Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 131
________________ रूपत्वमिति। किन्तु ‘स्यात्सत्' 'अनन्तधर्ममयं वस्त्वि'ति एकस्य वाक्यस्यापि प्रमाणवाक्यत्वमिति। ॥ सप्तभनी प्रमाणवाक्यमिति महोपाध्यायाः ॥ सामान्यतस्तु प्रमाणवाक्यत्वं-पूर्णबोधकृद्वाक्यत्वं-सप्तभङ्ग्यात्मकमहावाक्यस्यैव प्रचलितम्। तथोक्तं नयोपदेशे “सप्तभङ्ग्यात्मकं वाक्यं प्रमाणं पूर्णबोधकृत्।” एतत् श्लोकार्द्धविवेचनञ्च नयामृततरङ्गिण्यां स्वोपज्ञटीकायाम् → सप्तभङ्ग्यात्मकं, ‘स्यादस्त्येव, स्यानास्त्येव' इत्यादिकं वाक्यं प्रमाणं, यतः पूर्णबोधकृत्-सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकतापर्याप्तिमत् इति। - अत: स्थितमिदं-सप्तभङ्ग्यात्मकं वाक्यं प्रमाणम्। ॥अर्थाविसंवादिज्ञानत्वं प्रमाणज्ञानत्वमिति न । अर्थाविसंवादिज्ञानमिति प्रमाणज्ञानम्, तज्जनकवाक्यं च प्रमाणवाक्यमित्यपि केचित्, परन्तु न तत्प्रकृतोपयोगि, न तादृक्प्रमाणस्य नयविरोध्यर्थकत्वम्। यतोऽविसंवादिज्ञानत्वमिति अभ्रान्तज्ञानत्वम्, नयज्ञानस्याप्यभ्रान्तज्ञानत्वं सम्भवति, परन्तु प्रमाणज्ञानत्वं न सम्भवति। प्रमाणैकदेशत्वानयज्ञानस्य तद्भिन्नत्वात्। इति प्रमाणवाक्यस्य तादृगव्याख्या नाऽत्र ग्राह्या। अत इयमेव व्यवस्था सोपपन्ना, यदुत सप्तभङ्गीवाक्यस्य प्रमाणत्वम्, एकतरभङ्गस्य च नयवाक्यत्वम्। तदाह नयोपदेशे श्रीमान् → तदेवं प्रतिपर्याय सप्तप्रकारबोधजनकतापर्याप्तिमद् वाक्यं प्रमाणवाक्यमिति लक्षणं सिद्धम्। इत्थञ्च तदन्तर्भूतस्य तद्बहिर्भूतस्य वाऽन्यतरभङ्गस्य प्रदेश-परमाणुदृष्टान्तेन नयवाक्यत्वमेवेत्यर्थतो लभ्यते। - ।। स्वसमयपरसमयनयवाक्ययोः प्रदेशपरमाणुभ्यामौपमित्यम् ।। अयं भाव: यथा सामान्येन समग्रप्रदेशा विषयीक्रियमाणा एकः पुद्गलस्कन्धः, परन्तु यः स्कन्धैकावयवः, स एव यदि स्कन्धान्तर्भूततया विषयीक्रियते, तदा स प्रदेश इत्युच्यते, स चैव यदि स्कन्धबहिर्भूततया विषयीक्रियेत तदा स एव सप्तभङ्गी IIIIII. --.।।।।। १११ प्रकाशः

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156