Book Title: Saptbhangi Prakash
Author(s): Tirthbodhivijay
Publisher: Borivali S M P Jain Sangh
Catalog link: https://jainqq.org/explore/022396/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 200 // मुनितीर्थबोधि विजय ॥ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेव स्यादस्ति नास्त्येव स्यादस्ति अवक्तव्यमेव स्यान्नास्ति अवक्तव्यमेव स्यादस्ति नास्ति अवक्तव्यमेव । / सप्तभंगी - रास । / ॥ सप्तभङ्गी-प्रकाशः ॥ Page #2 -------------------------------------------------------------------------- ________________ || श्री आदिनाथ स्वामी TI बोरीवली - मंडपेश्वर देरासरनां मूळनायक Page #3 -------------------------------------------------------------------------- Page #4 -------------------------------------------------------------------------- ________________ SHARE गुर्जरभाषाबद्ध "सप्तभङ्गी राम समेत: सप्तभङ्गी-प्रकाश: मुनि तीर्थबोधि विजयः आ विजयशीलरोसा Page #5 -------------------------------------------------------------------------- ________________ आषाढ शुक्ल, वि.सं. 2072 आवृत्ति : प्रथम -: दिव्याशिष :सिद्धान्तमहोदधि गच्छाधिपति पूज्याचार्य श्री प्रेमसूरीश्वरजी महाराजा न्यायविशारद गच्छाधिपति पूज्याचार्य श्री भुवनभानुसूरीश्वरजी महाराजा -: पुण्याशिष :भीष्मतपस्वी मुनिराज श्री मणिप्रभविजयजी महाराजा पूज्य पंन्यास श्री कैवल्यबोधिविजयजी महाराजा -: अनुज्ञाआशिष :सिद्धान्त दिवाकर गच्छाधिपति पूज्याचार्य श्री जयघोषसूरीश्वरजी महाराजा पूज्य आचार्य श्री वरबोधिसूरीश्वरजी महाराजा पूज्य पंन्यास श्री पद्मबोधि विजयजी महाराजा -: प्राप्तिस्थान : श्री त्रिभुवनभानु शासन सेवा ट्रस्ट, भरतभाई शाह, e/403, ईस्टर्न कोर्ट, विलेपार्ले (I), मुंबई.. मोबाईल : 9820310272 -: मुद्रक : राजुल आर्टस् । फोन : 25010056, 9869390285 II Page #6 -------------------------------------------------------------------------- ________________ ||प्र्स्ताव्ना ॥ विश्व के पदार्थो का आरपार आकलन करने के लिए तत्पर बनी हुइ मानवीय प्रज्ञा जहा~ थकती है और हमेशा के लिए रुकती है वह एक दर्शन बन जाता है। __और अतीन्द्रियज्ञान के बल से जहां थकना या रुकना होता ही नही है वैसी इश्वरीय-कैवल्यप्रज्ञा पदार्थके अणु अणु को हर दिशासे आलोकित करके प्रस्तुत करती है वह सम्यग्दर्शन बन जाता है। ___ दर्शन की भाषा में एक विरामस्थल होता है, जब कि सम्यग्दर्शन की भाषा में एक विश्रामस्थल होता है... ____ विराम लेने के बाद मार्ग और दिशाए मुद्रित हो जाते है। विश्राम में सहस्त्रमार्गो और अनंत दिशाए खुले हुए ही रह जाते है.... _ विराम में भी रुकना है विश्राम में भी रुकना है, दोनो रुकावट मे महदन्तर है, 'विराम' वो शाश्वत रोक है और 'विश्राम' वो मुसाफिर का आराम है... नय और दुर्नयमें कुछ ऐसा ही फर्क है। दुर्नय के पास जो एकांत है वो विराम की भूमिकावाला है, नय के पास भी एकांत है लेकिन वो है विश्राम की भूमिका से.... नय का अर्थ है-एक दिशा में विकसित द्र्स्स्त्तिकोन्न्। सर्व द्रष्टिकोणीय संग्रहज्ञान, उसे प्रमाण कहते है... नय और प्रमाण सम्यग्दर्शन है। सर्वज्ञ शासन की मध्यस्थता परमोच्च है, केवल स्वदर्शनमें प्रस्तुत दृष्टिकोण को ही नय-उपाधि देना वैसा पक्षपात न्ही। परदर्शन में भी अगर कदाग्रह से मुक्त दृष्टिकोण hai to use भी नय कहने मे जैनशासन को तनीक भी संकोच नही.... ___ स्वदर्शन और परदर्शन का भेद स्वरूप से है जब कि नय और दुर्नय का भेद तो अध्यवसाय के आधार से निर्णीत होता है.... कदाग्रह-मुक्त अध्यवसाय दृष्टि मे नयत्व का निखार ला देता है... ___ नय जब भाषा में परिणत होता है तब उसमें पदार्थो की समग्रता प्रति गुप्त विनय होता है.... तादृश भाषा के वाक्य भेदोंका समावेश उसे सप्तभंगी कहते है... सप्तभंगी का प्रत्येक वाक्य नयरूप है और संपूर्ण सप्तभंगी प्रमाण रूप है... COMMMMMMMMMMMMMMMMMANAMAN III Page #7 -------------------------------------------------------------------------- ________________ अनेकांत, नय और सप्तभंगी जैनदर्शन की मौलिक धरोहर है। इस धरोहर को अनगिनत सरस्वतीपुत्रोने अपनी मार्गानुसारी प्रतिभा से अलंकृत कीया है, उसी के कारण जैन वाङ्मय समुद्र की तरह अपना अपार विस्तार धारण करता है... और यह विस्तार का वर्धन अद्यावधि अविरत है, क्योंकि प्रतिभा की परंपरा में नूतन प्रतिभाओंने अभी भी जन्म धारण करने का बंद नहीं कीया है .... नई प्रतिभा नया प्रकाश लाती है, नया सब सीसा नहीं होता और पुराना सब सोना नहीं होता.... नया सोना भी हो ही सकता है ..... और ऐसी क्रांति सभर प्रतीति प्रस्तुत ग्रंथ के अवलोकन से कीसी भी निष्पक्ष विद्वान को हो जाएगी। सप्तभंगी जैसे विषय यूहि दुर्गा है, तब उसके पर नवोन्मेष से भरी तर्क संपूर्ण अनुप्रेक्षा करना, उसे शास्त्रीय रीति से सुसंगत बनाना और पूर्वाचार्यो की सप्तभंगी विषय व्याख्या- विवेचना में प्राप्त दिशासूचन में से भी नवनीत निकाल के पदार्थ को सुस्पष्ट करना ये प्रचंड प्रतिभा, तलस्पर्शी ज्ञान और आत्मविश्वास के बिना संभव नहीं है.... केवल चौदह वर्ष संन्यस्त पर्याय में अनेक विषयों की ज्ञानसमृद्धि के साथ प्रस्तुत ग्रंथ को जन्म देनेवाले पूज्य पंन्यास श्री पद्मबोधि विजय म.सा. शिष्य मुनिराज श्री तीर्थबोधिविजयजी ने इस ग्रंथ की रचना से स्वाभिधान सार्थक तो कीया ही है, साथ साथ आज तक में सप्तभंगी के विषय में जो भी प्ररूपणा हुई है उस में रही हुइ भ्रमणा का, वैशद्य और ताटस्थ्यसे उन्मूलन करने का प्रयास कीया है, यत: अभ्यासु वर्ग के उपर पारमार्थिक उपकार हो सके..... इस रचना से कदाचित् कोइ क्षुब्धविक्षुब्ध हो सकता है, परंतु मुनिश्रीने इस ग्रंथ को अपनी मौलिक प्रतिभा से तर्क और शास्त्रीयता का अभेद्य कवच पहेना के रखा है, जो देखने के बाद अवश्य सराहना और सलाम से अभिनंदन का मन हो जाएगा... मुनिश्री की विनम्रता भी प्रशंसनीय है, इस ग्रंथ मे छद्यस्थता से संभवित क्षतिओं का निदर्शन कराने के लिए विद्वानों कों मुनिश्रीने करबद्ध प्रार्थना की है... और क्षति अगर वास्तव में है तो उसका परिष्कार करने के लिए मुनिश्री तत्पर रहे है । AAA IV Page #8 -------------------------------------------------------------------------- ________________ आइए अब देखते है... मुनिराजश्रीने प्रस्तुत ग्रंथ में क्या क्या अभिनव योगदान दिया है.... * जब 3 पदों के भंग पे विचार करते है तब असंयोगी द्विकसंयोगी और त्रिकसंयोगी ऐसे कुल मिलाके सात ही भंगस्थान हो सकते है। ये सप्तभंगी का नया उजाला है। * दो विरुद्ध धर्म-युगल से सप्तभंगी की रचना नहीं होती है, अपितु एक ही पर्याय पर सप्तभंगी बनती है, ये बात की शास्त्रपाठ के साथ स्पष्टता... * सन्मतितर्क ग्रंथ में सप्तभंगी का तीसरा भंग है 'स्यादवक्तव्य एव' और प्रमाणनयतत्त्वालोकालंकार ग्रंथ में तीसरा भंग है 'स्यादस्ति नास्ति एव' ये विसंवाद के पीछे संभाव्यमान युक्ति की अनुप्रेक्षा तथा मतद्वय का समन्वय प्र्यास्। * सप्तभंगी केवल व्यंजनपर्याय पर ही अवलंबित है इस बात का सयुक्तिक प्रतिपादन । * व्यंजनपर्याय कीसे कहते है? इस विषय की सन्मतितर्क, द्रव्यगुणपर्यायरास, विशेषावश्यकभाष्य, अनेकान्तव्यवस्थाप्रकरण आदि ग्रंथो के आधार से निष्कर्षपूर्ण स्पष्टता.... * भाव नय और अभाव नय की वक्तव्यता से सप्तभंगी की प्रवृत्ति है ये नवीन अनुप्रेक्षा है... * "अवक्तव्य" पद से वाच्य जो अर्थ है वह सर्वथा अवक्तव्य नही है, इस बाबत को प्रमाणनय तत्त्वालोक, स्याद्वाद मंजरी, नयोपदेश, प्रवचनसारोद्धार इत्यादि ग्रंथो के संदर्भ-साक्षी-पूर्वक दीर्घचर्चित कीया है और पदार्थ की शास्त्रीयता को सिद्ध कीया है। * अवक्तव्य और अनभिलाप्य के बीच में जो भेद है उसे शास्त्राधीन रहकर सिद्ध कीया है। * भंगस्थान सात ही होते है इस बारे में भी स्याद्वाद है ये एक नई ज्योति है... * सकलादेश विकलादेश संबंधी विस्तृत विचारणा तथा उसकी समीक्षा एवं MMMMMMMMMMMMMMMMMMMMMMMM Page #9 -------------------------------------------------------------------------- ________________ संगति का प्रयास । * प्रमाणनयतत्त्वालोक में प्ररूपित सकलादेश की रत्नाकरावतारिका में दर्शित प्रचलित व्याख्या की समीक्षा तथा संभवित शास्त्रयुक्तिअबाधित व्याख्या की नव्यानुप्रेक्षापूर्वक पदार्थसंगति का प्रयत्न । * 'स्यादस्ति एव' ये प्रथमभंगस्थान ही सकलादेश विधया अनंत धर्मात्मक सकल वस्तुवाचक बन जाता है अत: वो प्रमाणवाक्य है, ऐसे पू. मलयगिरि सूरिजी के वचन की समीक्षा, एवं ऐदंपर्य को स्पर्शने का प्रयत्न । * 'अह देसो सम्भावे देसोऽसब्भावपज्जवे जस्स' ये सम्मतितर्क की गाथा पे पू. अभयदेवसूरिजी कृत विवरण की समीक्षा और ऐदंपर्य को पाने का प्र्यास्। * "एवं सत्तवियप्पो..." सन्मतितर्क की ये गाथा पे पू. अभयदेवसूरिजी कृत विवरण की नयोपदेश आदि ग्रंथ मे पू. महोपाध्याय यशोविजयजी म. ने की हुइ संगति की समीक्षा और उसके तात्पर्यार्थ के तल तक पहुंचने की प्र्य्ति। . * स्यात्कार एवं एवकार का प्रयोग नयवाक्य में ही होता है, लेकिन प्रमाणवाक्य में नहीं होता है - वैसी भेदक स्पष्टता... * नयवाक्य एवं प्रमाणवाक्य का स्वरुप क्या हो सकता है उसका शास्त्राधीन रहकर नवतम अनुप्रेक्षायुक्त स्पष्टीकरण । * नयवाक्य एवं दुर्नयवाक्य में रहे हुए भेद की अन्यान्य शास्त्राधार से निष्कृष्ट स्पष्टता । उपसर्जनता पदार्थ का स्पष्टीकरण । * महोपाध्यायजी श्री यशोविजयजी कृत नयोपदेश मे कथित स्वसमयवाक्यत्व परसमयवाक्यत्व नयवाक्यत्व दुर्नयवाक्यत्व के निष्कर्षस्पर्शी लक्षणों का सार-संग्रह । * धर्मदेशना प्रमाणरूप ही होती है, वैसा एकांत नहीं है, धर्मदेशना नयरूप भी होती है अत: उसमें भी स्याद्वाद है वैसा सयुक्तिक निरूप्न्न्। ऐसी अनेक नवीन अनुप्रेक्षाओं से समृद्ध यह ग्रंथ अवश्य ग्राह्य व उपयोगी बनेगा ऐसी आशा sh। - गणिवर्य लब्धिवल्लभ वि.म. V Page #10 -------------------------------------------------------------------------- ________________ I प्रास्ताविका दीर्घ महाकाव्योमां जेम अवातर रम्य वार्ताओ आवती होय छे, तेम मारां माटे "सप्तभंगी प्रकाश" ए अवार स्वाध्याय che. mULa to "nayopadeza'no स्वाध्याय चालु कर्यो हतो. जे अद्यावधि प्रवर्तमान ज छे. तेमां सप्तभंगी विषयक 6ठ्ठी गाथा परनी नयामृततरंगिणीए चिंतन मनन मंथन करवा प्रेर्यो. परिणाम स्वरूपे सप्तभंगी विषयक अनेक शास्त्रोना मंथनथी सुंदर चिंतननवनीत नीकळ्युं. "अनुप्रेक्षा" स्वाध्यायनो आनंद माण्या पछी "धर्मकथा" स्वाध्यायना स्वरूपे ते नवनीतनो आ पुस्तक स्वरूपे विनियोग करतां अत्यारे गहेरो संतोष अनुभवाय छे. आ सप्तभंगी विषयक महानिबंधात्मक ग्रंथमां मात्र दिग्दर्शन करावीने अमुक प्रकरणो जे छोडी दीधा छे, एनी उपर हकीकतमां स्वतंत्र एक एक ग्रंथ रची शकाय छे. पण मारो प्रयास मात्र विषय संकलना पूरतो ज छे. माटे शक्यता लाघव राखवानो प्रयास कर्यो छे. प्राचीन तथा अर्वाचीन शास्त्रकार पूज्योनी आमां अमुक जग्याए समीक्षा पण छे. तथा अमुक नवी वातो एवी छे जे नजीकनां भूतकाळमां कहेवाई नथी, माटे वर्तमानमां प्रचलित नथी. माटे अमुक सुहृद्धर्योए मने ते अंशो प्रगट न करवा माटे सूचना आपी हती. तेमणे कह्युं हतुं के शास्त्राबाधित अने युक्तिसंगत होवां छतां पण आ वातो चर्चास्पद अथवा विवादास्पद बनशे. माटे प्रकट न करवी. ते सर्वे पूज्योनां स्नेहनो हुं आदर करुं छुं. छतांय गवेषक तरीके के संशोधक तरीके मने जे सत्य तत्त्व सांपड्युं होय, एने सुज्ञजनो समक्ष रजू करवानो लोभ हुं जतो करी शकुं एम नथी. जो जनापवाद वगेरेथी डरीने महोपाध्याय श्री यशोविजयजी महाराजे सत्य तत्त्व ग्रंथो द्वारा आपणां सुधी पहोंचाड्युं न होत तो आजे आपणे अनेक बाबते अंधकारमां जीवतां होत. आ ग्रंथमां सप्तभंगी पर प्रकाश पाडवानो प्रयत्न थयो छे. माटे आनुं नाम "सप्तभंगी-प्रकाश' विचार्युं che. VII Page #11 -------------------------------------------------------------------------- ________________ आदिथी अंत सुधी पूज्य गुरुदेव पंन्यास श्री पद्मबोधि विजय म.सा.नां प्रेरणा-सहाय-कृपा रह्यां. सुहृर्य मुनिराज श्री यशरत्न वि.म.नी पण अनेक बाबते अंगत सहाय रही. ते बदल तेमनो RNI छुं. आवुं कहीश तो एमने नहीं गमे, ने नहीं कहुं तो हुं कृतन कहेवाईश.... मुनिराज श्री भव्यसुंदर वि.