________________
पद्य १६-२७]
दिग्विजयमहाकाव्यम् विधिरधिकृतः क्षोणीपीठे जिनैर्जनितः पुरा
गणगणधरोपाध्यायादिव्यवस्थितिसर्जनात् । प्रणतभगवत्पूज्येनान्तर्मलच्छलहारिणा — समभिनयता 'मेघस्यहोदयं पुटभेदने ॥ २२ ॥ भगवति गणाधीशेऽन्यपणे समीयुषि पत्तनं
व्यरुचततरां नीवृल्लक्षम्या हिरण्मयचित्रवत् । विपणिसरणे नावण्णांशुकाऽऽभरणश्रिया
समुदयदशां सौरी साक्षादिवाभिनिवेदयत् ॥ २३ ॥ सकल भवनश्रेण्यामुत्तम्भितैरभितः पुरं
ध्वजपटलकैर्नृत्यन्मोदादिवोद्भुजमविभौ । विहसितमितस्तद्वीक्षायां दिशामिव मण्डलं
प्रतिपदमिहोदात्तश्रेष्ठिप्रकीर्णधनच्छलात् ॥ २४ ॥ भुवि गजघटाऽचालीद् बालीकृतार्कसहोदरा
विचकिल भरं कुर्वन्तीव क्षरन्मदवारिभिः। दिवि घनघटास्पर्धाबन्धात् सुपुष्करशालिनी _स्तनितजनिताऽऽनन्दा लोके गुरोरभिगामुके ॥ २२ ॥ निनदति पुरे विस्मरश्रीमरध्वजसङ्करे
जगति सकले शब्दाद्वैते प्रसप्पैति दर्पतः। विधिरपि परं छात्रान् वेदान् प्रपाठयति स्म किं __दृढतमतया बाढोद्घोषैरजनमुदीरितैः ॥ २६ ॥ अनुपदमनुत्सेके छेके महेच्छजने घने
वितरति महे वर्णादीनि क्रमाद् गुरुसङ्गमे । इह सुमन सामैन्द्री लक्ष्मी विभावयतामभूदतिरतिपदं नृत्यन् गायन पटुस्त बटुव्रजः ॥ २७ ॥
[२२] १ 'मेघस्योदयम्' वर्षाकालम् ।
[२३] २ 'सौरीम्' सूरिसम्बन्धिनी मूर्यसका वा।
[22] 1'प्रणतभगवत्पूज्येन' प्रणतो भगवान् सवेश्वरपायों च तेषां श्रीः शोभा तया। गेन, ईदृशो यः पूज्यतेन। 2'मेघस्य' ग्रन्थकारस्य मेघ- 241 12 'उद्धजम्' ऊर्य भुजौ यस्य तम् । विजयस्य । 3 'उदयम्' वाचकादिपदवी प्रदानस्वरूपम् । 4 'पुट- [25] 13 'विचकिलभरम्' विचकिलो मटिका तस्या भरम् । भेदने' नगरे।
14 'सुपुष्कर शालिनी' सुष्ठ पुष्कराः शुण्डायाम्नः शालिनी । [23] 5 'समीयुषि' प्रश। 'पत्तनम' अणहिल- 15 'स्तनित' स्तनितं मेघस्य गर्जितम् । पुरपत्तनं नाम नगरम् । 'व्यरुचततराम्' अतिशयेनादिदीपत् । [26] 16 °स्मर वजसङ्करे' पर वजो बादित्रं तेन सकर 8 'नीलक्ष्म्या' नीवृद् राष्ट्र तस्य लक्ष्म्याः शोभायाः। 9 हिर- तस्मिन् । 17 'विविः' ब्रह्मा । मयचित्रवा' हिरण्यं सुवर्ण तस्य विकारो हिरण्मयस्तस्य चित्रमिव । [27] 18 'छेके' विदग्धे। 19 'महेच्छजने' उदात्तजने । 10. 'विपणिसरणेः' विपणीनामापणानां सरणिः पन्थास्तस्य । 20 वितरति' ददाति । 21 'सुमन साम्' राजनानाम् । 11 अंशुकाऽऽभरणश्रिया' अंशुकानि वस्त्राण्याभरणान्यलकाराणि | 22 'बटुवजः' माणवकसमूहः ।
दि० म०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org