________________
पद्य ३२-५१]
दिग्विजयमहाकाव्यम् अथ स विजयसिंहः सूरिरुत्सारितारिधृतधृतितरवारिमोहदावाग्निवारिः। गुरुहृदयमरांक्षी दुष्टकर्माण्यभाङ्क्षीत् तपगणमनुशासद वारण-स्मारणाद्यैः॥४२॥ विमलगिरिशिरस्थश्रीयुगादीशयात्राकरणनियतचेता देवसूरिश्चचाल । अनुगतबहुसङ्घस्यन्दना-श्वोष्ट्र-नागोच्छलदविरलधूली रुद्धदिक्चक्रवालः ॥ ४३ ॥ अनुपदबहुरूप्य-स्वर्णमुद्राङ्गपूजाकरणवितरणाद्यैाम्यसङ्घन पूज्यः। मुदितजनसुराष्ट्रासर्वतीर्थाण्यनंसीदुचितनगरजातज्येष्ठसंस्थानरीत्या ॥ ४४ ॥ अभिनवनगरस्थं श्रीगुरुं वारिदत्तौ चतुरचतुरिकाऽऽख्या श्राविका दक्षिणस्याः। सकलनगरसङ्घानुज्ञयाऽभेत्य भत्त्या विनयमभिनयन्ती सोत्सवं तं ववन्दे ॥ ४५ ॥ प्रतिकृतिशतमत्र श्रीजिनानां नवीनं समहमहमिकाभृदू भूरिवित्तव्ययेन ।। सकलजनसमक्षं संप्रतिष्ठाप्य सूरेशन-वसनदानः प्रीणयामास सङ्घम् ॥ ४६॥ 10 अवसरमधिगम्य खं प्रणम्याशयं सा सदसि गणगुरूणामागमं दक्षिणस्याम् । प्रबलसुकृतलब्ध्यै नाम विज्ञापयन्ती गुरुपरिचरणेऽस्थाद् वत्सराणां चतुष्कम् ॥४७॥ प्रतिदिनमिदमीयां देशविज्ञप्तिवाचं मनसि गणधरेन्द्रो निश्चयेनानुनीय । गमितजेलदकालस्तामलिप्ते व्यहार्षीत् सैहसि हसितलक्ष्म्या श्राद्धया वृद्धयाऽमा॥४८॥ अथ चलति मुनीन्द्रेऽनुव्रजद्राजसङ्घप्रबलबलसमूहादुच्छलधूलिपुजैः। जलधिजलविशोषाऽऽशङ्कया दक्षिणाशा खविषयपरिवृद्ध्याऽलं हसन्तीव रेजे ॥४९॥ स्फुरति मुनिमहेन्द्रे सौरतेजोऽधिकत्वे हृतवसुरिव भावान् प्रेरयन्नञ्जसाऽश्वान् । जलधिशरणमापद् व्यापदं छेत्तुकामस्तत इव धनराशिं लब्धवानब्धिपार्श्वे ॥५०॥ पथि नगरजनस्याभ्यर्थनातोऽवरङ्गात् परपुरि परमेज्यः प्रावृषं संनिनाय । तदनु तपसि चर्यामाचरँश्चारुविद्यापुरमतुलमहेन प्राविशद् भाविशर्मा ॥५१॥ 20
15
[42] 1 'उत्सारितारिः' उत्सारिताः दूरीकृता अरयो येन | [46] 14 'प्रतिकृतिशतम्' मूर्तीनां शतसङ्ख्याप्रमाणम् । सः। 2'धृतधृतितरवारिः' धृतो धृतेधैर्यस्य तरवारिः खगो येन | 15 'समहमहमिकाभृद्' सम्यक् प्रकारेणाहमहमिका परस्परं शक्तोऽहं सः। 3 'मोहदावाग्निवारिः' मोहरूपो यो दावाग्निः दावानलस्तं शक्त इति स्पर्धाखरूपां बिभर्तीति । 16 'अशन बसनदानैः' अशनं शीतलीकर्तु वारि जलमिव । 4 'अराक्षीत्' ररञ्ज 'रजी रागे' | भोजनं वसनं वस्त्रं च तयोर्दानैः । इति धातोरद्यतन्यां रूपम् । 5 'अभाङ्कीत्' बभञ्ज 'भओंप् |
[47] 17 'प्रबलसुकृतलब्ध्यै' प्रबलानि दृढानि च तानि सुकृआमर्दने' इति धातोरद्यतन्यां रूपम् । 6 'वारणा-स्मारणाद्यैः' । वारणा स्मारणादिशिक्षाप्रकाराः ।
| तानि पुण्यानि तेषां लब्ध्यै प्रायै । [43] 7 नियतचेताः' निश्चितमनाः । 8 'स्यन्दन" [48] 18 'अनुनीय' विज्ञप्य । 19 'जलदकालः' वर्षास्यन्दना रथाः। 9'नाग' नागा हस्तिनः। 10 'चक्रवालः' कालः । 20 'व्यहात्'ि विजहार विपूर्वकं 'इंग् हरणे' इति धातोः चक्रवालः मण्डलम् । 'चक्रवालं तु मण्डले' इति हैमः [अने. सं. अद्यतन्यां रूपम्। 21 'सहसि' मार्गशीर्षे । 'मार्गशीर्षः सहः कां० ४ श्लो० ३०१]
सहाः' इति हैमः [अभि. चिं. कां. २ श्लो० ६६] । _ [44] 11 °वितरणाद्यैः' दानादिभिः ।
[50] 22 'सौरतेजः” सूरस्थापत्यं सौरः शनैश्चरस्तस्य [45] 12 'अभिनवनगरस्थम् नवानगरस्थितम् । तेजः प्रकाशः। 13 'वारिदती' वर्षाकाले।
[51 ] 23 'अवरङ्गात्' औरङ्गाबादनगरात् । दि. म. ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org