म. ए पण अमुक अमूल्य सूचनो कर्या. तथा सुहृर्य मुनिराज श्री करुणाद्रष्टि वि... ए पण आंशिक संशोधन कर्युं, ने संमार्जन कर्युं, ते बदल पूज्योनो खूब आभार... सुहृर्य गणिवर्य श्री लब्धिवल्लभ वि.ma.e पांच दिवसनी सह स्थिरता दरम्यान ग्रंथनां बधां ज पदार्थो यथार्थ रीते जाण्यां, मने स्वाध्यायनो लाभ आप्यो ने सुंदर प्रस्तावना लखी आपी ते बदल तेओश्रीनो पण आभार... मारो उद्यम कदाच अधिक हशे. पण प्रतिभा अत्यल्प छे. जो आ सर्वे पूज्योनी पूरक सहाय न मळी होत, तो ग्रंथ अनेक रीते अधूरो रही जात... हुं आ ग्रंथने पूर्वपुरुषरचित ग्रंथो-शास्त्रोनी तुलनामां तथा मारी जातने ते पूज्य ग्रंथकारोनी तुलनामां नवत्, अकिंचित् गणुं छुं. मारां मते आ कोइ ग्रंथ नथी. पण पूज्योनां शास्त्रोने आधारे थयेली नवोन्मेष सभर अनुप्रेक्षाओनो समुच्चय मात्र ज छे. अने हुं सर्जक नथी, मात्र विचारक छुं. प्रांते, खूब काळजी राखवां छतांय छद्मस्थतावशात् रही गयेली क्षतिओ तरफ बहुश्रुतो ध्यान दोरशे एवी अपेक्षा, दुर्जनोनां दुर्दन्त प्रलापोनी उपेक्षा, जेओना ग्रंथो द्वारा स्वाध्यायनुं भाथुं मळ्युं ए प्राचीन शास्त्र निर्माता पूज्योनां चरणोमां भावभरी वंदना सह विरमुं छुं. आमां जे सारुं छे, ते देव-गुरुकृपानुं परिणाम छे, ने जे नरसुं छे, ते मारी छद्मस्थतानां कारणे छे. प्रस्तुत ग्रंथमां जिनप्रवचन विरुद्ध कांइपण लखायुं होय, तो त्रिविध-त्रिविधे मिच्छामिदुक्कडम्. लि. तीर्थबोधि वि. VIII Page #12 -------------------------------------------------------------------------- ________________ सप्तभंगी रास विशे कांईक.. सप्तभंगी प्रकाशनी करेकशन कोपी दसथी बार विद्वान महात्माओने तपासवा मोकली त्यारे एकाधिक महात्माओनुं सूचन आव्युं के आनुं गुजराती पण होवुं जोईए. बस, ए ज निमित्तने पामीने सप्तभंगी रासनी रचना थई. एक अनुभूति जे सप्तभंगी प्रकाश वखते पण थई हती. ते सप्तभंगी रास वखते वधु घेरी रीते थई. ते आ हती, के आ ग्रंथनी रचना दरम्यान मारी आसपास निरंतर अदश्यपणे प्राचीन ग्रंथनिर्माता पूज्योनी हाजरी सतत अनुभवतो हतो. गणधर सुधर्मा स्वामीजी, उमास्वातिजी, सिद्धसेन दिवाकर सूरिजी, वृद्धवादीदेव सूरिजी, अभयदेव सूरिजी, हेमचंद्राचार्यजी, मलयगिरिजी, रत्नप्रभसूरिजी, मल्लिषेणसूरिजी अने महोपाध्याय यशोविजयजी.. आ दरेक पूज्यो मने वाराफरती ज्ञान आपतां, शीखवतां, समजावतां, चूकी जाउं तो टोकतां... आ ग्रंथनां माध्यमे ते सर्व पूज्योनुं गाढ उपनिषद् अनुभवायुं, ते मारा माटे अविस्मरणीय संभारणुं बनी रहेशे. आजे ग्रंथनी समाप्ति थतां ते पूज्योनी ज वातोने सौनी समक्ष मूकवानो एक संतोष-आनंद छे. एनी साथोसाथ एमना पवित्र उपनिषह्मांथी बहार नीकळी जवानो डर अने दुःख पण छे. फरी फरीने ते पूज्योने प्रार्थना karuM"he ग्रंथकार भगवंतो! तमारां चरणमां राखो मने." सप्तभंगी-रासमां जिनाज्ञा विरुद्ध कांई पण लखाण थयुं होय, तो त्रिविधेत्रिविधे मिच्छामिदुक्कडम्. - तीर्थबोधि वि. MMMMMMMMMMMMMMMMMMMMMMMM IX Page #13 -------------------------------------------------------------------------- ________________ सप्तभंगी-प्रकाश ग्रंथमां निम्नोक्त ग्रंथोनां साक्षीपाठो मूकवामां आव्या छे 1. श्री भगवतीसूत्र 2. श्री समवायांग सूत्र 3. श्री विशेषावश्यक भाष्य सूत्र 4. श्री तत्त्वार्थ 5. श्री प्रमाणनयतत्त्वालोकालंकार 6. श्री सम्मतितर्क ग्रंथ 7. श्री अन्ययोग व्यवच्छेद द्वात्रिंशिका 8. श्री प्रवचनसारोद्धार 9. सम्मतितर्क वृत्ति 10. रत्नाकरावतारिका 11. स्याद्वादमंजरी 12. आवश्यकनिर्युक्तिवृत्ति 13. नयोपदेश 14. नयामृत तरंगिणी 15. अनेकान्त व्यवस्था 16. गुरुतत्त्व विनिश्चय 17. नयरहस्य 18. द्रव्यगुणपर्यायनो रास 19. सप्तभंगी तरंगिणी गणधरप्रणीत गणधरप्रणीत जिनभद्रगणि क्षमाश्रमण रचित उमास्वातिजी रचित वादिदेवसूरि रचित सिद्धसेनदिवाकरसूरि विरचित कलिकालसर्वज्ञ हेमचंद्राचार्य विरचित नेमिचंद्रसूरि विरचित श्री अभयदेवसूरि रचित श्री रत्नप्रभसूरि रचित श्री मल्लिषेणाचार्य रचित श्री मलयगिरिसूरि रचित महोपाध्याय यशोविजयजी म.सा. विरचित श्री विमलदास रचित सप्तभंगी-प्रकाश रचतां पूर्वे निम्नोक्त ग्रंथोनुं अवगाहन थयुं आप्तमीमांसा, अष्टसहस्रीतात्पर्य विवरण, न्यायावतार, सप्तभंगीनयप्रदीप, जैन तर्कभाषा, स्याद्वाद कल्पलता, सप्तभंगी विंशिका 0000000000000000000 Page #14 -------------------------------------------------------------------------- ________________ अभिप्राय श्रीवीरप्रभुपर्जन्यात्, सप्तभङ्ग्यम्बु सुन्दरम् । विश्वविश्वोपकाराय, वृष्टं परमशर्मदम् । / 1 / / विना जलं यथा जीवा, नाप्नुवन्ति कदापि शम् । तथैव मुक्तिसौख्यं नो, सप्तभङ्गीजलं विना । / 2 / / मुनिप्रवर-विद्वर्य -श्रीतीर्थबोधिभिर्यहो! / विषये सप्तभङ्ग्याख्ये, स्वनुप्रेक्षाऽद्भुता कृता । / 3 / / लघुवयसि पर्याये, लघौ च चिन्तनं महत् । अदायि सर्वसङ्घाय, स्व-परहितकाङ्क्षिभिः । / 4 / / (युग्मम्) मुनिश्रीतीर्थबोधीनां, सप्तभङ्गीप्रकाशकः । प्रकाशः सर्वजन्तुभ्य-स्तीर्थबोधिप्रदो भवेत् । / 5 / / __ - मुनि श्री राजसुन्दर विजयः । Page #15 -------------------------------------------------------------------------- ________________ अथ स्वोपज्ञटीकामङ्गलम् . श्री गुरुभ्यो नमः मङ्गलाभिधेयप्रयोजनानि सप्तभङ्गीमहिमगानम् . भंगल, अभिधेय, प्रयोन. सप्तभंगीनुं महिमागान सप्तभङ्गीज्ञानस्यावश्यकत्वम् . सप्तभङ्ग्याः शास्त्रीयं लक्षणम् . सप्तभंगीना ज्ञाननी आवश्यकता सप्तभंगीनुं शास्त्रीय लक्षण . सप्तभङ्गीविरचना.... अनुक्रमणिका सप्तभंगीनी रचना सदादिवस्तुनः पर्याप्तो बोधः सप्तभङ्ग्या जायते व्यञ्जनपर्यायत्वार्थपर्यायत्वयोः स्पष्टीकरणम् . सद् वगेरे वस्तुनो पर्याम बोध सप्तभंगीथी थाय व्यंजनपर्यायत्व, अर्थपर्यायत्वनी स्पष्टता सप्तभङ्ग्यैव पर्याप्तो बोध इत्यत्रानेकान्तता. छद्यस्थानां वस्तुविषयकपर्याप्तबोधाऽसम्भवः भावाऽभावनंयवक्तव्यतानिर्मितत्वं सप्तभङ्ग्याः सप्तभंगीथी 4 पर्याप्त षोध - भाषाषते अनेआन्त............ छद्मस्थने वस्तुने विषे पर्याप्तबोध थवो असंभव समस्तस्यापि वस्तुनो भावाभावात्मकत्वम् सप्तभंगी से भावनय- अभावनयनी वक्तव्यता 35 छे ................... सप्तभङ्गीप्रयोजिका परिपाटि : XII 1 2 3 3 4 4 .5 5 6 ...... 6 ऊ 8 ...... S 9 10 10 17 17 19 20 20 21 22 23 Page #16 -------------------------------------------------------------------------- ________________ पूर्ण वस्तु ए भावाभावात्मक छे सप्तभंगी प्रयोजक क्रम .......... प्रथमभङ्गविवेचना प्रथमभङ्ग्ङ्गस्य वाक्यार्थमहावाक्यार्थादिकम् . प्रथम भंगनुं विवेचन . स्यात्पदस्यार्थः.. प्रथम वाक्यनां वाच्यार्थ-महावाक्यार्थे वगेरे.. प्रसङ्गतो वस्तुस्वरूपदर्शनम्. स्यात् पदनो अर्थ प्रसंगधी वस्तुना sva3पनुं निउपाएग.......... एवकारस्यार्थः 24 .... 24 ..... 27 .27 ......... 28 29 ... 30 31 ...... 32 ... 32 35 37 ..... 38 40 41 41 41 43 43 ................ 44 ... 44 44 46 47 47 द्वितीयभङ्गविवेचना. 'खेव' झरनो अर्थ ..... द्वितीय भंगनुं विवेचन तृतीयस्याद्यद्वयातिरिक्ततासाधनम् तृतीयस्य तुर्यातिरिक्ततासाधनम् . तृतीयभङ्गजज्ञानाकारान्वीक्षा अथ अवक्तव्यपदस्यार्थसमीक्षात्मको दीर्घः प्रमेयः .............. छाद्यस्थिकज्ञानस्य युगपदनेकार्थप्रत्यक्षेऽसामर्थ्यम् .. श्रीभे लांगो प्रथम - द्वितीयथी भिन्न छे.......... त्रीजो भांगो चोथा भांगा करतां अलग छे श्रीभ लांगाथी 4न्य ज्ञाननां खारनी वियारएगा ................ अवक्तव्य पदार्थनी विचारणा रूप दीर्घ निबंध वैकल्पिकार्थस्योपलब्धौ भजना अवक्तव्यत्वानभिलाप्यत्वयोर्विशेषः XIII Page #17 -------------------------------------------------------------------------- ________________ ***** वक्तव्यत्वसप्तभङ्ग्यां द्वितीयचतुर्थयोरतिरिक्ततासाधनम् ... छापस्थिक ज्ञानमां युगपद् अनेक अर्थोनुं प्रत्यक्ष न थाय. वच्चपद्रस्थाने मयपत्रयो: विर चालू?........... ............ वैकल्पिक अर्थनी उपलब्धिमां भजना.................................................. अवक्तव्य ए अनभिलाप्य नथी......... ....... .... वक्तव्यत्व पर्यायनी सप्तभंगीमां द्वितीय-चतुर्थ भंग समान छे? ............. स्थितपक्ष:....... ............ अवक्तव्य पदनी जग्याए "उभय पद केम नहीं? ...... नवव्यत्वच चश्ननपर्यायत्वसाधनम् ....... तृतीयसुर्यचोवैतव्यसाधनम् ... स्थितपक्ष................ तृतीयचतुर्थयोः क्रमव्यत्यये निदानम् ... अवक्तव्यत्व पण व्यंजन पर्याय छे तृतीय चतुर्थ वाक्य भिन्नार्थक छे.... त्रीजा-चोथा भागाना क्रममां फरक केम?" भङ्गसप्तत्वसङ्ख्यानियमनम् .. ................ प्रथमवतुर्थो पुनरुताराचुद्राक्ष: ...................... भागा सात ज होय, ए नियम ... ... प्रथम-चतुर्थनां मिश्रणमां पुनरुक्ति नथी.............. ................... सविता: समक्यां सतनामवत:... अत्र महोपाध्यायानां समीक्षा . सम्मतितर्कमां कथित सप्तभंगीमां सात नयोनो समावतार .... महोपाध्यायवचसां तात्पर्यगवेषणा ........ अहीं महोपाध्यायजीनी समीक्षा.. महोपाध्यायजीनां वचनोनी तात्पर्यगवेषणा... ... ............ ************ ..... ...... XIV Page #18 -------------------------------------------------------------------------- ________________ व्याख्यान्तराश्रयणे शब्दनयेन सप्तभङ्ग्यभावाशङ्कनं तुद्वयुदासश्च रत्नाकरावतारिकाऽनुसारेण सकलादेशस्वरूपम् .. रत्नाकरावतारिकाऽनुसारेण विकलादेशस्वरूपम् 79 81 83 बीजी व्याख्या मुजब शब्दनयथी सप्तभंगीनां अभावनी शंका अने तेनो निरास 84 तर्कपञ्चाननाभयदेवसूरिनिरूपितं सकलादेशविकलादेशस्वरूपम् . 85 86 87 रत्नाकरावतारिका मुजब सकलादेशनुं स्वरूप वृत्तिकृतां वचनानां किं तात्पर्यम् ? . रत्नाकरावतारिका मुजब विकलादेशनुं स्वरूप सम्मतिगाथातात्पर्यगवेषणा. तर्क पंचानन श्री अभयदेवसूरिजीए निरूपेलुं सङसाहेश-विद्रुसाहेशनुं sva35....... वृत्तिकारना प्रतिपादननुं तात्पर्य शुं? सम्मतिगाथाप्रतिपादितसकलादेशत्वविकलादेशत्वयोरनुप्रेक्षितं निदानम्.. सकलविकलादेशप्रयोजनम् .. सम्मति गाथानी तात्पर्यगद्वेषणा... प्रामाणिक वस्तुज्ञानं प्रतिपादनञ्चार्वाग्दर्शिनां भवेन्न वा ? प्रसङ्गाद् वस्तुलक्षणविचारणा सम्मतिनी गाथामां जणावेलां सकलादेशत्व अने विकलादेशत्वनुं अनुप्रेक्षित निधान... ससाहेश - विदुसाहेशनुं प्रयोन......... विकलादेशतात्पर्यगवेषणा प्रसंगथी वस्तुनां लक्षणनी विचारणा 88 91 100 100 एकवाक्यस्य प्रमाणवाक्यत्वं स्यान्न त्वेकभङ्गस्य 101 आभाषिक वस्तुनुं ज्ञान } प्रतिपाहन छद्मस्थथी राज्य छे रं? 102 प्रसङ्गात्प्रमाणनयतत्त्वालोकप्रतिपादितसकलादेश 8888888808080808080 XV 92 94 95 95 96 97 99 103 104 Page #19 -------------------------------------------------------------------------- ________________ - 106 , - 200 .... : . 3 पूज्यमलयगिरिपादानां वचसां तात्पर्यगवेषणा. ************ प्रमाणवाक्ये स्यात्कारैवकारयोरप्रयोग एव तन्त्रम् प्रसंगवशात् प्रमाणनयतत्तालोकमां जणावेली सकलादेश-विकलादेशनी परिकल्पनानां तात्पर्यनी गवेषणा........ सप्तमी प्रमाळवावनति महोपाध्याया............................ अविसंवासिनतं प्रमाणसानत्वमति ..... स्वसमयपरसमयनयवाक्ययोः प्रदेशपरमाणुभ्यामौपमित्यम् .... मलयगिरि सूरिजीना कथननुं तात्पर्य शुं? ............. प्रमाणवाक्यमां स्यात् एवा नो प्रयोग न होय......... टुर्नात्वपरिखाषाक्षणीक्षण. ...... .......... सप्तभंगी ए प्रमाणवाक्य छे .... नयत्वविनोपराक्ने taqyulAsaOM .. अविसंवादि ज्ञान ए प्रमाणज्ञान?.... स्वसमय अने परसमयनां नयवाक्योनी प्रदेश-परमाणुनां द्रष्टान्त साथे तुलना 118 नयविवार, निश ............. .................. 119 प्रसादुं 35र्ननातार्थपछीणम्......... दुर्नयत्वनी परिभाषानी स्पष्टता... ...... सुनयना स्वरूपनी विचारणा अने निष्कर्ष. ........ ... प्रसंगथी उपसर्जनता पदार्थनुं स्पष्टीकरण... ............. ......... दुर्नयनययोर्निष्कृष्टं स्वरूपम् .. ............................... दुत्वमिति नेता प्रतित्वि, विनु मान्तत्वमेवेति........................... वरंग प्रमाणवाव नवावरुं वोयुतोषयुक्सानः शुद्धवेश: ..................... दुर्नय अने नयनुं निष्कृष्ट स्वरूप दुर्नयत्व ए बीजानां विरोधथी न आवे परंतु मिथ्या एकान्तरूप होवाथी ज आवे ... 128 128 XVI Page #20 -------------------------------------------------------------------------- ________________ .... 26 ............... 232 प्रमाणनयदेशनायामुत्सर्गापवादत्वाभावः प्रचूर्ण प्रतिः. प्रमाणवाक्य अने नयवाक्यनो योग्य रीते उपयोग करे ते शुद्धरूपक कहेवाय ... प्रमाणदेशना अने नयदेशनामां उत्सर्ग अने अपवादभाव न मानी शकाय .... शकाय प्रशस्ति.................. * 132 132 . 133 ***** 134 MMMMMMMMMMMMMMMMMMMMMMM XVII Page #21 -------------------------------------------------------------------------- ________________ / / सप्तभङ्गी-प्रकाशः । / ॥ अथ स्वोपज्ञटीकामङ्गलम् - / / ऐं स्मृत्वा किञ्चिदभ्यस्त-माप्तपरम्पराऽऽगतम् । अनुप्रेक्षेक्षितं किञ्चिदत्र सङ्कलयिष्यते । / - टीका - अथास्माकं गुरवो वदन्ति यदुतेदानीन्तनकाले ग्रन्थरचनायै विशेषिततरं प्रयोजनं मृग्यम् । यदि शास्त्रसमाजे तत्र तत्र यद्यल्लिखितं, यच्चाभ्यस्तं भवता, तदेव केवलं भवतो वक्तव्यम्, तर्हि मा ग्रन्थरचना क्रियताम्, सृतं तेन पिष्टपेषणेन, सृतं समयव्ययमात्रफलनिरर्थकप्रयासेन । यदि केवलमाप्तपरम्परातः श्रुतं, प्रचलितं, अद्य यावदग्रथितं तदेव कथनीयं भवता केवलं, सृतं ग्रन्थप्रणयनक्लेशेन, स्वस्वाध्यायार्थं ताः टीप्पणीः सङ्कलयतु भवान्, मा करोतु ग्र्न्थ्र्च्नाम्। यदि चाभ्यासाहितव्युत्पत्त्या शास्त्रवचसां आप्तपरम्पराणां वा पूर्वापरसन्तुलनया च किञ्चिन्नवीनमेव नवनीतमुत्प्रेक्षितं भवता शास्त्रसिद्धान्तानुपाति सिद्धान्ताभिप्रायिकं शास्त्रकृदैदम्पर्यं तर्हि कामं प्रणीयतां शास्त्रमित्यधुनातनकालस्यापेक्षा । ततो ग्रन्थकृताऽत्र ग्रन्थे सप्तभङ्गीविषये पूज्यगुरुवरेभ्यो यदभ्यस्तं, यच्चाप्तसकाशाच्छुतं, अनुप्रेक्षितं च यद्विद्वत्सभापरीक्षितं, तत्तादृक्सर्वं सङ्कलय्य ग्रन्थरचनायै यतितमिति सप्रसन्ना गुरवस्तं प्रति । न च गुरुमनः प्रसत्तेः परतरं विघ्नविघातदक्षं समाप्तिसक्षमं किञ्चिन्मङ्गलं वा शकुनं वा समुत्प्रेक्ष्येत, तथापि शिष्यमतिग्रहणाय प्रज्ञावत्समयानुपालनाय चेदं ग्रन्थारम्भे मङ्गलरचनं, तत एव प्रयोजनाच्चाभिधेयकथनं कुर्वन्नाह नत्वा प्रभाभासुरपूर्णबोध-मादीश्वरं सिद्धनृपात्मजं च । सत्साध्वभिप्रेतवच: प्रणालीं, तां सप्तभङ्गीं विशदीकरोमि ॥ 1 ॥ सप्तभङ्गी प्रकाश: |||||||||.................. 1 Page #22 -------------------------------------------------------------------------- ________________ / / सप्तभंगी-रास I श्री गुरुभ्यो नमः वार्तिक. गुरुभगवंतो एम कहे छे, के वर्तमानकाळे कोइ खास प्रयोजन वगर ग्रंथरचना-छपाववुं वगेरे करवुं नहीं. जेम के-जे वातो पुस्तकोमां छपाइ ज चूकी होय, तेने कहेवी होय, तो सामान्यथी पुस्तक न छपाववुं. संयमनी साधना माटे मळेलो अमूल्य समय एमां व्यर्थ जाय छे. आप्त परंपराथी जे सांभळ्युं छे, अने जे प्रचलित छे, ते ज तमारे कहेवुं होय, तो पण एनां माटे पुस्तक छपाववानी जरूर नथी. तमारां स्वाध्याय माटे तेनी नोंध राखी लो, एटलुं पूरतुं छे. परंतु, जे ग्रंथोनो अभ्यास कर्यो छे, तथा जे वातो परंपराथी सांभळी छे, ते बधांना पूर्वापर संतुलनाथी, समीक्षाथी, ऊहापोहथी जो कांइ नूतन अनुप्रेक्षाओ पण थै होय; जेथी अभ्यासु वर्गने लाभ थाय एम होय, तो जरूरथी ग्रंथ छपाववो. सामे बहु लाभ थतो होय तो रोकेलो समय लेखे लागे छे. ग्रंथकारे आ ग्रंथमां सप्तभंगी विशे पूज्य गुरुदेवोनी पासेथी जे शास्त्रो द्वारा शीख्युं, आप्तजनो पासेथी जे सांभळ्युं, अने विद्वानोनी परीक्षामां उतरेलुं एवुं जे अनुप्रेक्षित कर्युं ते बधांनां संग्रह माटे पुस्तक लेखनमां प्रवृत्ति कराइ छे. माटे गुरुभगवंतो ग्रंथकार पर प्रसन्न छे. अने तेमनी प्रसन्नता ए ज मोटुं मंगल छे. आम, कोइ मंगल करवानी जरूर न होवा छतां शिष्यने खबर पडे एटला माटे अने प्रेक्षावंतोनां शिष्टाचारनुं अनुसरण करवा माटे ग्रंथनी शरूआतमां मंगल रचना, अभिधेय कथन कहेतां प्रथम काव्य रचे छे. नमुं प्रभाभासित पूर्णबोधथी, शोभे सदा आदि जिणंद वीरजी; सत्साधुने मान्य ज वाक्यपद्धति, जे सप्तभंगी पर वर्णना करुं । / 1 / / सप्तभंगी रास ...... Page #23 -------------------------------------------------------------------------- ________________ // मङ्गलाभिधेयप्रयोजनानि ॥ टीका - नत्वा, न्म्स्कृत्य्। प्रभाभासुरः कैवल्याख्यः पूर्णो बोधो यस्यासौ प्रभाभासुरपूर्णबोधः, त्म्। सूर्यचन्द्रप्रभा तु सीमितं भूभाग भासयति, कैवल्यन्तु लोकालोकं प्रकाशयति इत्यतस्तत्प्रभा सूर्य्च्न्द्राभाजित्व्री। आदीश्वरंप्रथमतीर्थकृतम्, सिद्धनृपात्मजं भामा-सत्यभामेति न्यायात् सिद्धः सिद्धार्थ्ः। सिद्धार्थनृपतनयं वर्द्धमानस्वामिनं च्र्म्तीर्थ्कृत्म्। प्रथमचरमयोर्नतेरुपलक्षणान् मध्यमद्वाविंशतितीर्थकृतां सङ्ग्रहाद् आप्रथमादन्तिमं समस्तं ऋषिमण्डलं परिस्तुतं भ्व्ति। इत्थं मङ्गलं रचयित्वाऽथ ग्रन्थाभिधेयं प्रकटयति सत्साध्वि. ति। सन्त: सज्जनाः श्रावकाः, साधवः shrmnnaaH। तैरभिप्रेता तेषां परीक्षोत्तीर्णा वच:प्रणाली वाक्य्प्रिपात्ती। तादृशीं तां सप्तभङ्गी विशदीकुर्वे इति ग्रन्थकर्तुः प्र्तिज्ञ्या। इत्थं सप्तभङ्ग्यास्तीर्थकृन्मतत्वं गणधरप्रणीतत्वं सत्साध्वभिप्रेतत्वेन हेतुना अर्थतः ख्यातमिति प्रेक्षावत्समुपादेयमिदं प्रकरणं अप्व्र्ग्फ्ल्क्त्वात्॥1॥ अर्हद्गिरो धर्मसभासु सार्वा-स्तत्सगृहीता हि सदा स्र्व्न्ति। स्याद्वादिनां सर्ववचोभरोऽपि, श्रीसप्तभङ्गीमनुधावतीति ॥ 2 ॥ ॥स्प्त्भ्न्ग्गीम्हिम्गान्म् ॥ टीका - सार्वाः, स्र्व्ज्ग्द्धित्कारिन्न्य्ः। सम्प्रदायवचनमेतद् यदुत समवसरणमध्ये तीर्थकृतां जगज्जन्तुनिस्तारिण्यो वाच: सर्वदा सप्तभङ्गीसंवलिततयैव स्रवन्ति पद्मसरसो पावित्र्ययुतानि गङ्गाजलानीव, नैतावदेवापितु प्राज्ञानां सुज्ञाततत्त्वानां स्याद्वादिनामपि वाचः स्प्त्भ्न्ग्गीम्नुस्र्न्ति। स्याद्वादिनः स्याद्वादमननशीला:, स्यादिति वदनशीला:, सकलदर्शनबीजभूतस्याद्वादनामजैनदर्शनस्थिता वेति। ततश्च ये स्याद्वादिनस्ते न सप्तभङ्ग्या वियुक्तं किञ्चिद् भास्स्न्ते। अत एंवाऽविज्ञातसप्तभङ्गीप्रणालीनामास्तां श्रमणोपासकानां, साधूनामपि नोपदेशस्याधिकारिता ख्याता dshvaikaalikaadau| अगीतार्थानामज्ञातसम्यक्सप्तभङ्गीयुतवाक्प्रयोगाणां मौनमेव shreyH। ये च गीतार्था अधिकारिणो वदन्ति, तन्न कदाचिदपि सप्तभङ्गीवियुक्तं सप्तभङ्गी प्रकाशः Page #24 -------------------------------------------------------------------------- ________________ | मंगल, अभिधेय, प्रयोजन छे वार्तिक. सूर्य-चंद्रनो प्रकाश तो अमुक सीमित भागने ज प्रकाशित करे छे. केवल्यनो प्रकाश लोक-अलोकने अजवाळे छे. माटे ते प्रकाश सूर्य-चंद्रना प्रकाशने जीतनारो छे. प्रथम तीर्थकरने अने चरम तीर्थकरने साक्षात् नमस्कार कर्या छे. उपलक्षणथी मध्यम बावीस तीर्थकरने नमन थाय छे. माटे, चोवीसेय भगवानने नमन कर्या सत् एटले सज्जन, श्रावक. साधु एटले श्रमणो. तेमनी परीक्षामां खरी उतरेली वचन पद्धति स्वरूप सप्तभंगीने आ ग्रंथमां कहेवाशे. सत् अने साधुने मान्य होवाथी आ सप्तभंगी तीर्थकरे दर्शावेली छे, ने गणधरोए रचेली छे. एवुं अर्थोपत्तिथी निश्चित थयुं. अने तेथी ज तेवी ते सप्तभंगी पर लखायेलुं आ प्रकरण मोक्ष आपनारुं छे, माटे सुज्ञजनोने उपादेय छे, आम सिद्ध थवाथी प्रयोजन पण देखाड्युं. अहंतदेवो पण पर्षदा महीं, वाणी वदे सात ज भंग संयुत; स्याद्वादवेदीजननी सरस्वती, जे सप्तभंगीमय होय सर्वदा सारा I सप्तभंगीनुं महिमागान . वार्तिक. जेम पद्मसरोवरमांथी पवित्रतामय गंगानदीनुं पाणी झरे छे, तेम तीर्थकरमुखेथी सप्तभंगीमय वाणी समवसरणमां नीकळे छे, आवुं सम्प्रदायवचन छे. अर्थात् भगवाननी वाणी सप्तभंगीमय होय छे. तथा जेओ स्याद्वादने माने छे, "स्या' पदने बोले छे अथवा सकल अन्य दर्शनोनां उद्गम स्थान रूप जेने दर्शनमां-स्याद्वार दर्शनमां श्रद्धाथी रह्यां छे. तेओ सप्तभंगी रहितनुं कशुं ज बोलतां नथी. आथी ज दशवैकालिकादि आगमोमां कह्युं छे, जेओ सप्तभंगी आदिने जाणता नथी, तेओने उपदेशनो अधिकार नथी तेवां अगीतार्थो मौन रहे ए ज सारुं. जे अधिकारी गीतार्थो बोले छे ते सप्तभंगीपूर्वक ज बोले छे. तेमनां वचनोमां साक्षात् के परंपराए सप्तभंगी सप्तभंगी रास । Page #25 -------------------------------------------------------------------------- ________________ 10 स्यात्साक्षात्परम्परया वाऽस्य सप्तभङ्गीमत्त्वादिति महिमवतीयं स्प्त्भ्न्ग्गी॥2॥ अव. ननु स्यान्महिमवतीयम्, किन्त्वस्या ज्ञानेन को लाभः, का वा हानिरज्ञाततायामिति प्रश्ने सत्याह यया नाऽज्ञातया सम्य-ग्वाक्प्रयोगोऽपि साधुभिः । पार्यते कर्तुमित्यस्याः, स्वरूपं विवरीष्यते ॥ 3 ॥ ॥sptbhnggiijnyaansyaavshyktvm / / टीका - यये. ति। सप्तभङ्गीरहितं हितमपि वाक्यं विहितमपि वाक्यमहितकृत् स्यात्। ततश्च परिणामतोऽसत्यतया प्रिव्र्तेत्। ततश्च सम्यग्वाक्प्रयोगप्रयोजकत्वं सप्तभङ्गीपरिज्ञानस्येति सिद्ध्म्। सप्तभङ्गीप्रविशदस्वरूपपरिज्ञानं साधनं, सम्यग्वाक्प्रयोगश्च साध्यः; सम्यग्वाक्प्रयोगश्च हेतुः, स्वपरहितं कार्यं, स्वपरहितचोपायः मोक्स्स्स्तूपेय्ः। इति मोक्षं मनश्चक्षुषि निधायास्या: स्वरूपं विवरीष्यतेयथाहप्रपञ्चेन क्थ्यिस्स्य्ते। अनेन ग्रन्थप्रणयनप्रयोजनमाविष्कृतम् । / 3 / / अव. अथास्या लक्षणमाह द्रव्याधीनैकपर्याया-श्रयणात्तत्र कल्पना । द्वाभ्यां विधिनिषेधाभ्यां, सप्तभङ्गसमुत्थितिः । / 4 / / ॥ सप्तभङ्ग्या: शास्त्रीय ल्क्स्स्न्न्म्॥ टीका - वस्तुनि प्रतिपर्यायं विधिनिषेधकल्पनया सप्तविधधर्मकथनं सप्तभङ्गीत्येष: प्द्य्भावार्थ्:| एवमेव सप्तभङ्ग्या लक्षणं पठितं सम्मतितर्कवृत्तिस्याद्वादमञ्जरी-जैनतर्कभाषाप्रमुखेषु त्र्क्ग्र्न्थेस्सु। प्रमाणनयतत्त्वालोकालङ्कारे च सविस्तरं दर्शितमिदमेव ल्क्स्स्न्न्म्। तल्लक्षणञ्चाग्रे स्फुटीकरिष्यते । प्रथम taavdtraabhisndhirdrshyte| सप्तभड प्रकाश: / / .--.. Page #26 -------------------------------------------------------------------------- ________________ रही ज होय छे. आम, सप्तभंगी महा महिमावाळी छे. / / 2 / / अवतरणिका H शंका H सप्तभंगी महिमावाळी छे ए बराबर पण आनुं ज्ञान मेळवीने अमने शुं लाभ? अने न जाणो, तो शुं नुकसान? जेथी अमारे आने जाणवी ज जोइए? आना समाधानमां कहे छे - वाक्य असम्यक् शंकता, सप्तभंगी अणजाण; साधु पण बोले नहीं, तेथी तेहने जाण । / 3 / / / / सप्तभंगीना ज्ञाननी आवश्यकता । / वार्तिक. हितकारी अने शास्त्रवचनरूप पण वाक्य जो सप्तभंगीथी वियुक्त बोलाय, तो अहितकारी बने. एटले परिणामे अनुबंध-असत्य रूपे परिणमे. ज्यां सुधी सप्तभंगीने जाणतां न होय, त्यां सुधी 'कदाच अमाराथी असम्यक् बोलाइ जशे.' आवी शंकाथी साधुभगवंत पण बोलता नथी माटे तेने जाणवी जरूरी छे, सप्तभंगीना स्वरूपनां ज्ञानथी सम्यक् वचनप्रयोग कराय, तेनाथी स्वपरनुं हित थाय, एनाथी मोक्षनी प्राप्ति थाय. आ रीते अहीं प्रस्तुत प्रकरणनुं प्रयोजन स्पष्ट कर्युं. अव. हवे सप्तभंगीनुं लक्षण कहे छे. द्रव्याश्रित पर्यायनां, विधि-निषेध करतां; सात वचन संदोहथी, सप्तभंगी रचना ॥ 4 ॥ / / सप्तभंगीनुं शास्त्रीय लक्षण II वार्तिक. वस्तुगत प्रत्येक पर्यायनां विधि अने निषेधनी रचना द्वारा सात स्वरूपोनुं कथन ए सप्तभंगी छे. सम्मतितर्क वृत्ति-स्याद्वादमंजरीजैनतर्क भाषा वगेरे ग्रंथोमां आ लक्षण ज दर्शाव्युं छे. प्रमाणनय तत्त्वालोकालंकार ग्रंथमां आ लक्षण विस्तारथी कह्युं छे ते लक्षण आगळ स्पष्ट कराशे. प्रथम तो सप्तभंगनी रचना पाछळनो क्रम बतावाय छे. सप्तभंगी रास Page #27 -------------------------------------------------------------------------- ________________ / सप्तभङ्गीविरचना ॥ यत्र पदत्रितयं स्यात्तत्र सांयोगिकासांयोगिक भङ्गाः सर्वे सप्तैव स्याद्न्यूनाधिक्त्या। अत्र धर्ममाश्रित्य त्रयोऽवस्था: भावः, तदभावः, युग्प्द्भावाभावौ। घटादिवस्तुनि सत्त्वपर्यायमाश्रित्य यदा तस्य भाव ऊह्यते तदा स्यादस्त्येवेति, यदा तदभाव: कल्प्यते तदा स्यानास्त्येवेति, यदा च भावाऽभावौ युगपद्विचार्येते तदा स्यादवक्तव्यमेवेति, तदेवं त्रयो भङ्गा असंयोगजा जाताः। अथ प्रथम-द्वितीयभङ्गमिश्रणेन स्यादस्तिनास्त्येवेति, प्रथम-तृतीयमिश्रणेन स्यादस्ति चावक्तव्यमेव चेति, द्वितीय-तृतीयमिश्रणेन च स्यानास्ति चावक्तव्यमेव चेति द्विकसंयोगजानां त्रयाणां भङ्गानामाविर्भूतिः, प्रथम-द्वितीय-तृतीयसम्मिश्रणे तु स्यादस्ति नास्ति चावक्तव्यमेव चेति त्रिक्साण्योगिकइक्भ्न्ग्गोत्प्त्तिः। सर्वे सम्भूय सप्त भङ्गा इति स्प्त्भ्न्ग्गीसार्ः। अत्रैवं भङ्गरचनायामयं समयः, यदुत प्रथमं सर्वे असंयोगिनो भङ्गा रचनीया:, तदनु क्रमशः सर्वे द्विकादिस्ण्योगिन्ः। इति अत्रापि सप्तभङ्गीनिर्माणे तृतीयः अवक्तव्यभङ्गः स्यात् चतुर्थस्तु अस्तिनास्तिद्विकसंयोगी भङ्गो भ्वेत्। तथापि निरूपणसौकर्यार्थं शिष्यमतिग्राहणसुलभताप्रयोजनार्थं तृतीय-चतुर्थयोर्व्यत्ययोऽपि नैकग्रन्थान्तरेषु दृश्यते, अस्माभिरपि ततः स एव क्रम: समादृतः, तत एव कार्न्नात्। तच्च कारणमग्रे स्फुटीभविष्यति । / 4 / / अव. अथैतल्लक्षणं स्पष्टीकुर्वनाह द्रव्ये जिज्ञासितो मौलः, पर्यायः शब्दपर्यवः । विधिनिषेधरूपत्वा-त्सप्तभङ्गसमुत्थितिः ॥ 5 ॥ टीका - यदा वस्तुगतधर्मस्य कस्यचनापि जिज्ञासा भवति, तदा तं प्रनितुं जिज्ञासुः, तं प्रतिपादयितुं वा प्रज्ञापकः तदैव प्रभवति, यदा तस्मिन्धर्मे शब्दस्यावतार: स्यात्। यदि स जिज्ञासितो धर्मः शब्दसङ्केतान) भवेत्, तदा स प्रज्ञापकाय प्रष्टुं, प्रज्ञापकेन प्रतिपादयितुं वा न शक्यते । सप्तभङ्गी प्रकाश: Page #28 -------------------------------------------------------------------------- ________________ सप्तभंगीनी रचना छे. ज्यां त्रण पद होय, तो तेनां असांयोगिक अने सांयोगिक भाग कुल सात ज थाय. प्रस्तुतमां वस्तुगत धर्मनी मूळभूत त्रण अवस्थाओ रूप त्रण पदो छे. भाव, अभाव अने युगपद् भावाभाव. भाव स्वरूपने कहो, तो प्रथम भांगो, अभाव स्वरूपने कहो तो द्वितीय भागो, युगपल्मावाभाव स्वरूपने कहो, तो तृतीय भांगो. आ त्रण असांयोगिक भांगा बन्या. प्रथम अने द्वितीयना संयोगथी, प्रथम-तृतीयनां संयोगथी, अने द्वितीय-तृतीयना संयोगथी त्रण द्धिकसंयोगी भांगा बन्या अने प्रथम-द्वितीय-तृतीयनां संयोगथी एक त्रिकसंयोगी भांगो बन्यो. आम, कुल 7 भांगा थया. आ सप्तभंगीनो सार छे. अहीं भंगरचना करती वखते नियम मुजब पहेलां बधा असंयोगी भांगा कहेवाय, पछी ब्रिकसंयोगी, त्रिकसंयोगी वगेरे क्रमथी रचाय-एटले तृतीय भांगो "अवक्तव्य' होवो जोईए. परंतु, अमुक कारणोथी केटलाक ग्रंथोमां तृतीय भांगो "अस्ति-नास्ति" एवो द्विक संयोगी अने चतुर्थ भांगो "अवक्तव्य दर्शावायो छे. तेथी अमे पण ते ज क्रम अपनाव्यो छे. तेनां कारणो आगळ स्पष्ट थशे. ते सात भांगा सत्त्वपर्यायने आश्रयीने आ रीते छे - "याद्रत्ये", "यात्रान्चर', 'ह्याद्रित्येक स्थाननाचे', 'स्यादवक्तव्यमेव', 'स्यादस्त्येव स्यादवक्तव्यमेव', 'स्यानास्त्येव स्यादवक्तव्यमेव', 'स्यादस्त्येव स्यान्नास्त्येव स्याद्व्क्त्व्य्मेव्'| आम, नित्यत्व वगेरे अनंता पर्यायोने आश्रयीने आ रीते ज अनंती सप्तभंगीओ बने छे. 4 अव. सप्तभंगीनुं लक्षण स्पष्ट करतां कहे छे - द्रव्य जेने पूछीयो, ते व्यंजन पर्याया सात स्वरूपे जो कहो, सप्तभंगी तो थाय पापा वार्तिक. कोइपण पर्याय-वस्तु 7 रीते पूछी शकाय. पण ए माटे एनामां पूछवा योग्यपणुं रहेवुं जरूरी छे. अर्थात् ए कोईक शब्दथी वाच्य बनवो ज जोईए. जो ते शब्द वाच्य न होय, तो शिष्य तेने सातमांथी एक पण रीते पछी न शके, अने गुरु बतावी न शके. IIIII -- * IIIIIIII सप्तभंगी IIIIIIIIIIII :-- रास Page #29 -------------------------------------------------------------------------- ________________ / / सदादिवस्तुन: पर्याप्तो बोधः सप्तभङ्ग्या जायते । / वस्तुगतपृच्छितधर्ममात्रस्यैव पर्याप्तबोधजनकप्रतिपादनं हि सप्तभङ्ग्या क्रियते । वस्त्वंशभूतः स पर्याय: सप्तधा पृच्छ्यते, अतः सप्तधा तत्प्रतिपादनं सुशक्यम् । तथाहि-ghaTAdigatasattvAbhinnoM'zaH सत्त्वविशिष्टो वा किं सत् ? किं न सत् ? किं सत् चासत् च? इत्यादिरीत्या सप्तधैव पृच्छ्यते नाधिकतया । एतत्सप्तप्रकारैर्ज्ञाते च सति तद्विषयकः, सद्विषयकः, पर्याप्तो बोधो भवति । अयं भावः - यथा कुत्रचित्पुरुषे यज्ञदत्तत्वाशङ्कायां कदाचिज्जिज्ञासुः "किं स यज्ञदत्तो न ?" इत्यपि पृच्छति, तन्नामाभावमुख्यतया - निषेधमुख्यतयायज्ञदत्तविषयकाशङ्काप्रयुक्तमेवैतद्वचः । प्रत्युत्तरदाता च ' स्याद् यज्ञदत्तो नैवे ऽति वदन्नन्ततो गत्वा निषेधमुख्यतया यज्ञदत्तमेव प्रतिपादयति, इत्यत्र यज्ञदत्तस्याऽभावात्मकं स्वरूपमेव स्पष्टीकृतमास्ते, तस्मादन्ततो गत्वा यज्ञदत्त एव प्रतिपादितो वर्तते । तथा किं सत् ? किं न सत् ? इत्यादौ किं नित्यं ? किं न नित्यम् ? इत्यादौ च सर्वत्रैव पृच्छायां स्यात्सदेव, स्यान्न सदेव, स्यान्नित्यमेव, स्यान्न नित्यमेवेत्यादौ सर्वत्र प्रतिपादने च स एव सत्त्वात्मको नित्यत्वात्मको वा पर्यायो वस्त्वंशो मुख्यविषयीक्रियते इति प्रतिसन्धेयम् । तस्य पिप्रक्षितस्य प्रतिपिपादयिषितस्य वा पर्यायस्य व्यञ्जनपर्यायत्वमेव । तद्विशिष्टं वस्तु, तदात्मकं वा वस्तु सदादि सप्तभङ्ग्या समग्रतया प्रतिपाद्यते । / / व्यञ्जनपर्यायत्वार्थपर्यायत्वयोः स्पष्टीकरणम् ॥ 1 अत्र व्यञ्जनपर्यायत्वमर्थपर्यायत्वश्चेति किमिति चेत् ? श्रीमत्सम्मतितर्कश्री - द्रव्यगुणपर्यायनोरास श्रीविशेषावश्यकभाष्येत्यादिषु ग्रन्थेषु यत्पठितं, तदुपरि च यदनुप्रेक्षितं, यच्च विद्वद्भिः संशोधितं तदत्र किञ्चित्सङ्क्षेपेण लिख्यते यत्र व्यञ्जनं, शब्दः प्रभवति स तादृशो वस्तुपर्यायो व्यञ्जनपर्याय:, स च त्रिकालवर्ती, अवान्तरपर्यायाश्रयीभूतः, यतस्तादृश एव वचनोल्लेखार्हत्वं प्रचलितम् । एतच्च व्यावहारिकव्यञ्जनपर्यायस्वरूपम् । वस्तुतस्तु अभिलाप्यभावानामेव व्य्न्य्ज्ञ्प्र्याय्रूप्त्व्म्। अनभिलाप्यानां चार्थपर्यायत्वमिति । एवं द्रव्य - सप्तभङ्गी ---***||||||||||| प्रकाश: Page #30 -------------------------------------------------------------------------- ________________ te sad vagere vastuno पर्याप्त बोध सप्तभंगीथी थाय छे वस्तुगत ते पर्याय सात रीते पूछाय छे, माटे तेनुं प्रतिपादन पण सारूपे थाय छे. तथाहिघटादिगत अनन्त पर्यायोमांथी सत्तपर्यायनी मुख्यताए "स" वस्तुने "शुं ते सत् छे?' "शुं ते सत् नथी?" "शुं ते सत् छे अने नथी?' इत्यादि रीते सात प्रकारे ज पूछाय छे. अने ए सात रीते जाणी लो, एटले ते सदादि वस्तु विषयक पूर्णबोध थाय छे. अयं भावः जेम कोई मेळामां कोई पुरुष यज्ञदत्त जेवो लागतो होय; त्यारे जिज्ञासु एम पण पूछे, के ते यज्ञदत नथी?' अने प्रज्ञापक जवाब आपे ना, यज्ञदत्त नथी". आवुं कहेनार के पूछनारे हकीकतमां तो यज्ञदत्त विशे ज पूछ्युं के कह्युं छे. मात्र निषेध मुख्यतया पूछ्युं-कह्युं छे. अर्थात् अभाव स्वरूपनी मुख्यताए यज्ञदत्त विशे पूछ्युं-कह्युं छे. आम, सप्तभंगी पण एक ज पर्यायने भावनी मुख्यताए, अभावनी मुख्यताए इत्यादि रीते सात रीते जणावे छे. ए जणातो पर्याय ए व्यंजन पर्याय छे. आम, व्यंजन पर्याय रूप सत्त्वादिथी विशिष्ट घटादि वस्तु अथवा "सत् रूप वस्तुनुं संपूर्ण प्रतिपादन सप्तभंगी करे । व्यंजनपर्यायत्व, अर्थपर्यायत्वनी स्पष्टता छे शंका व्यंजनपर्याय अर्थपर्याय कोने कहेवाय? समाधानः सम्मतितर्क, द्रव्यगुणपर्यायनो रास, विशेषावश्यकभाष्य इत्यादि ग्रंथोना आधारे जे जणायुं, जे विचारायुं, अने जे विद्वानोए संशोधित कर्युं ते संक्षेपमां जणावाय छे.. ज्यां व्यंजन=शब्द लागु पडे, ते वस्तुगत पर्यायने व्यंजन पर्याय कहेवाय. अर्थात् शब्दथी वाच्य पर्याय, ते व्यंजन पर्याय-व्यवहारमां त्रिकालवर्ती "पुरुष' वगेरे पर्यायो शब्दवाच्य बनता होय छे. आन्तरालिक पर्यायो शब्दवाण्या सप्तभंगी 10 रास Page #31 -------------------------------------------------------------------------- ________________ पर्यायग्राहिणो- द्रव्यार्थिकपर्यायार्थिकनययोरिव व्यञ्जनपर्यायार्थपर्यायग्राहिणोः शब्दनयार्थनययोरपि स्वान्यविरोधिविषयकत्वं सिध्य्ति। ननु-शास्त्रे यो यो धर्मः प्रतिपादनं भजति, स स सर्व एव व्यञ्जनपर्याय एवेति चेत् ? सत्यमुक्तं युक्तियुक्त्म्। व्यञ्जनपर्यायश्च प्राधान्येन शब्दनयप्रभुत्वे व्र्त्ते। इत्यतः सर्वं श्रुतमपि शब्दनयप्रभुत्वे मुख्यतया वर्तते, इत्यत एव च तस्यागमप्रमाणत्वं, शब्दप्रमाणत्वं वोक्त्मिति। नचैवं सति 'द्रव्यार्थिकनयेन नित्यता' इत्यागमप्रतिपादनं मिथ्या, न नित्यत्वं द्रव्यार्थिकनयेन, किन्तु शब्दनयेनैवेति वाच्यम् यद्यत्प्रतिपादनमर्हति, तत्तत्सर्वं व्यञ्जनपर्यायरूपमेवेति नियमात् आस्तां नित्यता द्रव्यार्थिकनयोऽपि च व्यञ्जनपर्याय एव, प्रतिपादनपूर्वकतया ज्ञायमानत्वादिति सुसूक्स्स्म्म्व्धार्य्म्। यत्र शब्दः प्रभवेत् स व्यञ्जनपर्यायः, द्रव्यार्थिकनयस्य नित्यत्वस्य च शब्दवत्त्वात् व्य्न्य्ज्ञ्प्र्याय्त्व्मेव्। अत्र पर्यायत्वमिति द्रव्यविरोधित्वमिति न, किन्तु वस्त्वंशभूतत्वमेवेति ध्येय्म्। सर्वेषु च अभिलाप्यभावेषु व्यञ्जनपर्यायत्वात् सप्तभङ्गी स्यात्। ___ अत्र त्रिकालवर्तिनो व्यक्तस्य पर्यायस्य व्यञ्जनपर्यायता, अतादृशस्य चार्थपर्यायता सम्मतितकें द्रव्यगुणपर्यायरासग्रन्थे च परिभाषिता, अन्ततो गत्वा शब्दोल्लेखाहत्वं व्यञ्जनपर्यायत्वम्, अतथात्वं चेतरत्, शब्दसङ्केताहश्च अभिलाप्यो भाव एव, संव्यवहारे च त्रिकालवर्ती भाव एव वा त्था|' परन्त्विदमत्र ध्येयं यदुतैतद् व्यञ्जनपर्यायत्वार्थपर्यायत्वस्वरूपं जात्या प्र्तिपादित्म्। न चात्रैकान्त्ः। तथाहि-न सर्वदैवैष: व्यञ्जनपर्याय इति ज्ञानं जायते, किन्तु यदा स पर्यायः शब्दनयेनावगाह्यते, तदैव एष व्यञ्जनपर्याय इति बुद्धिः। 1. तुलना येऽपि शब्दपर्यायास्तेऽपि सद्व्यपृथिव्यादिवचनप्रतिपाद्या एव व्यञ्जनपर्यायाः, न तु ऋजुसूत्राभिमता अर्थपर्यायाः - अनेकान्त व्यवस्था प्रकरणम् सप्तभङ्गी IIIIIIIIIIII..--.||||IIIIIIII 11 प्रकाशः Page #32 -------------------------------------------------------------------------- ________________ बनता नथी. माटे पुरुषत्व वगेरे व्यंजन पर्याय तरीके सम्मतिर्ममां दर्शाव्यां छे. अने आन्तरालिक बालत्व वगेरेने अर्थपर्याय कह्यां छे. पण त्यां आ ज व्यंजन पर्याय केम? तो अहीं एम आशय जणाय छे, के आमां शब्द लागु पडे छे, आ शब्दवाच्य छे, माटे. एटले ए ज आशय पकडो, तो त्रिकालवर्ती पर्यायने भले व्यवहारथी व्यंजनपर्याय कहेवाय, पण हकीकतमां तो अभिलाप्य भावोने ज व्यंजनपर्याय कहेवां जोईए. अनभिलाप्य भावोने अर्थपर्याय कहेवा जोईए. आ रीते जेम द्रव्यार्थिक अने पर्यायार्थिक नयो द्रव्य अने पर्याय विषयक होय छे, तेम व्यंजनपर्याय अने अर्थपर्यायग्राही वयंजननय अने अर्थनय व्यंजनपर्याय अने अर्थपर्याय विषयक होय छे. बन्ने स्वान्य-विरोधी बन्यां, वस्तु अंश ग्राही बन्या माटे नय कहेवाय. शंकाः शास्त्र द्वारा जे पर्यायनुं प्रतिपादन कराय, ते व्यंजन पर्याय ज होय? समाधानः हा. वळी, व्यंजनपर्याय मुख्यत्वे शब्दनयनो विषय बने छे. तेथी समग्र श्रुतज्ञान पण शब्दनयनां प्रभुत्वमां छे. अर्थात, मृतथी प्रतिपादित पर्याय शब्दनयनो विषय होय ज. अने शब्दनयनो विषय न बने, ते श्रुतप्रतिपाद्य पण न बने. आथी ज श्रतने शब्दप्रमाण कहेवामां आवे छे. श्रुतज्ञान शब्दनय शंकाः श्रुतमां प्रतिपादित थवाथी ते पर्यायमां जो शब्दनयनी ज विषयता आवती होय, तो "द्रव्यार्थिक नयथी नित्यता छे." आवुं आगम प्रतिपादन मिथ्यारूप थई जाय. कारण के, श्रतमां प्रतिपादित होवाने कारणे नित्यता द्रव्यार्थिक नयनो नहीं. पण शब्दनयनो ज विषय बने छे. - समाधानः जेनुं जेनुं प्रतिपादन थई शके ते बधां ज व्यंजन पर्याय होय आन्याये नित्यतानुं अने द्रव्यार्थिकनयनुं पण प्रतिपादन थयुं होवाथी ते बन्नेने व्यंजनपर्याय रूप मानवां जोईए. नित्यता जेम वस्तुनो अंश छे, तेम द्रव्यार्थिक नय पण प्रमाणज्ञाननो एक देश छे. माटे बन्ने पर्यायरूप तो बने छे. साथे अभिलाप्य होवाथी व्यंजन पर्यायरूप बन्यां... सप्तभंगी III -- IIII रास Page #33 -------------------------------------------------------------------------- ________________ अर्थनयेनावगाह्यतायां तु अर्थपर्यायत्वं तस्यैव स्यात् । स एव यदा सङ्ग्रहादिसामान्यग्राहिणा नयेनाऽवगाह्यते, तदा सामान्यत्वेन, व्यवहारादिविशेषावगाहकनयेनाऽवगाह्यमानः सन्विशेषतयाऽवगाह्यते । अतोऽभिलाप्यत्वं तु व्यञ्जनपर्यायस्य स्वरूपयोग्यता भवेत् । न त्वभिलाप्यभावानां अश्रुतनिश्रितमतिज्ञानादिविषयीभूतानामपि व्यञ्जनपर्यायत्वं तदा । अभिलाप्यभावानां शब्दनयेनावगाह्यमानतायां, श्रुतानुसरणपूर्वकं शब्दसङ्केतपूर्वकं वा ग्राह्यमानानां, श्रुतज्ञानविषयीभूतानां व्यञ्जनपर्यायत्वम्, अन्यथा तु अर्थ्प्र्याय्त्व्म्। शब्दपूर्वकत्वेन विषयीक्रियमाणत्वं व्यञ्जनपर्यायत्वमिति परिभाषया व्यञ्जनपर्यायत्वम् । शब्दपूर्वकत्वं च साक्षाच्छब्दा - 'न्तर्जल्पश्रुतोपदेशानुसरणादिपूर्वकत्वम् । ashbdpuurvkjnyaantvnycaa'shrutaanusaarimtyaadiruupsyaiveti| एतच्च विशेषावश्यक - भाष्य- वृत्त्यनुरोधेनानुप्रेक्षितमिति दिक् । अथैवं व्यञ्जनपर्यायस्यापि वस्तुपर्यायत्वादशब्दपूर्वकत्वेनावगाह्यतायामर्थपर्यायत्वमेवेति, सांव्यावहारिकार्थपर्यायस्य अवक्तव्यत्वादेरपि अवक्तव्यशब्दवाच्यत्वात् शब्दपूर्वकत्वेनावगाह्यमानत्वे व्यञ्जनपर्यायत्वमागतमिति त्वन्मते व्यञ्जनपर्यायत्वार्थपर्यायत्वयोः साङ्कर्यमिति चेत् ? सत्यम्, इष्टञ्च त्त्। द्रव्यार्थिकयेन यथा घटादेर्द्रव्यत्वेन पर्यायार्थिकनयेन च तस्यैव पर्यायत्वेन भानम्, तथा शब्दनयेन घटादीनां व्यञ्जनपर्यायविधया, अर्थनयेन च तेषामेवार्थपर्यायत्वेन भानम् । अधिकं नयोपदेशादिभ्यः सम्मतितर्कादेश्च समवलोक्यम् । - अतो यः कोऽपि भावो यदा शब्दवत्त्वेन गृह्यते, प्रतिपाद्यते, तदा तस्य व्य्न्य्ज्ञ्प्र्याय्त्व्म्। स एव च यदा अशब्दपूर्वकतया अवगाह्यते तदा तस्यार्थपर्यायत्वम् । अनभिलाप्यभावेष्वपि एतेऽनभिलाप्या" इति भवत्येव सामान्यशब्दस्योल्लेखः, तथा शब्दपूर्वकं प्रतिपादनपूर्वकं ज्ञाप्यमानानां व्यञ्जनपर्यायता तेषाम् । शब्दनयेन वा तदसत्त्वमेव । शब्दविशेषाप्रतिपादनात् । एवं अभिलाप्यभावेषु च विना शब्दोल्लेखं ज्ञायमानेषु तदानीमपर्यायतेति । अर्थनयेन वा त्द्स्त्त्व्मेव्। शब्दप्रतिपाद्यार्थस्य तन्मतेऽसत्त्वात् । एवं जात्या परिभाषया वा |||||| सप्तभङ्गी प्रकाश: ....--. ॥ 