Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
View full book text
________________
रत्नाकरावतारिकावचसां को भावार्थ : ? सकलादेशत्वविकलादेशत्वयोस्तत्र नयप्रमाणसाधनार्थकत्वमुक्तमिति चेत्, उच्यते
भङ्गाः सर्वे नयात्मानः, सप्तभङ्गी प्रमाणमाः । इति नयोपदेशस्या - ऽऽज्ञायां मे रमते मनः ।। २१ ।।
टीका - प्रमाणम् आः इति विग्रह:, आः पादपूरणार्थ: अव्ययः । नयोपदेशे श्रीमद्भिरेवमुक्तं, यदुत → स्याच्छब्दलाञ्छितैकमात्रेण तु न प्रमाणवाक्यविश्रामः, सुनयवाक्यार्थस्यैव ततः सिद्धे :... प्रमाणवाक्यं त्वलौकिकबोधार्थं सप्तभङ्ग्यात्मकमेवाऽऽश्रयणीयम्, अत एव तद्व्यापकत्वं सम्मत्यादौ महता प्रयत्नेन साधितमिति किमतिविस्तरेण ?←
ननु प्रमाणवाक्यमिति प्रमाणभूतवस्तुन: प्रतिपादकं वाक्यमेव । वस्तुमात्रं च नैकधर्मांशमिश्रिततया सङ्कीर्णस्वभावम् । ततश्च तादृग्वस्तुप्रतिपादकस्य वचस एव प्रमाणवाक्यत्वमुचितम् ।
।। प्रामाणिकवस्तुज्ञानं प्रतिपादनञ्चार्वाग्दर्शिनां भवेन्न वा ? ।।
किन्त्वेतदप्यत्र विचारणीयम्, यत्किं तादृशं वस्तु अर्वाग्दर्शिनां प्रत्यक्षेणैव ज्ञायते, विकल्पज्ञानेन वा ? युगपदस्तित्वनास्तित्वरूपधर्मद्वयात्मकस्यापि ज्ञानं यदि छद्मस्थानामसम्भविपदम्, तदा कथमनन्तधर्मात्मकवस्तुनो ज्ञानं युगपत्स्यादेषाम् । नहि छद्मस्थैः क्रमशोऽप्यनन्तयावद्धर्मात्मकं यावद् वस्तु प्रत्यक्षेण परिच्छिद्यते, तर्हि युगपत्तादृक्प्रमाणभूतवस्तुनः परिच्छेदनस्य तु का कथा ? न च सकलादेशेन तादृग्वस्तु ज्ञायत एवेति वाच्यम्, तेनापि द्रव्यार्थिकनयेनैव द्रव्यांशप्राधान्येनाऽनन्तधर्मात्मकवस्तुपरिच्छेदनम्, रत्नाकरावतारिकायां तथैव प्रतिपादनात्, इति सकलादेशवचसाऽभिज्ञातस्यार्थस्यापि वस्तुतो नयार्थतैव, न तु प्रमाणार्थतेति ध्येयम् । प्रामाणिकं वस्तु तु केवल्येव ज्ञातुं समर्थः । युगपदनन्तानां धर्माणां तेनैव स्वकेवलज्ञानेनाऽभिज्ञानस्य सुशक्यत्वात् । अथ चेत्प्रमाणज्ञानमिति यावद्वस्तुज्ञानमिति व्याख्या, तदा तत्केवलज्ञानमेव । केवल्युक्तवाक्यमेव च प्रमाणवाक्यमिति ।
सप्तभङ्गी
प्रकाश:
९७

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156