________________
पद्य ८८-१२१ ]
दिग्विजयमहाकाव्यम्
यासां सदाssसां प्रबभूव धीरः कामः समग्रावयवेषु देहे । हरक्रियाशुद्धिमिवाचिकीर्षुस्तासां मुखं किं जडजेन जेयम् ॥ १०५ ॥ अनक्षरेणाम्बुरुहाननानां न साक्षराणामुपमाप्रमाणम् । अस्मिन्नये सा श्रुतिरेव साक्षात् साक्षीवभूवाक्षयसंनिधानात् ॥ १०६ ॥ सुधाधरेऽधारि यथार्हवृत्त्या धीरेण धात्राम्बुजलोचनानाम् । तदात्मकत्वेन सुधा सुधांशुः प्रांशुर्न तासां वदनोपमाप्तौ ॥ १०७ ॥ गोपात् प्रकोपारुणतः खवृत्त्यै यश्चाऽददे वासव भैक्षमिन्दुः । महेभ्यकान्तावदनप्रभाभिः सनाभिरुचैर्भविता कथं सः ॥ १०८ ॥ स्मरस्य सख्यस्मरणान्निकामकामान्धलोकैरुपमा व्यलोकि ।
छायाभृति स्त्रीवदनस्य तस्याः प्रामाण्यसाक्षी न हि साक्षरः स्यात् ॥ १०९ ॥ वधूजनानां शयने द्विजेशे प्रकाशतां वासवरूपलक्ष्मीः । प्रातस्तदास्यद्युतिवैभवस्य दास्येऽपि नास्याssस्य विपाण्डुरस्य ॥ ११० ॥ लघुभवन्निन्दुरलीकविन्दुश्रियाऽश्रयत् स्त्रीजनवक्त्रमेव । स्पर्द्धाऽपि वर्द्धापनहेतवेऽस्य प्राप्तस्य दुःप्रापमुखप्रसङ्गम् ॥ १११ ॥ मतिभ्रमाद् विभ्रमभूमिकान्तामुखे विधेया शशिनोऽपि शङ्का । प्रकाशमात्रादवकाशमाप्य क्षणादनङ्के क्षणतः समाप्या ॥ ११२ ॥ तुलाकृतैकत्रवधूमुखेन गुणैः प्रसिद्धेन जगद्विधात्रा । परत्र चन्द्रेण विनाङ्गभारमन्त्ये स्फुटं लाघवमुद्गमेन ॥ ११३ ॥ माधुर्यमासां वचनेषु धुर्यं वैधुर्यविच्छेदिसुधाशनादेः । सुधाकरेणेव मुखप्रसत्त्यै सुधानिधानादुपदाऽप्यदायि ॥ ११४ ॥ वचो विपची कणितेषु तासां माधुर्यमाधात् स्वभृतेषु किञ्चित् । ततुल्यता चेत् परपुष्टवाचः काचः समः किं न मणेर्गणे यः ॥ ११५ ॥ निनंसया तीर्थकृतां नितान्तमुपेयुषीभिर्विबुधाङ्गनाभिः । मिथः परावृत्तिविधिर्वधूनां भवत्यलङ्कारपरम्परायाः ॥ ११६ ॥ ध्रुवं सुवर्णाचलसंनिधानाद् धनेश्वरानश्वरतां वदद्भिः । ध्वजैरजेयत्वगुणः पुरोऽस्या व्रजैर्बुधानां मनसाऽभिधार्यः ॥ ११७ ॥ प्रविश्य तस्यां पुरि पौरलोकैः प्रस्तूयमानः स नियोगराजः । समाजमानन्दयदार्हतानां गवां विलासेन जयश्रियाssव्यः ॥ ११८ ॥ जेता स्मरादेश्वरणप्रवृत्त्या धर्मं दृढीकृत्य पुरश्चचाल ।
अयं प्रसादाद् गणनायकस्यास्खलद्गतिस्तत्सिमितिप्रतिष्ठः ॥ ११९ ॥ उद्भेदिनी खर्णपयोजराजी निवेदिनी सौरमहोदयस्य । पुष्णाति यस्यां कमलाविलासं तां मेदिनीपूर्वपुरीं ययौ सः ॥ १२० ॥ हंसावतंसा विबुधप्रशंसास्थानानि यत्राप्सरसां प्रदेशाः । उदीरयन्ते सुरसार्थलीलां सौधर्मलोकाभिगमप्रतीत्या ॥ १२१ ॥
Jain Education International
For Private
Personal Use Only
९१
5
10
15
20
25
30
www.jainelibrary.org