Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
दुर्नयत्वमेव, यदि चोक्तभावनादानुकूलस्वविषयोत्कर्षाधानाय तदा सुनयत्वमेव ।'
अयं भावः- स्वविषयं प्रतिपादयन्नयः प्रवर्तते, यथा परसमयबौद्धदर्शनीयनयः स्वसमयीयशुद्धपर्यायार्थिको वा नयः “सर्वं क्षणिक " मिति वदति । प्रज्ञापकेनैवमुक्ते श्रोताऽवग्रहीतुं न पारयति, “सर्वं स्थायी” तिव्यवहारनयभावनाभावितमनस्कत्वात्। तदा प्रज्ञापकेन प्रतिपाद्यनयविषयस्य पदार्थस्येतरांशस्य बोधनाय तदंशमात्रप्ररूढायास्तद्वासनाया उपरि निस्त्रिंशं शब्दप्रहारा अवश्यंकर्तव्यतयाऽऽपतन्ति। न च स स्वनयेतरांशखण्डनं द्वेषबुद्धया करोति, किन्तु श्रोतृमतिग्राहणोद्देशेनेति तस्य सुनयत्वमेव । एवं च “सर्वं क्षणिकमिति” वचोऽपि यदा सौगतीयं स्वसमयस्थं वाऽनित्यत्वभावनापोषणार्थं वक्त्रोच्यमानमास्ते, तदा व्यवहारवासनोच्छेदाय स्वार्थज्ञानजन्यभावनादानुकूलस्वविषयोत्कर्षाधानाय चावश्यंतया स्वेतर - नयार्थव्यवहारनयार्थप्रतिषेधः कार्य एव, तथाऽपि न तत्प्रतिषेधनं दुर्नयत्वमेव सम्पादयति तन्नयस्य, द्वेषबुद्धया प्रतिषेधस्याभावात्, मिथ्यैकान्ताग्रहस्याभावादिति ।
इत्यतः द्वेषबुद्ध्येतरनयार्थखण्डने दुर्नयत्वम्, तदभावे सुनयत्वम्, सप्तभङ्ग्यात्मकसमग्रवाक्येन जायमानस्य बोधस्य, 'अनन्तधर्मात्मकं सदि’त्यादि वा श्रुतवितर्केण जायमानस्य बोधस्य प्रमाणत्वमिति संवित्तिप्रकारसङ्क्षेपः ।।२२।। अव. अथ समग्रप्रकरणस्योपसंहारमाह
इति ज्ञातवच: शुद्धि - सारा नयप्रमाणयोः ।
तथा कुर्युः सन्नियोगं, मोक्षो यन्निकषा भवेत् ।। २३ ।
।। वक्ता प्रमाणवाक्यं नयवाक्यं वोचिततयोपयुञ्जानः शुद्धदेशक: ।।
टीका - अथ-सप्तभङ्ग्याद्यात्मकं प्रमाणवाक्यम्, अन्यतमभङ्गात्मकं च नयवाक्यम् एतद्द्वयमपि सर्वज्ञशासने प्रयोक्तव्यतया सम्मतम् । किन्तु तत्राप्युत्सर्गतस्तु सप्तभङ्ग्याद्यात्मकं प्रमाणवाक्यमेव वक्तव्यम्, न तु नयवाक्यम्। तदुक्तं सम्मतौ"सीसमइविप्फारण - मेत्तत्थोऽयं कओ समुल्लावो ।
इहरा कहामुहं चेव, णत्थि एअं ससमयंमि ।। तृ. का. २५ ।।
|||---||||||
सप्तभङ्गी
प्रकाश:
१२७

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156