13 Page #34 -------------------------------------------------------------------------- ________________ शंका: तो पछी "शब्दनयना विषयभूत द्रव्यार्थिकनयथी शब्दनयनां विषयभूत नित्यता आवुं प्रतिपादन थाओ. समाधानः आम कहेवामां लगीरे दोष नथी. पण कायम आम कहेवुं उचित नथी. जे व्यंजन पर्याय होय, ते ज श्रुतप्रतिपाद्य बने आवुं कहेवानो मतलब एम नथी, के जे जे भाव श्रुत प्रतिपादित होय, ते कायम शब्दनयना विषय तरीके ज अवगाहित के प्रतिपादित थवो जोईए. जेम के, घट ए पर्यायने मृत् द्रव्य ए द्रव्य छे. आवुं कहेतां एमन मनाय के घटनुं अवगाहन के प्रतिपादन कायम मात्र पर्यायार्थिकनयथी ज थशे. संग्रहनयथी ए सामान्य तरीके जणाशे, पर्यायार्थिकनयथी पर्याय तरीके अने व्यंजननयथी व्यंजनपर्याय तरीके जणाशे. आथी अभिलाप्यत्वके शब्दसकतयोग्यत्व ए व्यंजनपर्यायनुं स्वरूप छे. अने ज्यारे ते शब्दनयना विषय तरीके अवगाहित थाय, त्यारे ते व्यंजनपर्याय बने. आ परिभाषित व्यंजनपर्यायत्व छे. जेमके- आ ज भाव केम शब्दनयनो विषय बने? एवा प्रश्नना जवाबमां कहेवुं पडे, तेमां अभिलाप्यता छे माटे. आ अभिलाप्यताने कारणे जो व्यंजनपर्यायता तेमां Ave che ema kaho, to te जातिथी व्यंजनपर्यायता कहेवाय. एटले शब्दनयथी अवगाहन न करो, तोय ते व्यंजन पर्याय कहेवाय. परंतु, जो एवुं कहो, के अभिलाप्य भावमां ज्यारे शब्दनयनी विषयता आवे, त्यारे ते व्यंजन पर्याय कहेवाय. अर्थात् तेमां शब्दनयविषयता छे. तेने कारणे व्यंजनपर्यायता तेमां आवे छे. आम कहेतां आ परिभाषाथी व्यंजन पर्यायता कहेवाय. एटले ज्यारे शब्दनयथी अवगाहन करो, त्यारे ज व्यंजन पर्याय बने. ए सिवाय न बने. ज्यारे शब्दपूर्वक ज्ञान कराय, त्यारे शब्दनयथी अवगाहन कर्युं कहेवाय. शब्दपूर्वक जाणवुं एटले-साक्षात् शब्द-अन्तर्जल्प-ऋतोपदेश-शास्त्रादिने याद करवापूर्वक जाणवुं अने शब्द के श्रुतनो ज्यां वपराश न थाय, तेवां अश्रुतनिश्रित मतिज्ञानादि द्वारा जाणवुं, ते अशब्दपूर्वकत्वेन जाणवुं कहेवाय. अशब्दपूर्वक जणाय, त्यारे अर्थनयथी अवगाहन कर्युं कहेवाय. त्यारे ते ज्ञानना विषयने सप्तभंगी 14 | रास Page #35 -------------------------------------------------------------------------- ________________ व्यञ्जनपर्यायत्वार्थपर्यायत्वे बोध्ये इति दिक् । अथ यदि व्यञ्जनपर्यायत्वं वस्त्वंशानामेव, तदा तत्र शब्दस्य किमायातम् ?" तन्न, शब्दे तस्मिन्प्रभवति सति स शब्दः तस्य धर्मः, यद्वा शब्दवाच्यत्वात् तस्य शब्दवाच्यता काचित्तस्य धर्मः, स वा शब्दस्य धर्मः, शब्दोल्लिखितः स एव वा स्वस्य धर्मः, तैलस्य तैलधारावत् । आद्यद्वयौ भेदकल्पौ, ताभ्यां शब्दस्य, शब्दवाच्यताया वा व्यञ्जनपर्यायत्वेन सिद्धेरपि, तृतीयेन भेदकल्पेन अभेदकल्पेन चतुर्थेन च स्वयं तस्य भावस्यैव व्यञ्जनपर्यायत्वे न कश्चिद्विरोधः, प्रथमे कल्पे व्यञ्जनमेव पर्याय इति विग्रहः, अन्त्येषु तु व्यञ्जनस्य पर्यायः, धर्मो वा वाच्यार्थो वेति। इति सङ्क्षेपः । अत्र बहुश्रुता एव प्र्मान्न्म्। अथ प्र्कृत्म्। अतः सिद्धं यत् 'स्यादस्त्येवेत्यादि सप्तभङ्गैर्यत्सत्त्वस्य सप्तस्वरूपाणां प्रतिपादने शक्तं, तत्सप्तस्वरूपात्मकसत्त्वस्य तदीयसप्तस्वरूपाणां वा व्यञ्जनपर्यायरूपत्वादेव । अतो यो भावो शब्दपूर्वकगृहीतत्वेन यद्वा शब्दप्रतिपाद्यत्वेन व्यञ्जनपर्यायरूपो न tasyAnabhilApyatvAcchabdasaGketA'narhatvA`tpratipAdyatvAbhAvAttatra सप्तभङ्गी न प्रवर्तते । 1. तुलना उभयात्मकं (सामान्यविशेषात्मकं ) वस्तु गुणप्रधानभावेन शब्दवाच्यं, तच्चार्थपर्यायरूपमेवेति कुतस्तद्विलक्षणव्यञ्जनपर्यायसिद्धि:... इति शङ्कनीयम्, के षुचिदेवार्थधर्मेषु शब्दवाच्यतापरिणत्यभ्युपगमादाख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यानां माधुर्यविशेषादीनां बहूनामर्थधर्मा (अर्थपर्याया) णामनुभवसिद्धत्वात्, अत एव 'प्रज्ञापनीया भावा अप्रज्ञापनीयानामनन्तभाग एव' इति सिद्धान्तव्यवस्था, तेनार्थपर्यायवैलक्षण्यं व्यञ्जनपर्यायेषु नाप्रामाणिकम्, अवश्यं चैतदभ्युपगन्तव्यम्, अन्यथाऽदृष्टदशरथादीनामिदानीन्तनानां तदीयार्थपर्यायापरिज्ञानाद्दशरथादिपदाच्छाब्दबोधो न स्याद्... / सप्तभङ्गी प्रकाश: - अनेकान्त व्यवस्था प्रकरणम् - 15 ..--... / / / Page #36 -------------------------------------------------------------------------- ________________ अर्थपर्याय कहेवाय. आ अनुप्रेक्षानो आधार विशेषावश्यक भाष्यनी वृत्ति छे. शंकाः जो आम व्यंजन पर्याय अने अर्थ पर्यायने परिभाषाथी मानता हो, तो शब्दवाच्य एवां पर्यायनुं पण ज्यारे अशब्दपूर्वकत्वेने अवगाहन कराय, त्यारे ते अर्थपर्याय बनी जाय अने शब्दपूर्वक अवगाहन थतां ते ज व्यंजन पर्याय बनी जाय तथा ए ज रीते (व्यावहारिक) शब्द अवाच्य एवां अवक्तव्यत्व' वगेरे पर्यायनुं पण (व्युत्पन्न दशामां) "अवक्तव्य' शब्दथी अवगाहन कराय, त्यारे ते व्यंजन पर्याय बने अने शब्द अवाच्यता तेमां होवाथी ते अर्थपर्याय बने. एटले व्यंजन पर्यायत्व अने अर्थपर्यायत्वनुं सांकर्य थवानी आपत्ति छे. समाधानः आ अमने ईष्टापत्ति छे. श्री सम्मतितर्क अने तदनुसारी श्री नयोपदेश ग्रंथमां एक ज घटमां द्रव्यार्थता अने पर्यायार्थता बन्नेय घटाड्यां छे. ते रीते अहीं पण एक ज भावमां व्यंजनपर्यायत्व अने अर्थपर्यायत्व घटी शकवामां कोई दोष नथी. आम, परिभाषाथी जोवा जईए तो अनभिलाप्य भावो पण अनभिलाप्य" एवा शब्दथी जाणी शकाय छे ज. ते रीते ते पण व्यंजन पर्याय बनी शके. जातिथी तो शब्दनयना मते ते असत् छे. अनभिलाप्य भावोअर्थपर्यायो ते शब्दनयना मते होय नहीं. ए ज रीते परिभाषाथी जोतां अभिलाप्यभावोने जो शब्दोल्लेख विना जाणो, तो ते य अर्थपर्याय बनी शके. जातिथी तो अर्थनयनां मते ते असत् छे. अभिलाख भावो-व्यंजनपर्यायो ते अर्थनयना मते होय नहीं. टूंकमां, ते अर्थपर्याय छे, माटे अर्थनये एनुं ग्रहण कर्युं. आवुं पण कहेवाय अने अर्थन जेनुं ग्रहण कर्युं ते अर्थपर्याय छे. आवुं पण कही शकाय. शंकाः व्यंजन पर्याय तरीके जो वस्तुनां पर्यायोने ज ग्रहण करवानां होय, तो तेने अर्थपर्याय ज कहेवाय. व्यंजन पर्याय केम? समाधानः जे पर्यायो पर शब्द लागु पडे, ते व्यंजनपर्याय कहेवाय. आवो सम्मतितर्क-द्रव्यगुणपर्यायनो रास वगेरे ग्रंथोनो आशय छे एनी सप्तभंगी IIIII -विल्ल् रास Page #37 -------------------------------------------------------------------------- ________________ // सप्तभङ्ग्यैव पर्याप्तो बोध इत्यत्रानेकान्तता ॥ अन्यच्च स भावः सप्तभङ्ग्यैव पर्याप्ततया ज्ञायते इत्यपि न च्तुर्स्र्म्। अयं भावः यथा सप्तप्रकारेण तस्मिन्भावे विज्ञाते-शब्देन प्रतिपादिते-पर्याप्तबोध: प्रमाणात्मको भवति त्द्भाव्विस्स्य्ः। तथाऽन्यैरपि प्रकारैस्तस्य पर्याप्तबोधो भ्व्ति। तथा हि-"उत्पादव्ययध्रौव्ययुक्तं सत्" इति अभियुक्तवचनात्, स कश्चिदपि भावो नास्ति, य उत्पत्ति-च्युति-ध्रौव्यालिङ्गितो न भ्वेत्। तावदेव तस्य स्म्ग्र्त्व्म्। तच्च-'उत्पत्ति-व्यय-स्थैर्ययुक्तं sadi'tyekenApi वाक्येन ज्ञायत एव सुतराम्, इत्येकस्याप्यस्य प्र्याप्त्बोध्क्त्व्म्। . सप्तभङ्गी तु भावनयाभावनयमुख्यतायां प्रवृत्ता विवक्षापद्धति: काचित्। तस्या अपि न सप्तवाक्यवत्त्वे एव पूर्णबोधकत्वम्, अन्यतरभङ्गेनापि पदार्थवाक्यार्थेदम्पर्यार्थविधया स्यात्पदमहिम्ना अवच्छेदकस्य वचनात् साक्षात्सम्यगेकान्तस्य साधनात्, अनेकान्तस्य द्योतनाच्च परम्परयेतरार्थस्याप्याक्षेपकत्वात्, फलतः भावात्मकाऽस्तित्वरूपतदर्थाऽस्तित्वाभावरूपाऽभावात्मकास्तित्वरूपतदितरांशद्योत्यालिङ्गिततयैव अस्तिवस्तुवदनात्, तन्नाम यावदंशवत एव अस्ति' वस्तुनो भानात् अन्यतरभङ्गस्यापि प्रमाणवाक्यत्वमपि सूप्प्न्न्म्। अभियुक्तैस्तु तनिषेधो यः क्रियते, स साक्स्साद्न्न्त्ध्र्मात्म्क्प्रिपूर्न्न्स्दादिव्स्त्व्वाच्क्त्वाद्धेतोरेव्। एकेन भङ्गेन साक्षात्, द्योत्यार्थाऽमिश्रितवाच्यार्थविधया, ऐदम्पर्यार्थमुक्तपदार्थवाक्यार्थविधया वा नैव परिपूर्ण वस्तु वक्तुं पार्य्ते। ऐदम्पर्यतस्तु व्युत्पन्नदशायां परिपूर्णवस्तु उच्यते एव्। दृष्टेष्टचरे तत्र च नाभियुक्तानां विरोधलेशोऽपि । इति स्थितं-यद् व्युत्पन्नदशायां सप्तभङ्गीयेन एकेनापि भङ्गेन परिपूर्णवस्तु बोधयितुं शक्यते इति। तथा श्रीमत्स्थानाङ्गसूत्रे "1. सियात्थि, 2. सियनत्थि, 3. सियात्थिनत्थि, 4. सियावत्तव्वं." इति चतुर्भङ्ग्येव प्र्तिपादिता। ॥छ्द्म्स्थानां वस्तुविषयकपर्याप्तबोधाऽसम्भवः । / एतदपि ध्येयं, यत्सप्तधा तत्पर्याये प्रतिपादिते शब्देन यावज्ज्ञाप्यमासीत्तावज्ज्ञापितम्, अतस्स वाक्यसमाहारः प्र्मान्न्मित्युच्य्ते। IIIIII. --. / / / / 17 सप्तभङ्गी प्रकाश: Page #38 -------------------------------------------------------------------------- ________________ पाछळ आवुं तात्पर्य छे के ते पर्यायमां शब्द लागु पडे, त्यारे ते पर्यायनो धर्म ते शब्द बने. अथवा ते पर्यायमां जे शब्दवाच्यता आवी ते पर्यायनो धर्म बने, ते पर्याय ज शब्दनो धर्म बने, अथवा शब्दथी वाच्य एवो ते पर्याय स्वयं ज स्वयंनो धर्म बने. आ दरेक परिभाषाओमां वच्चे शब्द आवे छे. आमां प्रथम कल्पमां शब्दने, बीजा कल्पमां शब्दवाच्यताने व्यंजन पर्याय तरीके मानी शकाय. अने त्रीजा भेदकल्प द्वारा तथा चोथा अभेद कल्प द्वारा शब्दवाच्य एवां ते भावने ज व्यंजनपर्याय तरीके मानी शकवामां कोई दोष नथी. प्रथम कल्पमां कर्मधारय समास थशे, बाकीनां त्रणमां षष्ठी तपुरुष समास. आ विचारणा सन्मतितर्कनी वृत्तिने आधारे करी छे. अनेकान्तव्यवस्थामां पण आ विचारणा कराई छे. टूंकमां, आ सघळीय व्यंजन पर्यायत्व अने अर्थपर्यायत्वनी अनुप्रेक्षामां अंते तो बहुश्रुतो ज प्रमाण छे. अथ प्रकृतम्, सप्तभंगी द्वारा ज्यारे कोईपण पर्याय कहेवाय, त्यारे ते अभिलाप्य होवाथी जातिथी व्यंजन पर्याय कहेवाय. अने ते शब्दपूर्वक जणायो, जणावायो होवाथी परिभाषाथी पण व्यंजन पर्याय ज छे. आथी ज नरहस्यमां आखी सप्तभंगी शब्दनयनी अंतर्गत दर्शावी छे. कारण के ते शब्दात्मक छे. माटे तज्जन्यज्ञान शब्दनय रूप कहेवाय. शब्दनयनी वक्तव्यतानी अंतर्गत सप्तभंगीना सातेय भांगा रचाया छे. शंकाः जे जातिथी ज अर्थपर्याय ज छे अथवा जातिथी जे व्यंजनपर्यायने अमृतनिश्रित मत्यादिज्ञानना विषय तरीके अवगाहित करो, त्यारे तेनी उपर मानसिक सप्तभंगी शुं न बनी शके? . समाधानः शब्दनो वपराश न थयो होवाथी तेने भंग' न कहेवाय. एने सात स्वरूपनी विचारणा' वगेरे नाम आपी शकाय, पण "सप्तभंगी' न कहेवाय. परिभाषा विशेषथी ज्यां शब्द वपरायो होय, तेने ज 'भंग' कहेवाय. सप्तभंगीनी व्याख्यामां पण "सात वाक्योनो समुदाय" आवी व्याख्या करी छे. आम, जातिथी के परिभाषाथी जे व्यंजन पर्याय होय, तेनी पर ज सप्तभंगी रास 18 Page #39 -------------------------------------------------------------------------- ________________ पर्याप्तबोधकत्वं shbdprmaanntvmiti| परन्तु तत्पर्यायविषयकं यत्पर्याप्तं ज्ञानमस्ति, तच्छद्मस्थानां नैव भ्विस्स्य्ति। एकस्यापि पर्यायस्य विना केवलज्ञानं सर्वांशेन jnyaatumshkytvaat| सप्तभङ्गी पूर्न्न्बोध्योग्य्वाक्य्स्माहार्रूपा। न तु तयाऽपि छद्मस्थस्य यज्ज्ञानं जायते, तत्पूर्णबोधरूपं भविष्यति, एकपर्यायस्यापि तत्पर्यायरूपवस्तुनोऽपीति यावत् सर्वांशैआने छद्मस्थत्वव्याहतेः, 'जे एग जाणइ, से सव्वं जाणइ' इति वचनप्रामाण्याच्च स्र्व्ज्ञ्य्त्वाप्त्तेरिति। नन्वेवं छद्मस्थज्ञानं किञ्चिदपि प्रमाणज्ञानं न भविष्यति-इति चेत् ? अग्रे प्रमाणज्ञाननिरूपणावसरे एत्त्सुस्प्स्स्त्तीक्रिस्स्य्ते। ॥ भावाऽभावनयवक्तव्यतानिर्मितत्वं सप्तभङ्ग्याः । / सत्त्वासत्त्वात्मकं वस्तुस्वभावमादाय सप्तभङ्गी प्र्व्र्त्ते। यथा सर्वस्यापि उत्पाद-व्यय-ध्रौव्यात्मकता, तथैव सर्वस्यापि भावाभावात्म्क्ता। यदा घटादिगतसत्त्वं तन्नाम-सत्त्वविशिष्टस्तदभिन्नो वा घटादिः विधिमुख्यतया प्रतिपाद्यते तदा 'स्यात्सदेवे' ति भङ्गः, अस्तित्वसम्बन्धेन स्वपर्यायवति (स्वपर्यायावच्छेदेनेति) घटे भावांशप्रधानतया सत्त्वं वर्तते इति भेदेन बोध्ः। अभेदेन तु-स्वपर्यायात्मकं भावांशात्मकं सत्, परपर्यायात्मकं च अभावांशात्मकं सत् इत्यादिक्म्। ___ एतेन-प्रथमं वस्तुनि सत्त्वपर्यायस्य सद्वस्तुनो भावो जिज्ञासितः, ततस्तदभाव इत्यतः स्यात्सदेव, स्यान्न सदेवेत्यादयो भङ्गाः स्न्य्जाताः। तथा वस्तुगतसत्त्वपर्यायस्य तन्नाम सत्त्वमुख्यवस्तुन एव, सद्वस्तुन एवेति यावदुत्पत्तौ जिज्ञासितायां 'स्यादुत्पन्नसदेव' तथैव तद्गतध्रौव्यविनाशाद्याशङ्कायां स्याद्ध्वसदेव, स्याद्विनष्टसदेवेत्याद्यपि kimiti nocyate-iti nirstm| __अविज्ञातपरमार्थानां वच इद्म्। न हि वस्तुगतसत्त्वस्य (सद्वस्तुनः) भावो जिज्ञासितव्यः, परन्तु वस्तुगतास्तित्वमेव स्देवेति। पर्यायमात्रस्य च भावाभावमात्रात्मकत्वात्तत्र जिज्ञासाऽपि भावप्राधान्येन अभावप्राधान्येन वा क्रिय्ते। अतो न तत्र पर्याये वस्तुनि भावो जिज्ञास्यते, किन्तु भावमुख्यतया पर्यायो वस्तु जिज्ञास्यते प्रतिपाद्यतेऽपि वा। सप्तभनी प्रकाश: Page #40 -------------------------------------------------------------------------- ________________ सप्तभंगी बने छे. इति स्थित. | सप्तभंगीथी ज पर्याप्त बोध - आ बाबते अनेकान्त । वळी, ते भाव सप्तभंगीथी ज पर्याप्त रीते जणाय छे. आ वात पण योग्य नथी. अर्थात् सप्तभंगीनी जेम अन्य पण अनेक प्रकारो छे. जेना द्वारा ते भाव पर्याप्त रीते जाणी शकाय. जेम के-कोईपण भाव एवो नथी, जे उत्पत्ति, विनाश अने स्थिरताथी युक्त न होय अने उत्पत्ति वगेरे ते त्रणने जाणो, एटले आखो भाव=पर्याप्त भाव=समग्र वस्तु-प्रमाणात्मक वस्तु जाणी ज लीधी कहेवाय. अने ते तो ऽउत्पत्ति-व्यय-स्थिरताथी युक्त वस्तु आटलां मात्र एक वाक्यथी