Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
सुनयत्वम्, तेन तन्नयार्थग्रहणेऽपीतरनयार्थाबाधनात् सम्यग्दृष्टेः । मिथ्यादृष्टिपरिगृहीतस्य चास्तां स्वसमयनयस्य, साक्षाद्भगवद्वचसोऽपि दुर्नयत्वमेव, तेन तन्नयार्थमात्रस्य ग्रहणात्, इतरनयार्थबाधनाच्च, मिथ्यादृष्टेः । इत्यपि न सुवचम् । दृश्यन्ते 'नया: स्वसमये परसमये च स्वेतरनयार्थबाधेनैव स्वाभिप्रेतार्थकथने प्रगल्भमानाः । तथाहि यथा स्याद्वादाङ्गभूतानि तानि षडादीनि दर्शनानि परस्परं विवदन्ते, तथा स्वसमयेऽपि ज्ञानक्रियावादिनोः व्यवहारनिश्चयवादिनोः परस्परं विवाद: प्रचलित एव, विशेषावश्यकभाष्यादौ तु सप्रपञ्चं प्रतिपादितः । एवं सति स्वसमयनयानामपि दुर्नयत्वमेवाऽऽपद्यते । न च - स्वसमये विवादस्यान्ते स्थितपक्षो विरच्यते इति वाच्यम्, स्थितपक्षस्य तु प्रमाणस्वरूपत्वात् । न च नयेषु विवाद एव एकान्तग्राहित्वात् प्रमाणमेव निर्विवादमनेकान्तस्वरूपत्वादिति सुवचम् ।
-
।। नयत्वविलोपशङ्कनं तद्वयुदासश्च ॥
एवमपि सति विवादे दुर्नयत्वदशायां, नयेषु च सर्वदा विवदमानेषु सर्वे नया दुर्नयत्वेनैव परिवर्तेयुः, इत्यतो द्विप्रत्यवतारं ज्ञानमापद्येत, दुर्नयात्मकं प्रमाणात्मकं च। इति सुनयात्मकज्ञानस्य विलोप: प्रसज्येत।
न च नयो दुर्नयः सुनयश्चेति दिगम्बरी व्यवस्था, न त्वस्माकं, नयदुर्नययोरर्थाविशेषात्, नयानां सर्वेषां मिथ्यादृष्टित्वात्, तथा चानुस्मरन्ति- "सव्वे या मिच्छावायिणो” त्ति । ← इति मलयगिरिश्रीपूज्यानां वचोऽनुसारेण सुनयात्मकज्ञानविलोपरूपा सेष्टापत्तिरेवेति वाच्यम्।
→ वस्तुतो नयदुर्नयविभागो न दैगम्बर एव, हेमसूरिभिरपि "सदेव सत् स्यात्सदिति त्रिधाऽर्थो, मीयेत दुर्नीतिनयप्रमाणैः" इत्यादि विभज्याऽभिधानात्, आकरे नयतदाभासानां व्यक्तेर्बोधितत्वाच्च । ← इति नयोपदेशस्याज्ञायामेवास्माकं मनो रमते । न च 'सव्वे णया' इत्यागमबाधः, आगमवचसां यथाश्रुतार्थकत्वमेवेत्येकान्तो न ग्राह्यः, पौर्वापर्येण यथाश्रुतार्थबाधे तात्पर्यं गवेषणीयम्, तत्र तत्र नैकासामप्यागमोक्तीनां विशिष्टयाऽपेक्षयैव प्रयुक्तत्वात्। न चैतदागमाध्ययन
सप्तभङ्गी
प्रकाश:
११७

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156