Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
नयोपदेशवचनमिदं → प्रमाणवाक्यमपि ह्यनेकान्तरुचिशालिनं पुरुषविशेषमधिकृत्यैव प्रयुज्यते, तदनयोर्द्वयोरपि कारणिकत्वे प्राले स्वस्वकाले औत्सर्गिकत्वमेव न्यायसिद्धम्, विप्रतिषिद्धकरणविधिस्थले तथाव्युत्पत्तेः, - सदा मनसि दृढतरमवधार्यम्। इत्यनेकान्तेऽपि नैकान्तो ग्राह्यः। तथा तथा वाक्यप्रयोगः कर्तव्यः, यथा मोक्षो निकटं भवेद् वक्तृश्रोत्रोः, अनेकान्तेन कदाचन नयवाक्यस्य कदाचन प्रमाणवाक्यस्य च स्वपरोपकाराधानेन मोक्षापादनादिति विज्ञप्तिः उपदेशश्च ।।२३।। ॥ एवं सम्पूर्णमिदं सप्तभङ्गीप्रकाशप्रकरणम् ।।
॥ग्रन्थकर्तुः प्रशस्तिः।।
।। ग्रन्थकर्तुः प्रशस्तिः । ।। पूज्यपादश्रीआत्मारामकमलसूरिवरदानसूरिवरसद्गुरुवरेभ्यो नमः।। सिद्धान्तमहोदधिसुविशालगच्छनिर्मातृपूज्याचार्यश्रीप्रेमसूरिवरशिष्यन्यायविशारदसुविशालगच्छाधिपतिपूज्याचार्यश्रीभुवनभानुसूरिवरशिष्यसिद्धान्तदिवाकरपूज्याचार्यश्रीमद्विजयजयघोषसूरीश्वरा अस्माकं गच्छाधिपतयः ।
पूज्याचार्यश्रीवरबोधिसूरिवरा न: गणाचार्या दीक्षादातारश्च ।
पूज्याचार्यश्रीभुवनभानुसूरिशिष्यघोरतपस्विमुनिराजश्रीमणिप्रभविजयशिष्यपंन्यासश्रीकैवल्यबोधिविजयशिष्यपन्यासश्रीपद्मबोधिविजया मम गुरवः।
वैक्रमे २०७१ तमे वर्षे सूर्यपुरनगरे सरेलावाडी-घोडदोडरोडजैनसङ्थे चातुर्मास्यां ग्रन्थ एष लिलिखे देव-गुरुकृपया मया मुनितीर्थबोधिविजयेन ।
ग्रन्थस्य सर्जनात्कर्म-निर्जरा प्राप्यतां मया । तथाऽस्य पठनादन्यै-रन्ते स्युर्मोक्षगास्समे ।।१।।
एकान्तदुक्लविनाशिनी सा, पापापहा पुण्यविलासकीं। तीर्थङ्करास्यप्रविजृम्भमाणा, स्याद्वादमुद्रा जयति प्रपूर्णा ।।२।।
सप्तभङ्गी
प्रकाशः

Page Navigation
1 ... 149 150 151 152 153 154 155 156