Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
द्वयोरवगाहनम्। परन्तु तृतीयकात्तुर्यस्य विशेषे किं मानम् ? उभयोरपि उभयावगाहनादेवेति। अत आह
भिन्नवचनपर्याया-त्संविदाकारभिन्नता । .
मानं तृतीयकात्तुर्य-भङ्गभेदे जगुर्बुधाः ॥१२॥ टीका - अस्तु तृतीयतुर्ययोर्विषयाऽभेदः, किन्तु पर्यायवैलक्षण्यकृतो विषयताभेदोऽपि मन्तव्यः। तृतीयभङ्गोक्त : सद्वस्तु नः पर्यायो हि 'अस्तित्वनास्तित्वोभयत्वं' चतुर्थभङ्गकथितपर्यायश्च अवक्तव्यत्वमिति उभयत्राप्युभयस्य ज्ञानेऽपि वैलक्षण्येनैवोभयस्य ज्ञानमिति। तथा च विषयस्य वैचित्र्यात् ज्ञानाकारभेदोऽपि द्वयोर्भेदकः। तृतीये समूहालम्बनतया एकत्र द्वयमितिज्ञानाकारेणोभयज्ञानम्। चतुर्थे तु अन्योऽन्यसंवलिततया द्र्यात्मकमेकमितिज्ञानाकारेणोभयज्ञानम् ।।१२।।
अव. अथाऽवशिष्टा भङ्गा उच्यन्ते• आधद्वितीयतृतीयै-स्साकं तुर्यस्य सङ्ग्रहात् ।
पञ्चमषष्ठपाश्चात्य-विरचना विजायते ।।१३।। टीका - पाश्चात्य:-सप्तमः। पञ्चमो भङ्गः, 'स्यादस्त्येवावक्तव्यमेवे'ति, स च प्रथमचतुर्थमिश्रणरूपो द्विकसंयोगी। षष्ठश्च “स्यान्नास्त्येवावक्तव्यमेव", स द्वितीयचतुर्थमिश्रणात्मको द्विकसंयोगी। सप्तमश्च द्विकसंयोगिना तृतीयेन सार्धं चतुर्थस्य संयोजनात्तथा च पदत्रयसंयोगाज्जातस्त्रिकसंयोगी भङ्गः “स्यादस्त्येव नास्त्येव अवक्तव्यमेवे" ति।
. ॥ तृतीयचतुर्थयोः क्रमव्यत्यये निदानम् ।। . ननु-भङ्गरचनाक्रममर्यादया प्रथमं तावदसंयोगिन एव यावन्तो भङ्गा भणनीयाः, ततो द्विकसंयोगिनः त्रिकसंयोगिन इत्यादयः क्रमशः। तदत्रैवं क्रमः स्यात्-स्यादस्त्येव, स्यानास्त्येव, स्यादवक्तव्यमेव, स्यादस्त्येव नास्त्येव,
सप्तभङ्गी प्रकाशः
IIIII. -- ।। IIIIIII

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156