Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
अत एव पर्यायार्थिकविशेषस्तु वदति - ' सन्तानस्य वस्तुत्वे तत्र स्थायित्वादेः कस्यचनापि धर्मस्य समावेशो युक्तिमान्, यावता सन्तानस्यैवासत्त्वम्, तदा स्थायित्वस्वरूप: द्रव्यांश: कुत्र समावेश्य: ?' इत्यसौ द्रव्यविनिर्मुक्तप्रकारताक एवेति ।
अतः इतरांशविनिर्मुक्तप्रकारताकस्य इतरांशनिष्ठोपसर्जनत्वाख्यविषयताकस्य वा ज्ञानस्य नयज्ञानत्वमिति सिद्धम् । तथा च नयोपदेश: पर्यायविनिर्मुक्तप्रकारताकस्य पर्यायनिष्ठोपसर्जनत्वाख्यविषयताकस्य वा द्रव्यार्थिकस्य... ←इति।
एवं सिद्धम्, उपसर्जनतया ज्ञानेऽपि न तद्धर्मवत्तया ज्ञानम् । वस्तुतस्तु अतद्धर्मवत्तया - उपचरिततया काल्पनिकतयेति यावत् ग्रहत्वमेवोपसर्जनतया ग्रहत्वमिति ध्येयम्। यतस्तद्धर्मवत्तया ग्रहणेनेतरांशस्य न गौणत्वेन ग्रहः, किन्तु प्राधान्येनैव ।
अन्यच्च द्रव्यार्थादिस्वांशग्राहिणि नयज्ञाने तदितरांशस्य पर्यायादेश्चेत्तद्धर्मवत्तया ग्रहणं, तदा तत्स्यात्संशयतामापद्येत, विरुद्ध भयकोटिकैकविशेष्यकज्ञानत्वात् । स्यात्समूहालम्बनतामापद्येत, स्यादेवकारसंयुक्तसप्तभङ्गीयतृतीयभङ्गजसमुच्चयात्मकज्ञानवत्, तदपि च स्यादेवकारार्थयुक्तत्वात् सांशवस्तुग्रहणान्नयात्मकमेव किन्तु न द्रव्यार्थिकनयात्मकं तदिति सुसूक्ष्ममवधार्यम् । स्यात्स्वेतरांशस्य द्रव्यादेर्बाधं कृत्वा स्वज्ञानं जनयेत्तथा सति द्रव्यार्थिकनयस्य पर्यायांशग्राहित्वेऽसम्भव एव । स्यात्प्रमाणात्मकतया परिणमितं सन्माध्यस्थ्यपरिणतिं स्पर्शयेत्, स्यादेवकाररहितत्वे समग्रवस्तुवदनात्। परन्तु द्रव्यार्थिकनयस्वरूपतामवश्यं विजह्यात् ।
एवं सति इतोऽपि गौणतयाऽन्यांशस्वीकार आवश्यक इत्याग्रहो न ज्यायान्। तथा सति नयवाक्ये एवकारस्य वैयर्थ्यापत्तेः । अनिष्टार्थव्यावर्तकत्वमेवावधारणार्थकैवकारस्य प्रयोजनम् । अनिष्टश्च तन्नयस्येतरनयार्थः, अंशात्मकवस्तुग्राहित्वात्तस्य ।
सप्तभङ्गी
प्रकाश:
..--...।।।
१२३

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156