SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 5 १०८ 10 15 29 25 30 35 Jain Education International महोपाध्याय मेघविजयगणिकृतं दृढतरगुणग्राहेऽन्योऽन्यं जने विषमेषु भूसमरसहिते विद्धे सिद्धे ततस्त्रिजगज्जये । प्रतिगृहमधुपाद् दीपाधिपोत्सव संभवतिलकललितं तारास्ताराक्षनाचरणं दिवि ॥ ३३ ॥ जगति स गुणग्रामा रामा प्रसाधितकुन्तला _सजलजलरुपमालाधाना समाश्रितकौशला । रुचितविषया मध्ये क्षामा लसन्मधुराधरा सहृदयजनद्वन्द्वक्रीडारसै रुरुचे तदा ॥ ३४ ॥ रहसि हसितां सद्यो ब्राह्मीं प्रपद्य तया सह प्रणयनिपुणः स्मारं स्मारं प्रयाणमनारतम् । विविधकरणाभोगाल्लभ्यं सभासुरताश्रमः समयविधिनाऽऽदेशखामी भजन् बुबुधे सुखम् ॥ ३५ ॥ प्रवचनमहामातृस्थानानुजीविनि वल्लभा नवरतसुखैर्दिग्यात्रायै जने विहिताऽऽदरः । कतिपयदिनान्यस्मिन् नीत्वा पुरे स पुरोऽचलद् बलमविरलं पुष्णन् मोहप्रहारविहारधीः ॥ ३६ ॥ [ इति संप्रयोगमात्रवर्णनम् ] परिणतगजः साक्षादुच्चैः सुमेरुरहर्निशमतिबलवतां नैवोल्लङ्घयः समाहितलक्षणः । गणपतिमनोऽभीष्टस्तस्य प्रयाणपुरस्सरः समभवदलं गर्जन् मेघानुगामिरुचिस्ततः ॥ ३७ ॥ भुवि निहितदृग् जीवाघाताद् दिगम्बरमण्डले ध्वनिजनितभी दुर्वादानामयं युवराजधीः । रविवि पुरः पूर्वाचारप्रवृत्तिधरो भ बलभरसहः संख्योऽसंख्योपदेशविधौ पटुः ॥ ३८ ॥ कचन विषमस्थानं मत्वाऽत्यजद् बहुधा वनं कचन समतारागं नॄणां विचार्य बहुस्थितिः । कचन वचनादेशाद् देशाधिपानपि मोदयन् विदितसमयो धैर्यान्मेरुर्जगाम पुरःस्फुरन् ॥ ३९ ॥ करपरिगता सौरीयस्य प्रभा विशदस्थिते रुपनतगणोत्पत्ति भूयः कलाविकलाऽऽशयः । स दिनविषयां शुद्धिं राज्ञो गमागमसंमतां मनसि विमृशन् स्पष्टीचक्रे समाननसाधनम् ॥ ४० ॥ चरणपटुतायोगाद् देशांस्तदेवमनेकशो विषयविजयी न्यस्यंस्तत्रं वशीकुरुते स्म सः । For Private Personal Use Only [ एकादशः सर्गः www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy