Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh

View full book text
Previous | Next

Page 121
________________ भावात्मकं नित्यं ज्ञायते, 'स्याद् घट एवेत्यनेन भावात्मकं घटवस्तु ज्ञायते । 'स्याद् न सदेव'ति द्वितीयेन भङ्गेन तदेव सदात्मकं वस्तु अभावात्मकतया ज्ञायते । एवमन्यत्रापि । एतेन सिद्धं यदुत सप्तभङ्ग्याः प्रथमो भङ्गः सन्नित्यघटपटस्थिरादिरूपवस्तुनो भावांशं प्रतिपादयति, अतस्तद् भावनयवाक्यं उच्यते, भावश्च सङ्ग्रहस्याकूतम्। द्वितीयो निरुक्तवस्तुनोऽभावांशं प्रतिपादयन्नभावनयवच उच्यते, अभावश्च व्यवहारस्याकूतम् । एवं भावात्मकं वस्त्वंशम्, अभावात्मकं वस्त्वंशं, भावाभावात्मकं वस्त्वंशम् इत्येवं रीत्या सदादिरूपवस्तुनः सप्तांशांन् सप्तस्वरूपानिति प्रतिपादयन्तः सप्तभङ्गीयाः प्रत्येके भङ्गा नयवाक्यरूपाः, आंशिकवस्तुप्रतिपादनात् । सप्तभङ्गी च तत्समाहारनिष्पाद्या कथञ्चित्तद्भिन्ना च प्रमाणवाक्यम्, समग्रवस्तुप्रतिपादनात्। ।। एकवाक्यस्य प्रमाणवाक्यत्वं स्यान्न त्वेकभङ्गस्य || अथास्तु प्रमाणबोधत्वस्य यावद्धर्मात्मकपरिपूर्णप्रमाणवस्तुविषयकज्ञानत्वमिति व्याख्यायां वितर्क रूपत्वमेव । प्रमाणवाक्यत्वमिति च सप्तभङ्गीमहावाक्यत्वमेव । परन्तु न तत्सप्तभङ्गीयैकेनैव भङ्गेन निर्वर्त्यम्, अत एव यत्केचन स्याच्छब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृत्त्याऽभेदोपचाराद्वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थिते:, न च सप्तभङ्गात्मकं प्रमाणवाक्यम्, एकभङ्गात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यम्, सप्त भङ्गाः सप्तविधजिज्ञासोपाधिनिमित्तत्वात्, न च तेषां सार्वत्रिकत्वम्, को जीवः ? इति प्रश्ने लक्षणमात्रजिज्ञासया 'स्याज्ज्ञानादिलक्षणो जीव' इति प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात्, स्यात्पदस्य चात्राऽनन्तधर्मात्मकत्वेन प्रामाण्याङ्ग्ङ्गत्वम् इत्याहुः, तन्मिथ्या । - तन्न, प्रमाणवाक्यत्वमिति 'स्यादस्त्येवे' त्यादिसप्तभङ्गीयैकभङ्गस्वरूपं मा भूत्, तेन साक्षादांशिकवस्तुप्रतिपादनात् व्युत्पन्नं प्रत्येव परिपूर्णवस्तुद्योतनात्, किन्तु 'अनन्तधर्मात्मकं वस्त्वि' त्यादिस्वरूपैकवाक्यरूपमप्यस्त्येव तत्, साक्षादेव ।।------।। १०१ सप्तभङ्गी प्रकाश:

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156