Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
सर्जनतयाऽऽश्रयणं च कर्णशष्कुल्यवच्छिन्नाकाशस्य शब्दग्राहकतां वदतां तार्किकाणाम्, आनुपूर्वीविशेषविशिष्टस्य शब्दस्य श्रोत्रग्राह्यतां वदतां मीमांसकादीनां च दृश्यत एवेति भावः। -- एवमुक्त्वा "तर्हि अवान्तरद्रव्यार्थिक: सर्वदैवोपसर्जनतया पर्यायांशं गृह्णात्येवे''ति कस्यचन व्यामोहसम्भवे कल्पान्तरमाह श्रीमान् →यद्वा घटादेव्यार्थिके न (अवान्तरद्रव्यार्थिके नापीति भावः) पर्यायविनिर्मुक्तद्रव्याकारेणैव ग्रहः, पर्यायनयेन तत्र पर्यायत्वापादने च पर्यायविशिष्टतया ग्रहणम्...-एवं वदनात्साधितं, यदवान्तरद्रव्यार्थिकोऽपि न सर्वदैव पर्यायांशस्योपसर्जनतयाऽपि ग्रहं करोति। मुख्यवृत्त्या तु पर्यायविनिर्मुक्ततयैव प्रवर्तते, पर्यायनयेन तस्य पर्यायतयाऽऽपादने सत्येवोपसर्जनतयाऽपि स्वमतेऽसतोऽपि पर्यायांशस्य स्वीकार करोत्यसाविति निश्चितम्। ततश्च उपसर्जनतयेतरांशस्वीकर्तृत्वमेव नावान्तरद्रव्यार्थिकत्वं, किन्तु शुद्धद्रव्यार्थिकनयविषयव्याप्यविषयग्राहित्वेनावान्तरद्रव्यार्थिकत्वं, नयोपदेशाधभियुक्तवचनसंवादादिति।
अत उपसर्जनतया स्वीकार इति न वास्तविकतया स्वीकारः किन्तु काल्पनिकतया स्वीकार एव, न तद्धर्मवत्त्वेन स्वीकार इति यावत्। तथाहि-सर्व क्षणिकमिति वादिभ्यः पर्यायार्थिकेभ्यो द्रव्यार्थिकः कश्चिदाक्षिपति “सन्तानस्य स्थायित्वेन स्वीकारे द्रव्यांशस्य सन्तानरूपेण भवताऽपि स्वीकारः कृत एवेति', इत्येवं रीत्या कथञ्चिदपि तस्य मते द्रव्यांशवत्त्वस्यापादने पर्यायार्थिको द्रव्यविशिष्टपर्यायतया वस्तुनः स्वीकारं कुरुते। अत्र द्रव्यांशस्य सन्तानस्य स्वीकारो जातः, परन्तु न सन्तानः सदृशक्षणसन्ततेर्व्यतिरिक्त: पदार्थान्तरः। इति न स वास्तवः, उपचरिते तस्मिन्द्रव्यत्वधर्मरहिते एव स्थायित्वं संलग्नम्। इति न तेन स्थायित्वांशो न सङ्गृहीतः, किन्तुः उपसर्जनतया, उपचारेण, काल्पनिकतयैवेति न तु निरुपचरिततया, वास्तविकतया वा, यथार्थतया वा, तन्मते स्थायिवस्तुन एवाऽसत्त्वात्।
सप्तभङ्गी प्रकाश:

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156