________________
पद्य ५७-८७]
दिग्विजयमहाकाव्यम् निशीव पत्युविरहान्नभाश्रीहदि स्फुटं छिद्रवतीव धिष्ण्यैः । रविप्रदत्तद्युतिशोणवासाः प्रसव सद्यः प्रगुणेव जज्ञे ॥ ७४ ॥ द्विजेशराज्ये ग्रहसंग्रहेण वराटिकानां गणनैव संपत् । सहस्रधाना वसुधा सुवर्णमया च बालाऽऽतपतः प्रचके ॥ ७५॥ जग्ध्वा मृगाङ्क क्रमतः प्रतीच्याः पत्या जिघत्सातिशयोपपत्त्या । नक्षत्ररूपाखिलशालिपुनः पलादवृत्त्या बुभुजे क्षणेन ॥ ७६ ॥ भुक्त्वा तमासूपयुतोडुशालिपिण्डान् सचण्डद्युतिरुद्यतोऽपि । ताम्बलरागं वदने न्यधत्त कायेऽरुणस्तेन परं प्रमत्तः ॥ ७७ ॥ यत्प्राणनाथेन मदङ्गनानां हृतेन्दुना श्रीरिह पद्मिनीनाम् । तस्या हि रात्रेरुडुमौक्तिकस्रक छिन्नेऽतिरोषाद्रविणेव मत्वा ॥ ७८ ।। पत्युस्तदास्तंगमने हिमांशोस्तारास्त्रियस्तद्विरहेण दूनाः। प्रभातसन्ध्यारुणिमाऽनलान्तः सत्यो हि सत्यं विविशुर्विशुद्धाः॥ ७९ ॥ कुमुदतीभिर्मधुपा विलेसुस्तारारुची रागधरे ग्रैहेशे। न्यवीविशद् दुःखभरादितीव द्विजाधिपः श्यामरुचिः पयोधौ ॥ ८ ॥ वृषाज-मीनाद्युपभोगदोषो दोषाकरस्याभ्युचितो द्विजेशः। मा भून्ममेतीव विमृज्य ताराः सहस्रधामाऽभ्युदियाय शुद्धः ॥ ८१॥ प्रियाः प्रियाश्चन्द्रमसो हि ताराः स्पर्शो न तासामकलङ्किनोहः। एताः परामृज्य पुरः प्रभाभिः शूरः सुवृत्तः समुदेति तेन ॥ ८२ ॥ सहस्रभानावुदिते नभाश्रीस्तारासुमैन्युञ्छनकानि कृत्वा।। निदर्शयन्ती नवरागमाधादामोदमालीष्विव पद्मिनीषु ॥ ८३॥ तपोधनानां बहुबोधनानां योगानियोगाधिपतिर्धरित्रीम् । तदा पवित्रीकुरुते स्म लोके वृत्तिं यथासूत्रतया प्रयोज्य ॥ ८४॥ तैः सावधानः प्रतिभानिधानैर्वशीकृता वाडवजातिरग्रे । चित्राणि धृत्वा मुखयन्त्रकाणि चचार मार्गे कृतरश्मियोगा ॥ ८५॥ चिन्वन् यशोनिर्जितपुष्पधन्वा तमोविभेदे नवशार्ङ्गधन्वा ।। धुन्वन् मनःसंशयमङ्गभाजां नियोगराड् धन्वनि स व्यहार्षीत् ॥ ८६ ॥ स प्राप सौवर्णगिरि गरीयः शृङ्गैरभङ्गैर्दिवमालिहन्तम् । जिनेन्द्रचैत्योज्वलमौलिलक्ष्म्या शैलाधिपत्य श्रियमुद्वहन्तम् ॥ ८७ ॥
[७६] १ 'मृगाकः' चन्द्रो भेपजविशेषो वा
यथासूत्रं वृत्तिं टीकामनुयोगे प्रयोज्य । [८०] २ 'तारारुचिः' ताराणां रुचिरिच्छा । ३ 'महेशे' [८५] ५ 'तैः' तपोधनैः। ६ 'मुखयत्रकाणि' खलीनानि सूर्येऽभूदिति शेषः।
यद्वा मुख भूमिसमासाद्धेत्यादि सिद्धयनकाणि। ७ 'कृतरश्मि[८४] ४ 'वृत्तिं यथासूत्रतया प्रयोज्य' वृत्तिमाजीविका योगा' कृतः रश्मेर्वलगाया योगो यस्याः सा रश्मिदर्दीतिर्वा । प्रयोज्य, यथासूत्र व्यवस्थानतिक्रमेण "सूत्रं तन्तूव्यवस्थयोः" [८६] ८ 'तमः' "तमो राही गुणे पापे ध्वान्ते"।
दि. म. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org