________________
॥ सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः ॥
त्यासीत् तेष्वेको बस्तुतिम् । कलिकावाला लक्ष्मी कोट्याप्रयभूषणा ।
अस्ति बङ्गाभिधे देशे सुप्रसिद्धा मनोरमा । मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी॥ बहवो निवसन्त्यत्र जैना ऊकेशवंशजाः । धनाढ्या नृपसदृशा धर्मकर्मपरायणाः॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघीकुलप्रभाकरः॥ बाल्य एवागतो यश्च कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुर्यां कृतधर्मार्थनिश्चयः॥ कुशाग्रीयखबुद्ध्यैव सहृत्त्या च सुनिष्ठया। उपायं विपुलां लक्ष्मी कोट्यधिपोऽजनिष्ट सः॥ तस्य मन्नुकुमारीति सन्नारीकुलमण्डना । अभूत् पतिव्रता पत्नी शीलसौभाग्यभूषणा । श्रीबहादुरसिंहाख्यो गुणवाँस्तनयस्तयोः। अभवत् सुकृती दानी धर्मप्रियश्च धीनिधिः॥ प्राप्ता पुण्यवता तेन पत्नी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्टः पुत्रः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् पितुर्दक्षिणबाहुवत् ॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः। सूनुर्वीरेन्द्रसिंहश्च कनिष्टः सौम्यदर्शनः॥ सन्ति त्रयोऽपि सत्पुत्रा आप्तभक्तिपरायणाः। विनीताः सरला भव्याः पितुर्मार्गानुगामिनः॥ अन्येऽपि वहवस्तस्याभवन् स्वस्रादिवान्धवाः। धनैर्जनैः समृद्धः सन् स राजेव व्यराजत ॥
अन्यच्चसरस्वत्यां सदासक्तो भूत्वा लक्ष्मीप्रियोऽप्ययम् । तत्राप्यासीत् सदाचारी तच्चित्रं विदुषां खल॥ नाहंकारो न दुर्भावो न विलासो न दुर्व्ययः। दृष्टः कदापि तद्गेहे सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां स विनीतः सज्जनान् प्रति । वन्धुजनेऽनुरक्तोऽभूत् प्रीतः पोष्यगणेष्वपि ॥ देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि-साहित्य-संस्कृति-सत्कलाप्रियः॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं घनम् ॥ गत्वा सभा-समित्यादी भूत्वाऽध्यक्षपदान्वितः । दत्त्वा दानं यथायोग्यं प्रोत्साहिताश्च कर्मठाः॥ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया। अकरोत् स यथाशक्ति सत्कर्माणि सदाशयः॥ अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कर्तुं किञ्चिद् विशिष्टं स कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग्-ज्ञानरुचिः खयम् । तस्मात् तज्ज्ञानवृद्ध्यर्थ यतनीयं मयाऽप्यरम् ॥ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि तादृशाम् ॥ जैनज्ञानप्रसारार्थ स्थाने शान्ति निकेतने । सिंघीपदाङ्कितं जैन ज्ञानपीठ मतीष्ठिपत् ॥ श्रीजिनविजयः प्राज्ञो मुनिनाम्ना च विश्रुतः । स्वीकतु प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ तस्य सौजन्य-सौहार्द-स्थैर्योदार्यादिसहुणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण स्वीयपावनपाणिना। रस-नागाङ्क-चन्द्राब्दे तत्प्रतिष्ठा व्यधीयत॥ प्राधं मुनिना चापि कार्य तदुपयोगिकम् । पाठनं ज्ञानलिप्सूनां तथैव ग्रन्थगुम्फनम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे चैषा प्रारब्धा ग्रन्थमालिका ॥ उदारचेतसा तेन धर्मशीलेन दानिना । व्ययितं पुष्कलं द्रव्यं तत्तत्कार्यसुसिद्धये ॥ छात्राणां वृत्तिदानेन नेकेषां विदुषां तथा । ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् ॥ जलवातादिकानां तु प्रातिकूल्यादसौ मुनिः। कार्य त्रिवार्षिकं तत्र समाप्यान्यत्र चास्थितः॥ तत्रापि सततं सर्व साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः॥ नन्द-निध्यङ्के-चन्द्राब्दे जाता पुनः सुयोजना । ग्रन्थावल्याः स्थिरत्वाय विस्तराय च नूतना॥ ततः सुहृत्परामर्शात् सिंघीवंशनमस्खता। भाविद्याभवनायेयं ग्रन्थमाला समर्पिता। आसीत्तस्य मनोवाञ्छाऽपूर्वा ग्रन्थकाशने । तदर्थ व्ययितं तेन लक्षावधि हि रूप्यकम् ॥ दुर्विलासाद् विधेर्हन्त ! दौर्भाग्याञ्चात्मबन्धूनाम् । स्वल्पेनैवाथ कालेन वर्ग स सुकृती ययौ ॥ इन्दु-ख-शून्य नेत्राब्दे मासे आषाढसञ्ज्ञके। कलिकाताख्यपुर्या स प्राप्तवान् परमां गतिम् ॥ पितृभक्तैश्च तत्पुत्रैःप्रेयसे पितुरात्मनः। तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना पुनः॥ इयं ग्रन्थावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्रथा। भूयाद भूत्यै सतां सिंघीकुलकीर्तिप्रकाशिका || विद्वज्जनकृताहादा सच्चिदानन्ददा सदा। चिरं नन्दत्वियं लोके श्रीसैघी ग्रन्थपद्धतिः॥
* *
AnandmuM2010008
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org