Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 133
________________ - परमाणुरित्युच्यते । तथा समग्र सप्त भङ्गपरिकलितस्वरूपा सैका सप्तभङ्गी, सैव प्रमाणवाक्यम्। तदेकदेशरूपैकभङ्गस्य च नयवाक्यत्वमेव। यदि च स भङ्गः सप्तभङ्ग्यन्तर्भूततया विचिन्त्यते, तदा स स्वसमयवाक्यम्, यदि च सप्तभङ्गीबहिर्भूततया तर्हि परसमयवाक्यम् । यदि चेतरनयप्रतिक्षेपित्वेन स्यात्पदरहिततया तर्हि दुर्नयवाक्यमिति । स्वसमये एकस्मिन्नपि नयवाक्ये उत्थाप्याकाङ्क्षाऽऽदिक्रमेणेतरभङ्गानामपि शब्दशः कथनाद् भङ्गषट्कस्य प्रायः संयोजनं भवत्येवेत्यतस्स भङ्गः प्रमाणवाक्यैकदेशतया रच्यते, इत्यतः प्रदेशवत्तस्य स्वरूपतः स्वसमयवाक्यत्वम्। स एव च भङ्गो यदा परसमये स्थितः, तदा तत्र षड्भङ्गसंयोजनं न भवति, परसमयत्वात्। इति न स भङ्गः प्रमाणवाक्यैकाङ्गभूतः, किन्तु तद्बहिर्भूतः, तत्रापि च स्यादेवकारयोः सत्त्वेनेतरप्रतिक्षेपित्वाभावान्न दुर्नयत्वम्, किन्तु परमाणुवत्तस्य स्वरूपत: परसमयवाक्यत्वम् । विशेषतो नयामृततरङ्गिण्यवगाह्या, दिक्प्रदर्शनपरत्वादस्य ग्रन्थारम्भस्य । एवं च " स्याज्ज्ञानादिलक्षणो जीव" इत्येतस्यापि भङ्गस्य सुनयवाक्यत्वमेव, एकभङ्गरूपत्वात्तस्येति। अतः स्थितमिदं यदुत सप्तभङ्गीमहावाक्यं प्रमाणवाक्यम्, तदन्तर्गतैकभङ्गस्य स्वसमयनयवाक्यत्वम् तद्बहिर्भूतैकभङ्गस्य परसमयनयवाक्यत्वम्, एकस्य च भङ्गस्येतरप्रतिक्षेपित्वे मिथ्यैकान्तरूपत्वाद् - दुर्नयवाक्यत्वमिति । " अतोऽयमेव सर्वसङ्क्षेपो नयोपदेशेस्याच्छब्दलाञ्छितैकमात्रेण तु न प्रमाणवाक्यविश्रामः, सुनयवाक्यार्थस्यैव ततः सिद्धेः... लक्ष्य लक्षणादिव्यवहारोऽपि नयवाक्यैरेव सिध्यति, उद्देशत्रयलौकिकबोधस्यानतिप्रसक्तस्य तेभ्य एव सिद्धेः, प्रमाणवाक्यं त्वलौकिकबोधार्थं सप्तभङ्गात्मकमेवाश्रयणीयम्, अत एव तद्व्यापकत्वं सम्मत्यादौ महता प्रयत्नेन साधितमिति किमतिविस्तरेण ? ← इति ।।२१।। सप्तभङ्गी प्रकाश: ११३

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156