Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 23
________________ ॥ मङ्गलाभिधेयप्रयोजनानि ॥ टीका - नत्वा, नमस्कृत्य। प्रभाभासुरः कैवल्याख्यः पूर्णो बोधो यस्यासौ प्रभाभासुरपूर्णबोधः, तम्। सूर्यचन्द्रप्रभा तु सीमितं भूभाग भासयति, कैवल्यन्तु लोकालोकं प्रकाशयति इत्यतस्तत्प्रभा सूर्यचन्द्राभाजित्वरी। आदीश्वरंप्रथमतीर्थकृतम्, सिद्धनृपात्मजं भामा-सत्यभामेति न्यायात् सिद्धः सिद्धार्थः। सिद्धार्थनृपतनयं वर्द्धमानस्वामिनं चरमतीर्थकृतम्। प्रथमचरमयोर्नतेरुपलक्षणान् मध्यमद्वाविंशतितीर्थकृतां सङ्ग्रहाद् आप्रथमादन्तिमं समस्तं ऋषिमण्डलं परिस्तुतं भवति। इत्थं मङ्गलं रचयित्वाऽथ ग्रन्थाभिधेयं प्रकटयति सत्साध्वि. ति। सन्त: सज्जनाः श्रावकाः, साधवः श्रमणाः। तैरभिप्रेता तेषां परीक्षोत्तीर्णा वच:प्रणाली वाक्यपरिपाटी। तादृशीं तां सप्तभङ्गी विशदीकुर्वे इति ग्रन्थकर्तुः प्रतिज्ञा। इत्थं सप्तभङ्ग्यास्तीर्थकृन्मतत्वं गणधरप्रणीतत्वं सत्साध्वभिप्रेतत्वेन हेतुना अर्थतः ख्यातमिति प्रेक्षावत्समुपादेयमिदं प्रकरणं अपवर्गफलकत्वात्।।१।। अर्हद्गिरो धर्मसभासु सार्वा-स्तत्सगृहीता हि सदा स्रवन्ति। स्याद्वादिनां सर्ववचोभरोऽपि, श्रीसप्तभङ्गीमनुधावतीति ॥२॥ ॥सप्तभङ्गीमहिमगानम् ॥ टीका - सार्वाः, सर्वजगद्धितकारिण्यः। सम्प्रदायवचनमेतद् यदुत समवसरणमध्ये तीर्थकृतां जगज्जन्तुनिस्तारिण्यो वाच: सर्वदा सप्तभङ्गीसंवलिततयैव स्रवन्ति पद्मसरसो पावित्र्ययुतानि गङ्गाजलानीव, नैतावदेवापितु प्राज्ञानां सुज्ञाततत्त्वानां स्याद्वादिनामपि वाचः सप्तभङ्गीमनुसरन्ति। स्याद्वादिनः स्याद्वादमननशीला:, स्यादिति वदनशीला:, सकलदर्शनबीजभूतस्याद्वादनामजैनदर्शनस्थिता वेति। ततश्च ये स्याद्वादिनस्ते न सप्तभङ्ग्या वियुक्तं किञ्चिद् भाषन्ते। अत एंवाऽविज्ञातसप्तभङ्गीप्रणालीनामास्तां श्रमणोपासकानां, साधूनामपि नोपदेशस्याधिकारिता ख्याता दशवैकालिकादौ। अगीतार्थानामज्ञातसम्यक्सप्तभङ्गीयुतवाक्प्रयोगाणां मौनमेव श्रेयः। ये च गीतार्था अधिकारिणो वदन्ति, तन्न कदाचिदपि सप्तभङ्गीवियुक्तं सप्तभङ्गी प्रकाशः

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156