर्गलन्मधुभरैर्घनवृष्टिः कापि नीरजरजोभिरदोऽन्तः। दीर्घिकाचपलवीचिसमीरैः क्वापि शीतमविनीतममूषु ॥ ३१ ॥ उच्छसत कुसुमगन्धभरेणाप्यास भामर
श्रीः । सौहृदादिव दिवस्पतिजेतुर्विस्मयो न रमणे स्मरराजः ॥ ३२॥ योगिनां निवसतां वनदेशे लीनमात्मनि परे हृदयं स्वम् । आचकर्ष सुमनःशरधारावर्षणान्मनसिजो विजयाय ॥ ३३ ॥
*
P स ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International