ज जणाई जाय छे. एटले एक वाक्य पण पर्याप्त वस्तुने जणावी शके. सप्तभंगीना पण एक भांगाथी भले साक्षात् संपूर्ण वस्तु न जणाय, पण वक्ष्यमाण रीते "चा" पदना संनिधानथी साक्षात् अवच्छेदकनुं भान थाय, सम्यगेकान्त सिद्ध थाय, एना कारणे अनेकान्तनुं घोतन थाय, तेथी जेते भंगथी कहेवायेलां स्वरूप करतां अन्य स्वरूपनुं पण अवगाहन थाय, एटले ते भंगथी वाच्य अर्थ, अने ते भंगथी घोत्य अर्थ बन्नेनुं भान थाय, तो यावत् अंशमय पर्याप्त वस्तुनुं ज भान थाय, एटले व्युत्पन्न दशामां तो सप्तभंगीना एक भांगा द्वारा पण समग्र वस्तुनो बोध थई जाय. एटले पर्याप्त वस्तुना बोध माटे सप्तभंगी ज जरूरी नथी. माटे ज श्री स्थानांग सूत्रमां छे. सिय स्थि, 2. सिय नर्थीइ, 3. सिय स्थि नल्थि, 8. सिय मवत्तवुं. आवी चतुर्भागी ज दर्शावी छे. | | छद्मस्थने वस्तुने विषे पर्याप्तबोध थवो असंभव छे वळी, ए पण ख्यालमां राखवुं, के जे-ते भावने सप्तभंगी पूर्वक बताव्यो, एटले शब्दथी पर्याप्त रीते कह्यो. माटे ज ते सप्तभंगी रूप वाक्य समूहने प्रमाणवाक्य कहेवाय. परंतु जे-ते भावविषयक पर्याप्त ज्ञान तो छद्मस्थोने थतुं ज नथी. कोईपण वस्तुनुं सर्वांगिक ज्ञान केवलज्ञान विना शक्य नथी. सप्तभंगी ए पूर्णबोध योग्य वाक्य समूह रूप छे. पण तेनाथी पण छास्थने पूर्णबोध' सप्तभंगी IIIII IIIIII. --*illllll ,.. | 20 rAsa Page #41 -------------------------------------------------------------------------- ________________ na ca तथाऽपि भावमुख्यतया सत्त्वपर्याये जिज्ञासिते यथा स्यादस्त्येवेति भङ्गो भवति, तथोत्पत्तिमुख्यतया सत्त्वे जिज्ञासिते 'सदुत्पन्नं नवेति' प्रश्ने कथं 'स्यादुत्पन्नमेव सदि' ति भङ्गो न स्यात् ? न चेष्टापतिः, तथा सति भङ्गसप्तत्वसङ्ख्याव्याहतेः, भङ्गाधिक्यप्रसङ्गादिति वाच्यम्, उत्पत्तिविनाशादीनां सत्त्वपर्यायस्य पृथगवस्थीभूतत्वात्पर्यायपर्यायीभूतत्वमेव, ततः सत्त्वपर्यायात्तदुत्पत्त्यादयः कथञ्चित्पृथग्भूता एव, अतस्तेषु प्रत्येकेषूपरि पार्थक्येन सप्तभङ्गी प्रवर्तते, तथाहि-सत्त्वादिपर्यायात्मकसदादिवस्तुनि उत्पत्तौ जिज्ञासितायां स्यादुत्पन्नमेव सत्, स्यादनुत्पन्नमेवेत्यादि, विनाशे जिज्ञासिते च स्याद्विनष्टमेव सदित्यादि, एवं ध्रौव्येऽपि। न च भावाभावौ सर्वथैव पर्यायात्पृथक्पर्यायान्तरभूतौ, न च ता अत्र पर्यायात्पृथग्भूतौ पर्यायावस्थीभूतौ गृहीतौ किन्तु पर्यायस्वरूपतयैव nyvishessvktvytaavshaat| भावमुख्यतयाऽभावमुख्यतया वा स एव पर्याय एव गृहीत इति। जिज्ञासुनयविशेषमालम्ब्य तौ भिन्नौ कल्पयित्वा सप्तभङ्गीं तत्रापि कुर्याच्चेदिष्टापत्ति:, वस्तुनस्तथैव स्वरूपाच्च नान्व्स्थाद्य्ः। तत्र च सप्तभङ्गी एवं स्यात्-स्याद् भावात्मकमेव सत्, स्यान्न भावात्मकमेव स्त्। तथा स्यादभावात्मकमेव सत्, स्यान्नाभावात्मकमेव सत् इत्यादिः । ॥ समस्तस्यापि वस्तुनो भावाभावात्मकत्वम् । / अयं भाव:-यथा स कोऽपि शब्दो नास्ति, यो विभक्तिं विना प्रयुक्तः स्यात्, तथैव स कोऽपि पर्याय एव नास्ति यो भावाभावौ विनोपलब्धो भ्वेत्। भावाभावात्मकमेव सदिति स्प्त्भ्न्ग्ग्याकूत्म्। अतः पर्यायस्य जिज्ञासेति, प्र्याय्स्व्रूप्भावाभाव्जिज्ञ्यासैवेति। भावाभावमुख्यतया पर्यायजिज्ञासैवेति याव्त्। अत एव विधिनिषेधमुख्यतया प्रतिपादिते पर्याये भावमुख्यतया अभावमुख्यतया चाऽवगते सर्वथैव, सर्वस्वरूपेणैव, सर्वांशतयैवेति यावत्, पर्यायस्य वैकल्पिक ज्ञानं भावि इति। न च-तर्हि द्वाभ्यां भङ्गाभ्यामेव पर्याप्तबोधसम्भवे सृतमन्यैरिति वाच्यम्, भङ्गसप्तत्वसङ्ख्यापरिमाणनियमस्त्वग्रे चतुर्दशपद्यविवरणे स्पष्टीकरिष्यते । / 5 / / सप्तभङ्गी प्रकाशः Page #42 -------------------------------------------------------------------------- ________________ to thavo na संभवे. कारण के श्री आचारांगसूत्रमां लख्युं छे के जे एक भावने पूर्ण रीते जाणे छे, ते सर्वभावने जाणे छे-अर्थ ते सर्वज्ञ-केवली छे." माटे, जो जे-ते भावनो सप्तभंगीना श्रवणथी पण छास्थने पूर्ण बोध थई जाय, तो तेनामां केवलीपणुं मानवानी आपत्ति आवे. शंकाः तो शुं छद्मस्थनुं ज्ञान ए प्रमाण ज्ञान कहेवाय ज नही? समाधानः प्रमाण ज्ञाननां निरूपण वखते आ वात स्पष्ट कराशे. | सप्तभंगी ए भावनय- अभावनयनी वक्तव्यता रूप छे ! सप्तभंगीनी वक्तव्यता भावाभावात्मक वस्तुस्वरूपनी मुख्यताए छे. अर्थात् जेम सर्ववस्तु उत्पत्ति-व्यय-ध्रौव्यरूप छे, तेम सर्ववस्तु भावाभावात्मक पण छे. ज्यारे "स" वस्तु तेना भावनी मुख्यताए प्रतिपादित कराय, त्यारे स्यात् स एवी आ प्रथम भांगो रचाय. ते ज वस्तु ज्यारे अभाव स्वरूपनी मुख्यता दर्शावाय, त्यारे "स्यान्न स एव' आ बीजो भागो रचाय. आ वात विशेषावश्यक भाष्यमां जणावी छे. शंकाः जो सद् वस्तुना भावनी के अभावनी जिज्ञासा करी अने तेना प्रतिपादन द्वारा "स्यात् सत् एव', "स्या न स एव' इत्यादि भांगा बनता होय, तो सद् वस्तुनी ज उत्पत्तिनी, विनाशनी के स्थिरतानी जिज्ञासा ने प्रतिपादन द्वारा "स्वादुत्पन्न स एव", "स्वाद्धिनष्ट स एव' इत्यादि भांगा केम न बने? समाधानः स वस्तुनां भावनी जिज्ञासा नथी करता, पण सद्वस्तुनी ज जिज्ञासा करे छे. परंतु, वस्तुमात्र भावाभावात्मक होवाथी वस्तुनी जिज्ञासा एटले वस्तुना भावाभावनी जिज्ञासा आवो ज भाव नीकळे. एटले वस्तुमां भावनुं प्रतिपादन नथी करातुं. पण भावनी मुख्यताए वस्तुनुं प्रतिपादन कराय छे एम समजवुं. कारण के, सप्तभंगीवक्तव्यता वस्तुने भावाभावात्मक माने छे. शंका जेम भावनी मुख्यताए वस्तुनुं प्रतिपादन करतां "स्या स एव" भांगो बन्यो. तेम उत्पत्तिनी मुख्यताए वस्तुनुं प्रतिपादन करतां "स्या उत्पन्न सप्तभंगी IIIII -- IIIIII रास Page #43 -------------------------------------------------------------------------- ________________ अव. अथ किमेषैवमेवाविर्भवति यदुतास्ति काचन परिपाटिरप्येतत्सप्तत्वनियामिकेत्याह - शङ्का-जिज्ञासिति-प्रश्नो-त्तराणीति प्रणालिका । संशयानां च सप्तत्वं, धर्मेयत्तासुनिश्चितम् ॥ 6 ॥ ॥स्प्त्भ्न्ग्गीप्र्योजिका परिपाटिः । / टीका - प्रत्येकमपि वस्तु स्व्रूप्तोऽन्न्त्ध्र्मात्म्क्मेव्। तत्रैक: कश्चनापि धर्मो मनसि स्थाप्य:, तमाश्रित्य-तमालम्ब्य तदात्मके वस्तुनि सप्तधैव संशया: स्म्भ्व्न्ति। यदाह नयोपदेशे श्रीमान्न्यायविशारदः "एते च विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि सप्तैव भङ्गाः, धर्मभेदेनानन्तसप्तभङ्गीसम्भवेऽपि प्रतिधर्मं सप्तानामेव (भङ्गानां) भावात्|" (नयोपदेश-षष्ठगाथाविवरणम्) ___इत्थं ये वदन्ति परस्परविरुद्धधर्मद्वयनिष्पाद्या सा सप्तभङ्गीति तदेतत्तेषां वचनं निरस्तम्, एकस्मिन्नेव धर्मे मनसि स्थिते तमाश्रित्यैव तदात्मकवस्तुन्येव सप्तभङ्गीप्रवृत्तेः, स एव पर्यायो विधिप्रधानतया, निषेधप्रधानतया, उभयप्रधानतया, युगपदुभयप्रधानतया, विधि-युगपदुभयप्रधानतया, निषेध-युगपदुभयप्रधानतया, विधि-निषेध-युगपदुभयप्रधानतया प्रतिपाद्यते, तदा स्प्त्भ्न्ग्ग्याविर्भ्व्ति। प्रत्येकस्यापि वस्तुस्थितपर्यायस्य भावाभावात्मकत्वात्सप्तप्रकारत्वमेव, अतस्तस्य संशया अपि सप्तैव भवन्ति, ताननु जिज्ञासा अपि सप्तधैव, जिज्ञासानुधाविनः प्रश्ना अपि सप्तैव, प्रश्नोत्तरभावीनि चोत्तराण्यपि सप्तैव, तान्युत्तराण्येव सप्तभङ्ग्याः स्प्त्वाक्यानीति। ___ वस्त्वाश्रिते सत्त्वपर्याये भावप्रधानतया संशये किं सत्त्वमस्ति नवेति, किं सन्न वेति वा जिज्ञासयाऽभियुक्तं प्रति किं सत्त्ववान्न वेति, किमस्ति न वेति इत्यादि स्वरूपः प्रश्नः, तदा तदनु "स्यात्सत्त्ववानेवेऽऽति "स्यादस्त्येवेऽऽति इत्याद्याकारं प्रज्ञापकस्योत्तरमेव सप्तभङ्ग्याः prathamo bhnggH| इत्येवं स्र्व्भ्न्ग्गानामुत्प्त्तिर्वाच्या। सप्तभङ्गी IIIIIIIIIII.--. / / IIIIIIIIIIL 23 प्रकाशः Page #44 -------------------------------------------------------------------------- ________________ सद् एव' आवो भांगो पण बने. आने इष्टापत्ति न कही शको. नहीं तो भांगानी संख्या सातथी अधिक थै जाय. समाधान H उत्पत्ति-विनाश वगेरे सद् वस्तुथी कथंचित् भिन्न होवाथी तेमां रहेला पर्यायो-धर्मो छे. आथी ते प्रत्येकनी उपर तो अलग अलग सप्तभंगीओ बने. जेम के, सस्तुमां उत्पत्तिने आश्रयीने 'स्याद् उत्पन्नमेव सद्', 'स्याद् अनुत्पन्नमेव स' ए रीते सप्तभंगी थाय. एम विनाश अने ध्रौव्यने आश्रयीने पण समजवुं. परंतु, भावाभाव ए सप्तभंगी रचती वखते वस्तुथी भिन्न नथी कल्पवाना, किंतु वस्तुस्वरूप ज लेवानां छे. हा, जो कोइ जिज्ञासु सस्तुनां भाव अने अभावने भिन्न करीने तेने विशे सप्तभंगी करे, जेम के 'स्याद् भावात्मक सद्', 'स्यान्न भावात्मक स' इत्यादि... तो त्यां पण इष्टापत्ति ज छे. वस्तुनुं तेवुं ज स्वरूप होवाथी अनवस्था वगेरे पण नथी. किन्तु त्यां पण सप्तभंगी तो भावाभावात्मकतानी मुख्यताए ज थशे. / / पूर्ण वस्तु ए भावाभावात्मक छे । / आम, वस्तु भावाभावात्मक होवाथी अने सप्तभंगी द्वारा भावांश अने अभावांशनुं ज्ञान थवाथी समग्र वस्तुनो बोध थाय छे. शंका H to be ja भांगाथी पर्याप्त बोध थै शके, अने एवुं होय तो बाकीनां भांगा व्यर्थ छे. समाधानः भांगानी संख्या सात ज केम छे ए वात आगळ 14मा काव्यनां विवरणमां स्पष्ट कराशे. / / 5 / / अव. शुं सप्तभंगी एम ज बनी जाय छे के कोइक खास नियामक क्रम छे? आ प्रश्ननां जवाबमां कहे छे. पण शंका-जिज्ञासा-पृच्छा, उत्तर ए छे क्रम; सात शंका जे कारणे, सात प्रकारे धर्म । / 6 / / / / सप्तभंगी प्रयोजक क्रम । / वार्तिक. प्रत्येक द्रव्य अनन्त पर्यायात्मक छे. तेमांथी कोइपण एक (व्यंजन) |||| सप्तभंगी रास ...... Page #45 -------------------------------------------------------------------------- ________________ तदाह नयोपदेशे श्रीमान् - अयं च नियमः प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात्, तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात्, तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमुत्पादात्, तस्याऽपि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । - कथञ्चात्र सप्तैव भङ्गा न न्यूना वा नाऽधिका वेत्यत्र योपपत्तिः साऽग्रे कथयिष्यते । ननु - यदि प्रथमेनैव भङ्गेन पूर्वपद्योक्तरीत्या शब्दार्थैदम्पर्यार्थविधया पर्याप्तो बोधो जातः, तदा इतरभङ्गानां वाच्यार्थस्य जिज्ञासाया एवास्म्भ्वात्। तद्द्योतकाः प्रश्नास्तदनुकूलोत्तररूपाणि चान्यानि षड् उत्तराण्यपि न भविष्यन्ति, ततः सप्तभङ्गी न पूरिष्यते इति चेत् ? न - प्रथमेन भङ्गेन ऐदम्पर्यार्थतया ज्ञातेऽपि तस्मिन्वाच्यार्थे प्रातिस्विकशब्दार्थतया ज्ञानस्य जिज्ञासा सम्भवत्येव । यथा प्रत्यक्षेण ज्ञातेऽपि सिसाधयिषाबलात्पुनरनुमानेन साधनम्, तथा एकभङ्गेन ज्ञानेऽपि प्रातिस्विकशब्देन जिज्ञासया प्रश्न: प्रतिपादनं च भवेदेव । प्रत्यक्षेण ज्ञातेऽप्यनुमानपूर्वकत्वेन ज्ञानाभावातादृग्ज्ञानेच्छारूपसिसाधयिषा यथा, तथा तेन भङ्गेन ज्ञातेऽपि प्रातिस्विकभङ्गपूर्वकत्वेन ज्ञानाभावात्तादृग्ज्ञानेच्छारूपजिज्ञासा ज्ञातस्य ज्ञाने वा प्रश्ने प्रतिपादने च वा नियामिकेति कथनसारः । किञ्च न सर्वथा प्रतिपादनं प्रश्नपूर्वकमेवेत्यपि ध्येयम् । एतत्परिपाट्या त्वेतावदेवोच्यते, यदुत यदि सप्तत्वातिक्रमेण प्रश्ना भवेयुस्तदा तदुत्तररूपा भङ्गा 1. तुलना तथाऽपि 'स्वद्रव्यादिना सन्नेव' इत्यत एव समानसं वित्संवेद्यतया परद्रव्यादिनाऽसत्त्वलाभसम्भवात्तद् बोधनाय द्वितीयभङ्गप्रयोगोऽनर्थक इति चेत्, न, समानसंवित्संवेद्यताया मानसबोध एव तन्त्रत्वात्, "शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते" इति न्यायात्परद्रव्यादिनाऽसत्त्वं शब्देन बोधयितुं द्वितीयभङ्गोपन्याससार्थक्यात् । सप्तभङ्गी प्रकाश: - अनेकान्त व्यवस्था प्रकरणम् - 25 Page #46 -------------------------------------------------------------------------- ________________ पर्याय पर सात प्रकारे संशयो थाय छे. ते रीते शंका थया पछी 7 प्रकारे जिज्ञासा थाय छे, 7 प्रकारे पूछवामां आवे छे अने तेने ज सात प्रकारे कहेवाय छे. आ सात कहेवायेला वाक्यो ए ज सप्तभंगी छे. शंकाः सप्तभंगी बे विरुद्ध धर्मोथी बने छे. परंतु, एक धर्मने आश्रयीने नहीं. समाधान H नयोपदेश वगेरे अनेक ग्रंथोमां स्पष्ट लख्युं छे, के प्रत्येक पर्याय पर सात भांगा थाय che. mATe be viruddha dharmo para नहीं, पण एक ज पर्याय पर सप्तभंगी बने छे आवुं मानवुं जोइए. माटे पूर्वोक्त मान्यता उचित नथी. हा, जे-ते धर्मना भाव अने अभाव पर सप्तभंगी बने छे. आवुं कहेवामां दोष नथी. वस्तुतः सप्तभंगी भाव अने अभाव पर पण नहीं, परंतु, वस्तुगत ते धर्मनां (अथवा ते वस्तुनां) सात स्वरूपो पर बने छे. कारण के वस्तुस्थित ते धर्म सात स्वरूपे होय छे. भावात्मक, अभावात्मक, भावाभावात्मक... इत्यादि. ते स्वरूपो सात होवाथी संशयो पण सात ज थाय, जेम के वस्तु स्थित सत्त्व पर्यायनो भाव प्रधानताए संशय थाय, एटले भाव प्रधानतया जिज्ञासा, प्रश्न अने प्रतिपादन थाय. आ भाव-प्रधानतया प्रतिपादन ए ज सप्तभंगीनो प्रथम भंग समजवो. शंका H जो पूर्वोक्त रीते प्रथम भंगथी ज शब्दार्थ-ऐदम्पर्यार्थ रीते संपूर्ण वस्तुनो बोध थै जाय, तो बाकीना भांगा रचाशे ज नहीं. कारण के जे अर्थ जणायो होय, तेने विशे शंका ज न थाय, तेथी जिज्ञासा न थाय, तेथी प्रश्न न पूछाय, ने तेथी उत्तर रूप भंग पण न रचाय. समाधानः ना, प्रथम भंग द्वारा ऐदंपर्यार्थ रीते ते धर्म जणाइ चूक्यो होवा छतां, प्रत्येक शब्द द्वारा ते अर्थ तो नथी ज जणायो ने? तेथी जेम प्रत्यक्षथी जणाइ गयेल वस्तुने सिसाधयिषानां बळे फरीथी अनुमानथी जाणवामां कोइ दोष नथी. कारण के प्रत्यक्षथी जाणवा छतांय अनुमानथी जणायुं नथी. ते ज रीते एक भंगथी एदंपर्यार्थ रीते जणाइ गयेल वस्तुने साक्षात् वाच्यार्थ -- **||||| सप्तभंगी रास 26 Page #47 -------------------------------------------------------------------------- ________________ अपि सप्तत्वसङ्ख्यामतिक्रमेरन्, प्रश्नसङ्ख्या भङ्गसङ्ख्याया नियामिका, न तु प्रश्नोत्पत्तिर्भङ्गोत्पादनियामिकेति सुसूक्ष्ममवधार्यम् । / 6 / / अव. अथ प्रथमं वाक्यं व्याख्यानयन्नाहभावनयाश्रयादत्र, स्यादस्तीति वचोविधिः । विधिकल्पनयाऽऽद्योऽयं, भङ्गस्तीर्थकृदुक्तवान् । / 7 / / ॥