Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 123
________________ तेन परिपूर्णवस्तुकथनात् । न च स्यात्पदेनाऽनन्तधर्मात्मकत्वं द्योत्यत एवेति 'स्यादस्त्येवे' त्यस्यापि सप्तभङ्गीभङ्गस्य अनन्तधर्मात्मकमेवेत्येतदर्थगमकत्वमिति वाच्यम्, तथा सति 'अस्ति' पदस्य वैयर्थ्यापतेः । "स्याद् घट एवे" त्येतदेव वक्तव्यं न तु " स्यादस्त्येव घट” इत्येतावदिति । घटे विशेष्ये स्यात्पदार्थानन्तधर्माणां स्वयमेवान्वयो भविष्यति, किं तदाऽस्तित्वरूपैकधर्मपरकास्तिपदव्यर्थोल्लेखेन ? न च स्यात्पदेनानन्तधर्मात्मकत्वद्योतनायाऽस्तिपदोपसम्पदानमावश्यकम्। अस्तिपदप्रतिपाद्यास्तित्वरूपधर्मे लौकिकी विषयता स्यात्पदद्योत्या, अनन्तधर्मात्मकत्वांशे च लोकोत्तरेति वाच्यम्, तथा सति अस्तित्वम् अस्तिपदेनाप्युच्यते, स्यात्पदेनापि च, इत्यत्र पुनरुक्तताऽऽपत्तेः । अथ स्यात्पदोत्तरपदमात्रस्यैव अनन्तधर्मार्थकत्वम् । 'अस्ति' पदेनास्तित्वमेव केवलमुच्यते, स्यात्पदोत्तरास्तिपदेन चानन्तधर्मा एवोच्यन्ते । यद्वा स्यादेवमपि, यदुत-अस्तिपदेन केवलमस्तित्वमुच्यते, स्यात्पदेन तु तदितरेऽनन्ता अपि धर्माः, घटादेस्तु विशेष्यतया भानम्, न कथनम्, इति चेत्? तन्न, सप्तभङ्गीयस्यात्पदस्य कथञ्चिदर्थकत्वस्य सम्यगेकान्तसाधकत्वस्यानेकान्तद्योतकत्वस्य च आगमप्रामाण्यतः स्वानुभवप्रतीतेश्च सिद्धत्वात्, तथा अत्रैव पूर्वं सविस्तरं साधितत्वात्, न तेन तन्मिश्रास्तिपदेन वानन्तधर्मात्मकत्वमुच्यते । ।। प्रसङ्गात्प्रमाणनयतत्त्वालोकप्रतिपादितसकलादेशविकलादेशतात्पर्यगवेषणा || - अथ सप्तभङ्ग्याः प्रत्येकभङ्गस्यापि अनन्तधर्मात्मकवस्तुवाचकत्वमेव मन्तव्यमनन्यगत्या। तथाहि सप्तभिर्भङ्गैरेकैकः अंश उच्यते, तदा सकलया सप्तभङ्ग्याऽपि वस्तुगतास्सप्तैवांशाः प्रोक्ताः, प्रमाणात्मकं तु वस्तु अनन्तधर्मात्मकम्, तस्मिंस्तादृश्यनुक्ते सप्तभङ्गी प्रमाणवाक्यं न स्यात् । अतस्सप्तभङ्ग्याः प्रत्येकेनापि भङ्गेनानन्तधर्मात्मकं वस्तु प्रतिपाद्यते - इति मन्तव्यम् । नहि 'स्यादस्त्येवे 'ति प्रथमेन अस्तित्वरूपैकधर्मवत एव सद्वस्तुनो भावांश उच्यते, किन्तु सद्वस्तुनः अनन्तस्वधर्मसंयुतस्यैव भावांशः कथ्यते, अनन्तधर्मसङ्कीर्ण एव वस्तुनि 'अस्ति'शब्दप्रयोगात् । एवं द्वितीयेनापि अनन्तपरधर्मालिङ्गितस्यैव सद्वस्तुनोऽभावांशो निगद्यते, अनन्तपरपर्यायवति 'अस्ति' शब्दस्याप्रयोगात् । |||---||||| सप्तभङ्गी प्रकाश: - १०३

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156