Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
॥ दुर्नयनययोर्निष्कृष्टं स्वरूपम् ।। अतः स्थितमिदं यदुत-सर्वोऽपि नयः स्वांशमेवावगृह्णाति, इतरांशस्य च व्यवच्छेदं करोति, अनिष्टत्वात्, एवकारेण च प्रयुक्तेन व्यावर्तितत्वाच्चेति। स्यात्पदप्रयोगे तु सुनयवाक्यत्वम्, तदप्रयोगे तु दुर्नयवाक्यत्वम्। ज्ञानेऽपि सम्यगपेक्षयैकान्तग्रहणेन सुनयत्वम्, निरपेक्षतयैवैकान्तग्रहणे दुर्नयतेति सङ्क्षपः। अन्ययोगव्यवच्छे दद्वात्रिंशिकाया अष्टाविंशतितमे पद्ये च यदुक्तं कलिकालसर्वज्ञैः तस्यायं भावो ग्राह्यः ‘सदेवे'ति दुर्नयो दुर्नयवाक्यं वा, तस्य स्यात्पदपदार्थानपेक्षमाणस्य मिथ्यकान्तरूपत्वात्, मिथ्र्यकान्तप्ररूपकत्वाद्वा; “सदि"ति सुनयः सुनयवाक्यं वा, वाक्यात्मके तत्र स्यात्कारैवकारयोरनुक्तयोरपि समुच्चयनात्, अध्याहृतत्वात्। तथैव च ज्ञानेऽपि तदर्थयोरुपस्थितत्वात् सम्यगे कान्तत्वात्। ‘स्यात्सदि'ति च प्रमाणवाक्यं प्रमाणं वा, स्यात्पदस्यात्रानन्तधर्मात्मकत्वार्थकत्वात्, “अनन्तधर्मात्मकं सत्” इति बोधरूपत्वाद्वा।
॥ दुर्नयत्वमिति नेतरप्रतिक्षेपित्वं, किन्तु मिथ्यैकान्तत्वमेवेति ।। .
अथैवं सति स विवादः पूर्वोक्त उपस्थित एवास्ते, दुर्नयत्वमिति किम्? इतरप्रतिक्षेपित्वस्य दुर्नयत्वार्थकत्वे स्वसमयपरसमयस्थसर्वनयानामेव तदापद्येतेति चेत् ? अत्र महोपाध्यायवचनं श्रूयताम् ‘यदीतरनयार्थप्रतिषेधो द्वेषबुद्ध्या तदा
१. तुलना
स्यात्पदलाञ्छनविवक्षितधर्मावधारकत्वेन स्वार्थमात्रप्रतिपादनप्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति, आद्यं सप्तभङ्ग्यात्मकमहावाक्यैकवाक्यतापनवाक्ये, अन्त्यं चोदासीने धर्मान्तरोपादानप्रतिषेधाऽकारिणि, इत्थं च स्यादस्तीत्यादिप्रमाणम्, अस्त्येवेत्यादि दुर्नयः, अस्तीत्यादिकः सुनयः, न तु स व्यवहाराङ्गम्, स्यादस्त्येवेत्यादिस्तु सुनय एव व्यवहारकारणं, स्वपरानुवृत्तव्यावृत्तवस्तुविषयप्रवर्तकवाक्यस्य व्यवहारकारणत्वादिति ग्रन्थकृतो विवेचयन्ति-"
- अनेकान्त व्यवस्था प्रकरणम् सप्तभङ्गी
IIIIIIIIIIIII. -- .IIIIIIIIIIIII १२५
१२५
प्रकाश:

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156