प्र्थ्म्भ्न्ग्ग्विवेच्ना ॥ टीका- तदेवं वस्तुनि यदा सत्त्वपर्यायो विचार्यते, तदा सप्तभङ्ग्या: प्रथमो भङ्ग आविर्भ्व्ति-'स्याद्स्त्येव्'| यदा च नित्यत्वपर्यायो विचार्यते तदा-"स्यानित्य एव" इत्याबृह्य्म्। वयमत्र दृष्टान्ततया सत्त्वपर्यायस्य भ्न्ग्गान्विचार्यिस्स्याम्ः। शिष्येण भावनयाश्रयाद् भावप्राधान्येन अस्ति न वा' इति पर्यनुयुक्तो गुरुर्वदति "स्यादस्त्येव" तदर्थश्च स्वपर्यायवत्त्वेन भावनयाश्रयाद् भाव्मुख्य्त्याऽस्तित्व्वानेवेति। अत्र शिष्योऽव्युत्पन्नदशायां जिज्ञासति 'अस्ति' इत्येतावदेवानुक्त्वा किमिति भवता 'स्यादस्त्येवे' त्युक्तम्? नित्यमनुक्त्वा किमिति 'स्यान्नित्य एव' इत्युक्तम् ? तत्र गुरुर्वदेत् सर्वनयवचनं स्यात्कारैवकारयुक्तमेव भ्व्तीति। ततो मयोक्तं स्यादस्ति एव, स्यानित्य एव्-इति। . ॥प्र्थ्म्भ्न्ग्ग्स्य् वाक्यार्थमहावाक्यार्थादिकम् । / अथ 'स्याद् अस्ति एव' इति वाक्यस्य पदार्थ-वाक्यार्थ-महावाक्यार्थादिकं ज्ञ्यात्व्य्म्। तत्र-"स्यात्पदप्रयोगो हि विवक्षितवस्त्वनुयायिधर्मान्तरसङ्ग्रहशील: स्यात्पदप्रयोगात्साधारणासाधारणधर्मपरिग्रहः" इत्यावश्यकवृत्तौ shriimnmlygiripuujyaaH| "स्यादित्यव्ययमनेकान्तावद्योतकं, स्यात् कथञ्चित् स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्वं कुम्भादि, न पुनः प्र्द्र्व्य्क्स्सेत्र्काल्भाव्रूपेन्न्|" इति सप्तभङ्गी IIIIIII.--.॥ IIIIIII प्रकाश: Page #48 -------------------------------------------------------------------------- ________________ तरीके न जणावाथी ते रीते जाणवानो संशय थाय, अने जिज्ञासा थाय, तो बाकीनां छ भांगानी रचना पण थई शके छे. वळी, शब्दजन्यबोध-शाब्दबोध ए प्रायः निश्चायक ज होय छे. माटे अध्याहारथी के एदंपर्यथी जाणेलां अर्थनो निःसंशय बोध करवा पण प्रश्न पूछाय छे अने प्रतिपादन थाय छे. वळी, प्रतिपादन ए प्रश्नपूर्वक ज थाय छे एवुं नथी होतुं. प्रस्तुत परिपाटीक्रम द्वारा एवुं निश्चित नथी थतुं के "जो प्रश्न पूछे, तो ज उत्तर रूपे भंग अस्तित्वमां आवे." पण, आ क्रम बतावीने एटलुं ज साबित कर्युं छे, के "जो प्रश्नो सातथी वधारे होत, तो भांगा सातथी वधारे होत. पण प्रश्नो ज ज्यारे वधारे पूछी शकातां ज नथी. त्यारे भांगा पण वधारे रची शकाय ज नहीं." आम, क्यारेक सामेथी प्रश्न न पूछाय, त्यारे पण भांगो अस्तित्वमां आवी शके छे. प्रज्ञापकने सप्तभंगी कहेवा माटे, सात प्रश्नो पूछाय एवी राह जोवानी जरूर नथी. II6 . अव. हवे प्रथम भंग बतावे छे - भावनयन आलंबने, स्या अस्ति ए वाफ विधिप्रधान पणे कह्यो, प्रथम भंग भगवान का । | प्रथम भंगनुं विवेचन * वार्तिक. ज्यारे द्रव्यगत "सत्त्व पर्यायनी विचारणा कराय, त्यारे "स्या अस्ति एव' आवो प्रथम भंग बने. अने नित्यत्व पर्यायनी विचारणा कराय त्यारे "स्या नित्य एव' आवो भांगो बने. अहींदष्टान्त तरीके सत्त्व पर्यायनां भांगा विचारीशुं. - ज्यारे "स' वस्तुना भावांशनी मुख्यताए शिष्य प्रश्न कर्यो के "अस्तिन वा?" त्यारे सप्तभंगीनो पहेलो भागो एवो रचाय के "स्या अस्ति एव' एनो अर्थ स्वद्रव्यगुणपर्यायनी अपेक्षाए सर्वस्तु भावस्वरूपनी मुख्यताए छे. अहीं शिष्य प्रश्न करे, के आपे "अस्ति' आटलुं ज नहीं कहेतां "स्या अति एव' आवुं केम कह्युं? तो गुरु कहे, के दरेक सांव्यवहारिक नयवाक्य । सप्तभंगी IIIIIIul-- lllllllll 28|| 28 rAsa Page #49 -------------------------------------------------------------------------- ________________ rtnaakraavtaarikaa| ___ "स्यात्पदप्रयोगेण सप्रतिपक्षनयद्वयविषयावच्छेदकस्यैव लाभात्, तेनानन्तधर्मकत्वापरामर्श: न चेदेवं तदाऽनेकान्ते सम्यगेकान्तप्रवेशानुपपत्तिरवच्छेदकभेदं विना सप्रतिपक्षविषयसमावेशस्य दुर्वचत्वात्, इष्यते चायम्, यदाह महामति: भयणा विहु भइयव्वा, जह भयणा भयै सव्वदव्वाइं । एवं भयणानियमो, वि होइ समयाविराहणया ॥इति। समन्तभद्रोऽप्याहानेकान्तोऽप्यनेकान्तः, प्रमाणनयसाधनः । अनेकान्तः प्रमाणात्ते, तदेकान्तोऽर्पितान्नयात् ॥इति। पारमर्षेऽपि-"इमा णं भंते! रयणप्पभा पुढवी किं सासया असासया? गोयमा! सिय सासया सिअ असास्या। से केणटेणं भंते! एवं वुच्चै? गोयमा! दव्वट्ठयाए सासया पज्जवट्ठयाए असास्या|" इति प्रदेशे स्यात्पदमवच्छेदकभेदप्रदर्शकतयैव विवृतम्, अत एव स्यादित्यव्ययमनेकान्तद्योतकमेव तान्त्रिकैरुच्यते, सम्यगेकान्तसाधकस्यानेकान्ताक्षेपकत्वात्, न त्वनन्तधर्मपरामर्शकम्,.. मलयगिरिपादवचनं त्वप्रतिपक्षधर्माभिधानस्थलेऽवच्छे दकभेदाभिधानानुपयुक्तेन स्यात्पदेन साक्षादनन्तधर्मात्मकत्वाभिधानात्... अधिकं तु बहुश्रुता विद्न्ति॥52॥" इति गुरुतत्त्वविनिश्चये nyaayaacaarymhopaadhyaayyshovijyaaH| ||स्यात्प्द्स्यार्थ्ः ॥ एतेन सिद्धं यदत्र स्यादिति पदस्य कथश्चिदर्थकत्वं बोध्य्म्। अस्तित्वपर्यायभावोऽपि घटादौ न सर्वथा, किन्तु कथञ्चिदेव, किश्चिदवच्छेदेनैवेति याव्त्। न तु याव्द्व्च्छेदेकैरिति। स्वपरपर्यायात्मकघटस्य यत्स्वपर्यायरूप: अंश: पृथुबुध्नोदराद्याकारवत्त्वं, स्वद्रव्यक्षेत्रकालभावभावित्वं, स्वनामस्थापनाद्रव्यभाववत्त्वमित्यादिकं तेनैव स्वरूपेण स्वपर्यायरूपांशेन घटेऽस्तित्वपर्यायभावो व्र्त्ते। यच्च घटस्यैव पररूपं, यच्च निषेधात्मना घटे स्थितं, तादृशेन तेन पररूपेण सप्तभङ्गी प्रकाशः Page #50 -------------------------------------------------------------------------- ________________ हंमेशा स्यात्कार अने एवकारथी युक्त ज होय छे. माटे में एवुं प्रतिपादन कर्युं. छे. प्रथम वाक्यनां वाच्यार्थ-महावाक्यर्थ वगेरे.... "स्याद् अस्ति एव" आ वाक्यमां "स्या पद द्वारा विवक्षित घटादि वस्तुमां रहेला अन्य अनंत धर्मोनो संग्रह करवानो. आथी स्यात् पदनो अर्थ अनंतधर्मो थाय छे. आवुं आवश्यकवृत्तिमां श्री मलयगिरि महाराजा कहे छे. स्या' अव्यय ए अनेकान्तद्योतक छे. स्वात्रकोईक रीते ज -स्वद्रव्यक्षेत्रकालभावरूपे ज बधुं-घटपटादि छे. परंतु परद्रव्यक्षेत्रकालभावरूपे नथी ज. आवुं रत्नाकरावतारिकामां जणाव्युं छे. "स्यात्पदना प्रयोगथी बे विरोधी नयोनी वक्तव्यतानां अवच्छेदकनो ज बोध थाय छे. माटे तेना द्वारा अनंत धर्मात्मकतानो बोध थतो नथी. अवच्छेदकना भेद विना एक ज वस्तुमां प्रतिपक्ष नयोनां विषयोनो समावेश थवो शक्य नथी अने जो स्यास्पदथी अवच्छेदकनो बोध न थाय, तो अनेकातमां सम्यगएकातनो प्रवेश न थई शके. परंतु सिद्धसेनदिवाकरसूरिजीना तथा समन्तभद्रसूरिना वचनथी अनेकान्तमय पदार्थमां सम्यएकान्त पण होय ज छे. . वळी, आगममां पण "रत्नप्रभा पृथ्वी शुं शाश्वत छे के अशाश्वत छे?' आ प्रश्नना जवाबमां लख्युं, के "स्यात् शाश्वत छे. स्यात् अशाश्वत छे. अर्थात् द्रव्यार्थताथी शाश्वत छे. पर्यायार्थताथी अशाश्वत छे. आवुं विवरण करवाथी स्यास्पदनो अर्थ द्रव्यार्थता" के "पर्यायार्थता रूप अवच्छेदक भेद ज समजाय छे. माटे ते सम्यएकान्तनुं साधन छे अने अनेकातनुं द्योतक छे. परंतु, अनंत धर्मोनुं बोधक नथी. पूज्य मलयगिरि सु.म.ना मते "स्या पदनो अर्थ अनंतधर्मात्मकता कहेवायो होय, तो ते ऽस्यात् पद प्रतिपक्ष धर्मने कहेवामां वपरायुं न होय, त्यारे तेवो अर्थ थाय... वधु तो बहुश्रुतो ज जाणे पर छे आवुं गुरुतत्त्वविनिश्चय विवरणमां पूज्यपाद महोपाध्याय यशोविजयजी जणावे छे. सप्तभंगी रास III -- III - llllllllll30 Page #51 -------------------------------------------------------------------------- ________________ घटेऽस्तित्वपर्यायाभावो विद्यते । एतच्च घटे इव सर्वत्रैव, इत्यतः परपर्यायेणासत् स्र्व्म्। स्वपर्यायेण 9 अत्र प्रसङ्गत आह- यदि पररूपमेव घटादौ न स्यात्तदा तत्र तेनास्तित्वमपि तदभावोऽपि वा कथं स्यादिति, उच्यते-अभावात्मना पररूपस्यापि घटे सत्त्वात् । तथा हि-यत्पटीयं स्वरूपं आतानवितानवत्त्वादिकं तद घटे न विद्यते इत्यतो घटः पटरूपाभाववान् इत्यतोऽभावसम्बन्धेन घट: प्त्त्रूप्वान्। एवं निषेधसम्बन्धेन पटरूपस्यापि घटे सत्त्वात्, तदर्पणायाञ्च अस्तित्वस्य घटे अभावात्, सुष्ठुक्तंपररूपाऽपेक्षायामस्तित्वाभाववान्घट इति । एवं च भेदेनोक्तं, शिष्यमतिग्राहणाय, वस्तुतस्तु न घटादेः घटत्वादिना ग्रहणं, किन्तु सत्त्वादिनैव, तथा च वक्तव्यमेवं 'स्वरूपात्मकं भावात्मकं सत्', 'पररूपात्मकं चाभावात्मकं सत्' इत्यादिः । एतच्चाग्रेऽपि सर्वत्र समवधेयम् । सत् । / प्रसङ्गतो वस्तुस्वरूपदर्शनम् । / उत्पद्यमानमेव वस्तु अन्न्त्भिन्नाव्च्छेद्कापेक्स्साविज्ञ्येयान्न्त्प्र्यायालिन्ग्गित्त्वेनैवोत्प्द्य्ते। द्रव्येऽनन्ताः पर्याया: तेषामेकद्रव्याश्रितत्वेऽपि भिन्नावच्छेदकाश्रितत्वमेव विभिन्नतायां नियामकम् । अवच्छेदकः च तत्तद्धर्ममात्रजनको द्योतको व्यञ्जको ज्ञापको वा द्रव्यावस्थित एवोपाधिविशेषः । सर्वपर्यायाणां प्रातिस्विक एव्। अतो यदपेक्षयैकः पर्यायोऽस्ति, ततो भिन्नावच्छेदकापेक्षया (भिन्न: पर्यायोऽपरः कश्चिदपि स्यान्नाम) न स एव पर्यायो भविष्यतीतीत्थं प्रसिद्धमिदं यदुत कथञ्चिदेव तन्नाम किञ्चिदेवावच्छेदकमाश्रित्य सत्त्वादिपर्यायो वस्तुन्यवस्थितः, इति सत्यमेवोक्तंस्यादस्त्येव कथञ्चिदस्त्येवेति । सप्तभङ्गी प्रकाश: अथापेक्षाऽऽपादकोपाधेः अपेक्षाऽऽपादितपर्यायाणां च द्वयोरविशेष:, सत्यम्, उपाधेरपि द्रव्यावस्थितत्वात्, वस्तुपर्यायस्वरूपत्वात्, अत एवापरपर्यायापत्तावुपाधिकोटिं प्रविशन् धर्मः स्वयमप्यन्ययाऽपेक्षयैवोपाधिकोटिप्रविष्टया द्रव्ये संस्थितो व्र्त्ते। न चैवं अनवस्था - 'न्योन्याश्रय- चक्रकादयो दोषाः, द्रव्यस्य तथैव स्वस्वाभाव्यादिति दिक् । |||||| ||||---||| Page #52 -------------------------------------------------------------------------- ________________ चा पदनो अर्थ छे. उपरोक्त शास्त्रोथी सिद्ध थाय छे के "स्मात' पदनो अर्थ "कोईक रीते एवो नीकळे छे. अर्थात् सत्त्वपर्यायनो सर्वस्तुनो भाव पण घटादिमां कोईक अवच्छेदकनी अपेक्षाए ज छे, सर्वथा नथी अर्थात् सर्व अवच्छेदकोथी नथी. तथा हि-घटादि सर्वस्तु स्व-पर पययात्मक छे. एमांथी तेनो स्वपर्यायरूप जे एक अंश छे, तेनां आलंबने-तरवच्छेदन-घटमां अस्तित्वनो भाव रहे छे अने घटमां ज नास्तित्व संबंधथी रहेलो जे परपर्याय छे, ते रूप घटना अंशना आलंबने-तदवच्छेदन-घटमां अस्तित्वनो अभाव रहे छे. आ वात घटनी जेम सर्ववस्तुमां लागु पडे. माटे "स्याद् अस्ति eva'no मतलब स्वपर्यायण सत् एव. अने "स्या नास्ति एव' एटले परायण असत् एव सर्वम् शंकाः जो घटादिमां पररूप ज न होय, तो तेना आलंबनथी अस्तित्वनो भाव के अभाव पण शी रीते होय? समाधानः पररूप पण अभाव संबंधथी घटादिमां होय छे. जेम के-पटनुं रूप ताणावाणा रूप छे. ते घटादिमां नथी, आथी घटमां पटरूपनो अभाव छे.. आथी घट ए पटरूप-अभाववा छे. आथी, अभाव संबंधथी घट ए पटरूपवानुं छे. माटे कह्युं-"पररूपनी अपेक्षाए घटादि ए अस्तित्वाभाववाळा छे." आम कहेवुं उचित ज छे. आवुं पण स्कूलनयथी कहेवायुं छे. हकीकतमां घटादिनो तो अध्याहारथी ज बोध थाय छे अने तेनुं ग्रहण घटत्वेन नहीं, पण सर्वेन ज थाय छे. तेथी आम कहेवुं जोईए के स्वरूपावच्छिन्नभावांशवत् सत, पररूपावच्छिन्नाभावांशवत् सत् अथवा "स्वरूपात्मक सत् ए भावांशात्मक छे" अने "पररूपात्मक सत् ए अभावांशात्मक छे." आम, सत् वस्तुनां भावांश अने अभावांशनो बोध कराय छे, ते सत् वस्तु घट पटादि कोईपण होय. | प्रसंगथी वस्तुना स्वरूपनुं निरूपण छे. | उत्पन्न थती कोईपण वस्तु अनन्त भिन्न भिन्न अवच्छेदकोनी अपेक्षाथी जाणवा योग्य एवा अनन्त पर्यायोथी युक्त ज उत्पन्न थाय छे. एक द्रव्यमां सप्तभंगी रास Page #53 -------------------------------------------------------------------------- ________________ नन्वेवमपि धर्मापादकोपाधेरुपाध्यापादितपर्यायस्य चाभेद एव्। न हि सत्त्वापादकोपाधे: स्वद्रव्य-क्षेत्र-काल-भावभावित्वतो भिन्नं सत्त्वं किञ्चन