Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
छाद्यस्थिकज्ञानमात्रस्यैव नयत्वम्, छद्मस्थोक्तवाक्यमात्रस्यैव च नयवाक्यत्वमिति।
तन्न-यथा छद्मस्थस्य प्रत्यक्षेण अस्तित्वनास्तित्वयोर्युगपद्बोधेऽशक्येऽपि विकल्पजो बोधस्तु जायत एव, यथा च ‘अवक्तव्य'शब्देन तदुच्यतेऽपि। तथा छद्मस्थस्य साक्षादनन्तधर्मात्मकवस्तुज्ञानस्याशक्यत्वेऽपि अनन्तधर्मात्मकवस्तुनो वैकल्पिकं वितर्करूपं ज्ञानं जायत एव, व्युत्पन्नदशायाम्। उत्पत्तिव्ययध्रौव्यात्मकं सत्, अनन्तधर्मात्मकं सत्, इत्यादिशब्दैः परिपूर्णस्य वस्तु नः, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यादिवाक्यैः परिपूर्णमोक्षमार्गरूपवस्तुनः प्रतिपादनस्य शक्यत्वाच्च तादृग्वस्तु उच्यतेऽपि।
॥प्रसङ्गाद् वस्तुलक्षणविचारणा ॥ ननु-वस्तुत्वमिति किम्? शास्त्रेषु क्वचन उत्पत्ति-व्यय-ध्रौव्यात्मकत्वं, क्वचिद् द्रव्य-गुण-पर्यायात्मकत्वं, तथा कुत्रचित् सदसदात्मकत्वं, नित्यानित्यात्मकत्वं, भेदाभेदात्मकत्वमित्यादिरीत्या वस्तुलक्षणं प्रतिपादितमिति विनिगमनाविरह एवात्र।
तन्न-अन्यान्यरीत्या प्रतिपादनेऽपि न लक्ष्यभेदः, यदेवोत्पादव्ययध्रौव्यात्मकत्वेन लक्ष्यते, तदेव द्रव्यगुणपर्यायवत्त्वेनेत्यादितया लक्ष्यते, यतो यदुत्पादव्ययध्रौव्यात्मकं, तद् द्रव्यगुणपर्यायाद्यात्मकं भवत्येव। ___ तादृशं च वस्तु व्यापकं पुद्गलद्रव्यमपि, तद्व्याप्यमौदारिकपुद्गलमपि, तद्व्याप्यं मृद्रव्यमपि, तद्व्याप्यं घटात्मकमपि, तद्व्याप्यं शिशिरोत्पन्नघटद्रव्यमपि... एतेषु सर्वेष्वपि वस्तुलक्षणस्य सङ्गच्छमानत्वात्। । यत्र वस्तुनि वस्तुलक्षणं घटते, तत्सर्वांशत्वात्प्रामाणिकं वस्तु। तदेव च प्रमाणज्ञानेन तथा-सर्वांशात्मकतया-ज्ञायते। नयज्ञानेन तु स्वानभिमतांशौदासीन्येन स्वाभिप्रेतांशप्राधान्येन च साशं ज्ञायते। सप्तभङ्ग्याः प्रत्येकेन भङ्गेन साक्षात् सांशं वस्तु ज्ञायते, समग्रया तया च निरंशं वस्तु विज्ञायते। ‘स्यात्सदेवेति प्रथमभङ्गेन भावात्मकं सद् वस्तु ज्ञायते, अभावांशश्च गौणीक्रियते। ‘स्यानित्यमेवे'त्यनेन
सप्तभङ्गी प्रकाशः

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156