________________
दिग्विजयमहाकाव्य-प्रस्तावना।
बनाव्यो' अने सौभाग्यविजय तेमज मेरुविजये तपास्यो हतो.' आ ग्रंथ 'मेसाणा- श्रेयस्कर मंडळ' तरफथी प्रगट थयेलो छे.
१४. हैमशब्दचन्द्रिका- आ व्याकरणग्रंथ विद्यार्थीने प्राथमिक प्रवेश माटे बहु ज संक्षेपमा बनावेल छे. आ प्रन्थ 'कच्छ-पत्री, खेतशी खीयशी'तरफथी प्रगट थयो छे.'
१५. हैमशब्दप्रक्रिया-आ व्याकरण ग्रंथ उपर्युक्त चंद्रिकाथी मोटो छे. तेनी प्रति पूनाना भांडारकर ईन्स्टिट्यूटमां छे.
[ज्योतिष्ग्रन्थ] १६. वर्षप्रबोध-रचना समय ज्ञात नथी, परंतु ग्रंथनी प्रान्त प्रशस्तिमा श्रीविजयप्रभसूरिना पट्टधर श्रीविजयरत्नसूरिनी शासनधुरामां आ ग्रंथ बनाव्यो एवं स्वयं ग्रन्थकारे ज लख्युं छे; तेथी प्रतीत थाय छे के आ पंथनी रचना सं० १७३२ मां श्रीविजयरत्नसूरि आचार्य बन्या ते पछी थई; एम नक्की थाय छे.' पोताना शिष्य मेरुविजयतुं तेमां स्मरण कयुं छे. ग्रंथमा तेर अधिकार छ; उत्पातप्रकरण, कर्पूरचक्र, पद्मिनी. चक्रमंडलप्रकरण, सूर्य अने चन्द्रना ग्रहणनुं फल, प्रत्येक मासमां वायुनो विचार, वरसाद लाववाना अने बन्ध करवाना मंत्र-यंत्र, साठ संवत्सरोनां फल, ग्रहोनी राशिओ ऊपर उदय अस्त वा वक्रीनुं फल, अयन मास पक्ष अने दिननो विचार, संक्रान्तिफल, वर्षना राजा मन्त्री आदिनो, वरसादना गर्भनो, विश्वानो, आयव्ययनो विचार, सर्वतोभद्रचक्र अने वरसाद जाणवाना शकुन आदि विषयोनो समावेश छे. ग्रन्थकारे उक्तग्रन्थनो संबंध 'स्थानाङ्गसूत्र' नामना त्रीजा अंग सूत्र साथे बताव्यो छे. आनुं बीजुं नाम 'मेघमहोदय' पण छे. आ ग्रंथ संस्कृत-प्राकृत बने भाषामा छे, हिंदी-गुजराती भाषामां अनूदित थई प्रगट थयेल छे.
१ "श्रीमेघविजयनानोपाध्यायोऽध्यायतत्परः परमः । चन्द्रचन्द्रप्रभा चके भानुदयबुद्धिवृद्धिकरी ॥११॥
भट्टोजिनाना भवदीक्षितेन सिद्धान्तयुक्ता वर कौमुदी या।
श्रीसिद्धहेमानुगता व्यधायि सैवाश्रिया भानुविभोदयाय" ॥ १२ ॥ २"हेमचन्द्रसुगुरोः विनयस्य सिद्धेः शास्त्रार्णवोऽलभत पूर्णदशा रसेन । दीपोत्सवस्य दिवसे कुशलेन योऽसौ सौभाग्य-मेरुविजयादिभिरीक्ष्यमाणः" ॥ १५॥
-चन्द्रप्रभाब्याकरण, पूर्वार्द्धप्रान्तप्रशस्ति । ३"श्रीविजयप्रभसूरेः प्रेष्यः शिष्यः कृपादिविजयकवेः। श्रीमेघविजयवाचकवरः कृतां चन्द्रिका चक्रे ॥
प्रौढायाः सरसाभां वृथा विनिर्मान्तु बालस्य । [भावाः शर्मदा मुग्धाया रूपश्रीः पठनकृतां क्रीडाहेतुः ॥] टीका-श्रीविजयप्रभसूरेरित्यादि स्पष्टम् । श्रीश्च विजयश्च तौ श्रीविजयौ ताभ्यां युक्ता प्रभा बुद्धिस्तेजः प्रतिष्ठा शोभा यस्मिन् , ईदृशः सूरिगणपतिस्तस्य सेवकः कृत्प्रत्ययानां चन्द्रिकामिव चन्द्रिका प्रकाशरूपां चके। प्रौढाया इति हैमवृत्तिस्तस्याः । के के भावाः ? वचनसूत्रव्यवस्थादयः शर्म सुखं तस्य दायका न सन्ति, सर्वेऽपि सुखदाः सदा अस्या लघुखात् । मुग्धायाः वैचित्यकलितायाः क्रीडामात्रप्रवृत्तायाः रूपश्रीः रूपप्रसाधनं सैव पठनकृतां विलोकनकृतां क्रीडाहेतुः" ॥
-हैमशब्दचन्द्रिकाव्याकरण, प्रान्तप्रशस्ति । ४"श्रीमत्तपागणविभुः प्रसरत्प्रभावः प्रद्योतते विजयतः प्रभनामसूरिः।
तत्पपातरणिर्विजयादिरत्नः खामी गणस्य महसा विजितपुरत्नः ॥ तच्छासने जयति विश्वविभासनेऽभूद् विद्वान् कृपादिविजयो दिविजन्मसेव्यः। शिष्योऽस्य मेघविजयाऽऽहयवाचकोऽसौ ग्रन्थः कृतः सुकृतलाभकृतेऽत्र तेन" ॥
-वर्षप्रबोध, प्रान्तप्रशस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org