Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
निपुणानामविज्ञातपूर्वम्। इति न व्यामोहः कर्तव्यः। प्रकृते तु ये नया दुर्नयरूपास्ते सर्वे मिथ्यात्विन इति व्युत्पत्तिसङ्कोच:। अन्यरीत्या वा सङ्कोच: कार्यः। यथाश्रुतार्थतायां पूर्वापरविरोधापत्तेः ।
॥नयस्वरूपविचारणा निष्कर्षश्च ।। ___ अथ-पूर्वं ये घटादौ 'नित्यमिद'मिति जानन्ति, तेषां पश्चात्तत्रैव ‘क्षणिकमिद'मिति नयज्ञाने पूर्वज्ञानीयनित्यत्वं ज्ञायते न वा? तस्याज्ञानं तु न सम्भवति, पूर्व नित्यत्वेन ज्ञातत्वात्, क्षणिकत्वेन ज्ञाने च स्मृतावुपस्थितत्वात्परेषां ज्ञानलक्षणाजोपनीतभानवत् ‘नित्यमिदं क्षणिक'मितिबोधस्य सुसम्भाव्यत्वात्। तस्य ज्ञाने तु उपनीतभानात्मकस्य बोधस्य न नयात्मकत्वं, किन्तु प्रमाणात्मकत्वमेव मन्तव्यम्, क्षणिकत्वस्थायित्वोभयांशयोरेव ज्ञानविषयीकृतत्वानिरंशवस्तुमापकत्वादिति। ___ तन्न-नयज्ञाने पूर्वं विज्ञातेतरांशस्य स्याद्वादिनोऽपि प्रसङ्गवशात्तदंशविषयकत्वमेवेतरांशं प्रतिरुन्ध्योत्स्फूर्तततया प्रवर्तते। प्रसङ्गस्यैवेतरांशज्ञानप्रतिबन्धकत्वात्।
ननु उपसर्जनतया तु तज्ज्ञानस्य तदितरांशविषयकत्वमपि इति चेत् ? किमुपसर्जनेति वक्तव्यम्?
॥ प्रसङ्गाद् उपसर्जनापदार्थस्पष्टीकरणम् ।। आह-उपस्थितोऽपीतरांश: स्यात्संशयं कारयेत्, स्यात्तदंशबाधं कुर्यात्, परन्तु न स तदुभयं प्रवर्तयति, इत्यप्रवर्तकत्वान्नयज्ञाने उपस्थितस्यापि तस्योपसर्जनत्वाख्यविषयतावत्त्वं इति।
___ तदसत्-उपसर्जनेति उपचार एव, असतोऽपि काल्पनिकतया स्वीकरणमेवेति यावत्। तदाहुयोपदेशे श्रीमन्त: → घटावगाही अवान्तरद्रव्यार्थिकः पर्यायोपसर्जनतां द्रव्यमुख्यतां चावगाहमानो न विरुध्यते, असतोऽप्युप
सप्तभङ्गी
प्रकाशः

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156