________________
रत्नाकरावतारिकावचसां को भावार्थ : ? सकलादेशत्वविकलादेशत्वयोस्तत्र नयप्रमाणसाधनार्थकत्वमुक्तमिति चेत्, उच्यते
भङ्गाः सर्वे नयात्मानः, सप्तभङ्गी प्रमाणमाः । इति नयोपदेशस्या - ऽऽज्ञायां मे रमते मनः ।। २१ ।।
टीका - प्रमाणम् आः इति विग्रह:, आः पादपूरणार्थ: अव्ययः । नयोपदेशे श्रीमद्भिरेवमुक्तं, यदुत → स्याच्छब्दलाञ्छितैकमात्रेण तु न प्रमाणवाक्यविश्रामः, सुनयवाक्यार्थस्यैव ततः सिद्धे :... प्रमाणवाक्यं त्वलौकिकबोधार्थं सप्तभङ्ग्यात्मकमेवाऽऽश्रयणीयम्, अत एव तद्व्यापकत्वं सम्मत्यादौ महता प्रयत्नेन साधितमिति किमतिविस्तरेण ?←
ननु प्रमाणवाक्यमिति प्रमाणभूतवस्तुन: प्रतिपादकं वाक्यमेव । वस्तुमात्रं च नैकधर्मांशमिश्रिततया सङ्कीर्णस्वभावम् । ततश्च तादृग्वस्तुप्रतिपादकस्य वचस एव प्रमाणवाक्यत्वमुचितम् ।
।। प्रामाणिकवस्तुज्ञानं प्रतिपादनञ्चार्वाग्दर्शिनां भवेन्न वा ? ।।
किन्त्वेतदप्यत्र विचारणीयम्, यत्किं तादृशं वस्तु अर्वाग्दर्शिनां प्रत्यक्षेणैव ज्ञायते, विकल्पज्ञानेन वा ? युगपदस्तित्वनास्तित्वरूपधर्मद्वयात्मकस्यापि ज्ञानं यदि छद्मस्थानामसम्भविपदम्, तदा कथमनन्तधर्मात्मकवस्तुनो ज्ञानं युगपत्स्यादेषाम् । नहि छद्मस्थैः क्रमशोऽप्यनन्तयावद्धर्मात्मकं यावद् वस्तु प्रत्यक्षेण परिच्छिद्यते, तर्हि युगपत्तादृक्प्रमाणभूतवस्तुनः परिच्छेदनस्य तु का कथा ? न च सकलादेशेन तादृग्वस्तु ज्ञायत एवेति वाच्यम्, तेनापि द्रव्यार्थिकनयेनैव द्रव्यांशप्राधान्येनाऽनन्तधर्मात्मकवस्तुपरिच्छेदनम्, रत्नाकरावतारिकायां तथैव प्रतिपादनात्, इति सकलादेशवचसाऽभिज्ञातस्यार्थस्यापि वस्तुतो नयार्थतैव, न तु प्रमाणार्थतेति ध्येयम् । प्रामाणिकं वस्तु तु केवल्येव ज्ञातुं समर्थः । युगपदनन्तानां धर्माणां तेनैव स्वकेवलज्ञानेनाऽभिज्ञानस्य सुशक्यत्वात् । अथ चेत्प्रमाणज्ञानमिति यावद्वस्तुज्ञानमिति व्याख्या, तदा तत्केवलज्ञानमेव । केवल्युक्तवाक्यमेव च प्रमाणवाक्यमिति ।
सप्तभङ्गी
प्रकाश:
९७