________________
परिशिष्टोल्लिखित-भद्वारकानां घटनाक्रमः।
१ विजयसेनमूरिः
|सं०१७०५ईलादुर्गे प्रतिष्ठा कारिता। सं० १६०४ नारदपुर्या जन्म ।
सं० १७१३ ऊनानगरे वर्गमनम् । सं०१६१३ दीक्षा।
३ श्रीविजयसिंहमूरि:सं०१६२६ पंन्यासपदम् ।
सं०१६४४ जन्म। सं०१६२८ उपाध्यायपदपूर्वकमाचार्यपदम् ।
सं०१६५४ दीक्षा। सं० १६३२ चांपानेरदुर्गेऽहत्प्रतिमाशतानां प्रतिष्ठा। सं० १६५२ भट्टारकपदम् ।
सं० १६७२ वाचकपदम् । सं०१६५४ विजयचिन्तामणिपार्श्वबिम्बस्य शकन्दर
सं०१६८१ सूरिपदम् । पुरे प्रतिष्ठा।
सं० १६८४ गणानुज्ञानन्दिमहोत्सवः । सं० १६७१ स्वर्गमनम् ।
सं० १७०८ नवीनपुरे स्वर्गमनम् । २ श्रीविजयदेवसरिः
४ श्रीविजयप्रभमूरिःसं० १६३४ ईडरदुर्गे जन्म।
सं० १६७७ मनोहरपुरे जन्म । सं० १६४३ दीक्षा।
सं० १६८६ दीक्षा। सं० १६५५ पण्डितपदम् ।
सं० १७०१ पंन्यासपदम् । सं०१६५६ उपाध्यायपदपूर्वमाचार्यपदम् ।
सं० १७१० आचार्यपदम् । सं० १६५८ पत्तने गणानुशानन्दिमहोत्सवः । सं०१७१३ भट्टारकपदम् । सं०१६७१ भट्टारकपदम्।
सं० १७१५ सं० १६७३ कतिचिदुपाध्यायैः स्वकीयमतं
सं० १७१७ सुराष्ट्रादेशे चातुर्मासकम् । प्रादुष्कृतम्।
सं०१७२०) सं० १६८७ मीरमोजाख्यभूपसमीपे सागरपाक्षिकैः | सं० १७२३ घोघाबन्दिरे जसूकारिताऽहत्प्रतिमानां सह वादः।
प्रतिष्ठा कारिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org