कथ्यते, इति, तन्न यद्यपि सत्त्वत्वेनापि तदेव स्वरूपमवगाह्यते, स्वद्रव्यक्षेत्रकालभावभावित्वत्वेनापि तदेव, तथापि द्वयोर्मध्ये कथञ्चिद्भेदस्यैव सत्त्वाद् यदा तदेव स्वरूपं सत्त्वत्वेनावगाह्यते, तदा कथञ्चिभिन्नतयैव, स्वद्रव्य क्षेत्रकालभावभावित्वत्वेन च कथञ्चिद् भिन्नतयैव, एवमेव लक्ष्यलक्षणावच्छेदकावच्छेद्यादिव्यवहार: प्रसिध्यतीति दिक्। __ अथ प्रकृतं प्रस्तूयते-स्यादिति पदस्य कथञ्चिदित्यर्थो दर्शित एव, तेन परम्परया वस्तुनोऽनेकान्तत्वं द्योत्यते, साक्षात्तु सम्यगेकान्तत्वमेव साध्यते; तथाहिकथञ्चित्-स्वद्रव्याद्यपेक्षयाऽस्तित्ववानेवेत्युक्तौ कथञ्चिदेव स घटोऽस्तित्ववान् न तु सर्वथेति फलतो ज्ञापनेऽनेकान्तता द्योत्यते स्यात्कारेण, अनेकान्तेनैव (अनेकेषु अन्तेषु केनचिदन्तेनैव) भावात्मकास्तित्वमत्रेति तदितरांशस्यापि प्र्तिस्न्धानात्। तथाहि-यथैकोऽन्तः, एकोऽशो भावात्मकं सदित्युच्यते, तथा तदितरोऽप्यंशो भ्वेदेव्। इत्यनेकान्तता प्र्तिस्न्धीय्ते। तथा कथञ्चित्तु स्वद्रव्याद्यपेक्षया त्वस्तित्ववानेवेत्युक्तौ कथञ्चित्तु स घटोऽस्तित्ववानेव न नास्तित्ववानिति ज्ञापने एवकारार्थमुख्यतायां स्यात्कारेण सम्यगेकान्तता साध्यते, सम्यक्स्वरूपाद्यपेक्षायां घटेस्तित्वमात्रस्यैकान्तस्यैव वचनात् tditraaNshaanvgaahnaatttprtikssepaat| अतएव महोपाध्यायैरुक्तं-स्यात्कारस्य सम्यगेकान्तसाधकत्वं, अनेकान्तावद्योतकत्वं c। अत एव सप्तभङ्गीयप्रत्येकवाक्यानां स्म्य्गेकान्त्रूप्त्वान्न्य्वाक्य्त्व्मेव्। अत एव स्यात्पदानुपरक्तस्य 'घटोऽस्त्येवे' ति वाक्यस्य मिथ्र्यकान्तरूपत्वा य्त्व्म्। अन्त इति aNshH। एकान्त इति एक एवांश: इतरांशविकल्पाभाव इति याव्त्। घटे (निरवच्छिन्ने) अस्तित्वभावेतरांशोऽस्तित्वाभावांशो न विद्यते इति कथने मिथ्यैकान्त्त्वाद्दुर्न्य्त्व्म्। किन्तु स्वपर्यायावच्छिन्ने घटे अस्तित्वस्येतरांशो न विद्यते इति कथने न मिथ्यात्वम्, सम्यगेकान्तत्वात्प्रत्युत सुन्य्त्व्म्। तेन च तदितरैर्वस्तुस्वरूपैस्तदभावस्यापि द्योत्यमानत्वादेवं ज्ञाप्यते, यदुत घटेऽस्तित्वमेव विद्यते इति न, अपरविकल्पस्यापि विद्य्मान्त्वात्। अपरविकल्पस्यापि सप्तभङ्गी IIIIII. -- . / / / प्रकाश: Page #54 -------------------------------------------------------------------------- ________________ अनंत पर्यायो छे. ए बधां ज एक ज द्रव्यमां रह्यां होवा छतांय अन्यान्य अवच्छेदकोथी रह्या होय छे. अने ते तेओनी परस्परनी भिन्नतानुं नियामक छे. आ अवच्छेदक ए मात्र ते ज धर्मनो जनक, द्योतक, व्यंजक के ज्ञापक एवो द्रव्यमां ज रहेलो धर्म विशेष समजवो. अने ते धर्म विशेष सर्व पर्यायोनो अलग अलग ज होय छे. माटे जेटलां पर्यायो, तेटला ज अवच्छेदको समजवां. ते अवच्छेदक-उपाधिने धर्मविशेषने "स्या पदथी वाच्य कराय छे. एटले जे-ते पर्यायने जणाववां तेनी साथे "A पर्याय अमुक नियत अपेक्षाए ज छे." आवो बोध कराववा माटे "स्सा अस्ति एव" एम कहेवाय. आम, एकधर्मनी आपादक उपाधि अने एनाथी आपादित धर्म आ बन्ने ते द्रव्यमां ज आश्रित होय छे. माटे ज एकाद पर्यायनुं आपादन करवा माटे जे धर्म अवच्छेदक तरीके वपरायो होय, ते खुद पण ते द्रव्यमां कोई प्रतिनियत अवच्छेदकनी अपेक्षाथी रह्यो होय छे. कोईपण वस्तुनुं आवुं ज स्वरूप होवाथी आमां अनवस्था, अन्योन्याश्रय के चक्र, वगेरे दोष रह्यां नथी. ईति संक्षेप. शंकाः पर्यायनो आपादक अवच्छेदक रूप धर्म अने तेनाथी आपादित पर्याय आ बन्ने वच्चे अभेद ज छे. जेम के सर्वस्तुना भाव अंशनो आपादक धर्म छे - स्वद्रव्यक्षेत्रकालभावभावित्व. हवे सद् वस्तुनो भाव, अथवा घटादि वस्तुनुं सत्त्व ए स्वद्रव्यक्षेत्रकालभावभावित्वथी भिन्नतो नथी ज. माटे आपादक उपाधि अने आपादित पर्याय बन्ने वच्चे अभेद छे. समाधानः जो के, एक ज स्वरूप सत्त्वत्वेन अवगाहित करो, अथवा स्वद्रत्यक्षेत्रकालभावित्वत्वेन अवगाहित करो. ए स्वरूपमां कोई भेद नथी. जे सर्वस्तुनुं भाव स्वरूप छे, ते स्वद्रव्यक्षेत्रकालभावभावित्व ज छे. परंतु ते भावस्वरूपने ज्यारे "स" शब्द द्वारा सत्त्वत्वेन अवगाहित कराय, त्यारे ते कथंचित् भिन्न रीते जणाय छे. पण तेने ज ज्यारे स्वद्रव्यक्षेत्रकालभावभावित्वेन अवगाहित कराय, त्यारे ते कथंचित् भिन्न रीते जणाय छे. आ ज्ञाननो भेद थवाथी (ज्ञाननां आकारनो भेद थवाथी) विषयनो पण भेद थाय. एमांथी एक विषय ए अवच्छेद्य बने, अने बीजो अवच्छेदक बने. "सास्नादिमत्त्व' ए सप्तभंगी IIIIIIIIIII -- ल्ल्ल्ल्ल्ल्लीईई 34 सप्त रास Page #55 -------------------------------------------------------------------------- ________________ विद्यमानत्वान्नैकान्तः विकल्पाभावः किन्तु स्विक्ल्प्तेति। अत एव महोपाध्यायैरुक्तं स्यात्कार्स्यानेकान्ताव्द्योत्क्त्व्म्। ॥एव्कार्स्यार्थ्ः ॥ अथैवकारस्य कोऽर्थः? उच्यते - अवधारणं चात्र भ्न्ग्गेऽन्भिम्तार्थ्व्यावृत्त्य्र्थ्मुपात्त्म्। इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्येत, प्र्तिनिय्त्स्वार्थान्भिधानात्। तदुक्तम्- - वाक्येऽवधारणं ताव्द्निस्स्त्तार्थ्निवृत्त्ये। कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित् ॥ 1 ॥ - इति र्त्नाक्राव्तारिका। एव्म्त्रैव्कारोऽनिस्स्त्तार्थ्निव्र्त्क्ः। किमत्रानिष्टमिति चेत्? सर्वथाऽस्तित्वं, सर्वथाऽस्तित्वाभावः, कथञ्चित्स्वरूपादिना नास्तित्वम्, कथञ्चित्स्वरूपादिनाऽस्तित्वाभावः, कथञ्चित्पररूपादिनाऽस्तित्वं कथञ्चित्स्वरूपादिना पटीयास्तित्वम्, इत्यादिकमत्र घटे नापेक्स्सित्म्। अपेक्षितोऽर्थः स्वरूपादिना घ्त्तेऽस्तित्व्म्। स चैवकारः स्याद् अयोगव्यवच्छेदकः, स्याद् अन्ययोगव्यवच्छेदकः, स्याद् atyntaayogvyvcchedkshc| विशेषणोत्तरस्यैवकारस्यायोगव्यवच्छेदकत्वं, यथा शङ्खः पाण्डुर एव, अत्र विशेष्यो व्याप्यः विशेषणं च व्याप्क्म्। विशेष्योत्तरस्यैवकारस्यान्ययोगव्यवच्छेदकत्वं, यथाऽर्जुन एव धनुर्धरः, अत्र विशेष्यस्य व्यापकत्वं, विशेषणस्य च व्याप्य्त्व्म्। क्रियापदोत्तरभाविनस्तु अत्यन्तायोगव्यवच्छेदः फलम्, यथा नीलं कमलं भवत्येव, अत्र विशेष्यविशेषणयोः सामानाधिक्र्न्न्य्म्। अत्रैवकारे स्यात्पदाव्यवहितोत्तरे कथञ्चिदेव घटेऽस्तित्वम्, न सर्वथा इत्यर्थो लभ्येत, घटपदोत्तरे स्वरूपादिना घट एवास्तित्वम्, न पटे इत्यर्थो लभ्येत, परन्तु प्रस्तुतभङ्गवाक्ये एवकारस्य अस्तिपदोत्तरप्रयोग एव shaastriiyH। तस्य च vishessnnottrtvaadstitvsyaabhaavaaNshvyvcchedktvaadyogvyvcchedktvm| सप्तभी प्रकाश: Page #56 -------------------------------------------------------------------------- ________________ लक्षण छे. अने 'गोत्व' ए लक्ष्य (न्यायशैलीथी लक्ष्यता अवच्छेदक) छे. बन्नेमां आम तो कोइ ज फरक नथी. जे सास्नादिमत्त्व छे, ते ज गोत्व छे. परंतु, भिन्न ज्ञानोनां विषयो तरीके, भिन्न भिन्न रीते ते एक ज स्वरूपनुं अवगाहन कराय छे. एमांथी एक लक्ष्य बने छे, एक लक्षण बने छे. अथवा, लक्ष्य द्वारा ते स्वरूपनो सामान्यथी बोध थाय छे. लक्षण द्वारा ते ज स्वरूपनो विशेषथी बोध थाय छे. आ रीते कोइक भेदक समजवुं. इति दि अथ प्रकृत प्रस्तूयते - 'स्यात्' पदनो अर्थ तो धर्मपादक-अवच्छेदक- उपाधि ज थाय छे, ते जणायुं. तेना द्वारा सम्यग् एकान्त सिद्ध थाय छे. अने परंपराए तेनां द्वारा वस्तुगत अनेकान्ततानुं घोतन थाय छे. तथा हि-स्यात्-कथंचित्-कोइक अपेक्षाए स्वद्रव्यादिवत्त्व रूप उपाधिनी अपेक्षाए तेमां भावात्मकता ज छे. आवो अर्थ थवाथी ते उपाधिनी अपेक्षाए तो ते घटादिमां सत्त्वनो भाव ज मात्र अवगाहित थाय. परंतु, तेनाथी अन्य स्वरूपनुं अवगाहन न ज थाय. माटे तेमां सम्यक् रीते, सापेक्ष रीते, अपेक्षापूर्वक एक अन्तनुं ग्रहण थाय छे, तेथी सम्यक् एकान्तनी सिद्धि थै कहेवाय. तथा कोइक अपेक्षाए ए भावमय ज छे. आवुं कहेतां अर्थापत्तिथी एवो पण बोध थाय के कोइक अपेक्षाए तो भावमय न पण होय, अभावमय पण होय. आ रीते तेमां एक अंश ज छे, एवुं नथी. बीजां अंशो पण छे. आम घोतन थवाथी अनेकान्तनुं घोतन थाय छे. आथी ज महोपाध्यायजी ए स्यात्कारने कथंचिअर्थक, सम्यगेकान्त साधक अने अनेकान्तावद्योतक कह्यो छे. आथी ज सप्तभंगीना प्रत्येक वाक्यो सम्यगेकान्तरूप होवाथी नयवाक्य रूप ज छे. आथी ज 'स्यात्' पद वगरनां 'घटोडस्ति एव' वगेरे वाक्यो ए मिथ्या एकान्तरूप होवाथी दुर्नय छे. अन्त एटले अंश. एकान्त एटले इतर अंश रूप विकल्पनो अभाव, एक ज अन्त. निरवच्छिन्न घटमां अस्तित्वनां भावथी अन्य अंश अथवा अस्तित्वाभाव रूप अंश नथी. आवुं कहेतां ते मिथ्या एकान्तरूप होवाथी दुर्नय वाक्य. परंतु, स्वपर्यायावच्छिन्न घटमां अस्तित्वनां भावथी अन्य अंश विद्यमान नथी. आवुं सप्तभंगी रास .... -- *||| 36 Page #57 -------------------------------------------------------------------------- ________________ स्याद्घटत्वस्य व्याप्यत्वम्, अस्तित्वस्य च व्याप्क्त्व्म्। यत्र यत्र स्याद्घटत्वं, तत्र तत्रास्तित्वमित्युक्तेः सम्भवत्वेऽपि यत्र यत्रास्तित्वं, तत्र तत्र स्याद्घ्त्त्त्व्मित्युक्त्य्स्म्भ्वात्। अस्तित्वस्य पटे सत्त्वेऽपि तत्र स्याद्घ्त्त्त्व्स्यास्म्भ्वात्। एतदपि स्थौल्येन, वस्तुतः सद्वस्तुनि स्वपर्यायात्मकताया व्याप्यत्वं, भावात्मकताया व्यापकत्वमिति बोध्ः। इत एव महत्सुगभीरार्थं 'स्यादस्त्येवेति वाक्य्म्। तच्च सम्यगेकान्तेनैव वस्तुनः प्रतिपादकं, अत एवैवमुच्यते य्दुतानेकान्तेऽप्य्नेकान्त्ः। अत एवाहुर्महातार्किका: 'भयणा वि हु भिय्व्वा'-इति। जिनप्रवचने यदि सर्वत्रैवानेकान्त उपयुज्यते, तर्हि अनेकान्तस्य प्रयोगेऽप्यनेकान्त एव, सामान्यतोऽनेकान्तः प्रयुज्यते, कुत्रचन तु सम्यगेकान्तस्यापि प्रवृत्तिर्भवति दृष्टचरा c। एतच्चाग्रे स्फुत्तीक्रिस्स्य्ते। नैतत्स्वभ्यस्तसम्मत्य-'नेकान्तजयपताकास्याद्वादकल्पलताप्रभृतितर्कग्रन्थपदार्थसार्थानां गीतार्थ्कोविदानाम्ज्ञ्यात्म्। तदिदं रहस्यमजानाना: स्वरचितग्रन्थेषु "जाल्मेन गुम्फितोऽयं स्याद्वादः न सम्यग्ज्ञायते" इत्येवमर्दवितर्दवितण्डाप्रलापं कुर्वाणास्तेऽहो देवानांप्रियाः करुणास्पदाः, अधीतशास्त्रत्वेऽपि स्याद्वादरहस्याप्राप्तेरिति कृतं पल्लवितेन । / 7 / / अव. अथ द्वितीयं भङ्गं स्पष्टयति अभावाश्रयणादस्ति-वस्तु स्यान्नैव गीरिति। निषेधकल्पनाद् भङ्गो, द्वितीयोऽयमुदाहृतः ॥ 8 ॥ ॥द्वितीय्भ्न्ग्ग्विवेच्ना ॥ टीका - 'स्यादस्तित्वाभाववानेवेऽति "स्यान्न सदेवेऽऽतिरूपो वा द्वितीयो bhnggH। पटत्ववद्घटग्राहिणाऽऽहार्यात्मकनयेन पटत्वस्य घटे विकल्पं कृत्वा घटो नास्तीति साध्य्ते। यथा घटः स्यानित्य एव, स्यादनित्य एवेत्यादौ नित्यत्वानित्यत्वे घटे द्रव्य-पर्यायालम्बनतया भ्व्त्ः। घटो द्रव्यत्ववानपि पर्यायत्ववानपि च, द्रव्यत्ववान्घटो नित्यत्ववान्, पर्यायत्ववान्घटो नित्यत्वाभाववानिति च सप्तभङ्गी ॥IIII. -- . / / / / / 7 प्रकाश: Page #58 -------------------------------------------------------------------------- ________________ कहेतां कांई खोटुं नथी पण सभ्य एकान्तरूप होवाथी A to sunaya ja che. ! "eva' कारनो अर्थ छे हवे, "एव' कारनो अर्थ शुं थाय? तो रत्नाकरावतारिकानां वचन प्रामाण्यथी एवकार ए अनिष्टार्थव्यावर्तक छे एम समजाय छे. शंकाः प्रस्तुतमां शुं अनिष्ट छे? समाधानः सर्वथा अस्तित्व, (अहीं प्रज्ञापना-सौकर्य प्रयोजनथी जो विशेष्य तरीके घट लो, तो सर्वथा अस्तित्व वगेरे... अने विशेष्य तरीके "स" वस्तु लो, तो सर्वथा भावात्मकता वगेरे समजवां जोईए. ईति सर्वत्र विवेक करवो). सर्वथा अस्तित्वनो अभाव, स्यात् स्वरूपादिथी नास्तित्व, स्यात् पररूपादिथी अस्तित्व, स्यात् स्वरूपादिथी पटीय अस्तित्व... इत्यादि अमने अनिष्ट छे. ईष्ट अर्थ छे - स्वरूपावच्छिन्न घटीय अस्तित्व. eva'kAra त्रण प्रकारे छे. 1) अयोग व्यवच्छेदकः जे "एवकार विशेषण पछी मूकायो होय, ते. जेम के "शंख सफेद ज छे'. अहीं, विशेषण ए व्यापक छे. अने विशेष्य (न्यायशैलीथी विशेष्यता अवच्छेदक) ए व्याप्य छे. 2) अन्ययोग व्यवच्छेदकः जे विशेष्य पछी मूकायो होय छे. जेम के "अर्जुन ज घनुर्धर छे. अहीं विशेषण व्याप्य छे अने विशेष्य ए व्यापक छे. 3) अत्यन्तायोग व्यवच्छेदकः जे क्रियापद पछी मूकायो होय ते. जेम के "कमल लीलुं होय छे ज' अहीं विशेषण-विशेष्य वच्चे मात्र सामानाधिकरण्य ज छे. अहीं, जो "eva'kAra "स्याऽपद पछी रखायो होत, तो घटमां कथंचि ज सत्त्व छे, सर्वथा नहीं. आवो बोध थात. अने सर्वथा अस्तित्वनो व्यवच्छेद थात. "स्या घट एव अस्ति' आवो प्रयोग होत, तो कथंचित् (घटना) स्वरूपादिथी अस्तित्ववाळो घट ज छे, पट नथी, आवो बोध थात. ईत्यादि अन्य पण विचारणा करवी. परंतु, प्रस्तुतमां प्रत्येक भंगमां "एव' कारनो प्रयोग "अस्ति' पद पछी ज करवो शास्त्रीय छे. "अस्ति' पद ए क्रियावाचक पद सप्तभंगी III । -- *उल्ल्ल्ल्ल्ल्ल्. 38 रास Page #59 -------------------------------------------------------------------------- ________________ तयोर्वाक्ययोरर्थः । तथा स्यादस्त्येव स्यानास्त्येवेत्यादावपि अस्तित्वनास्तित्वे घटे घटत्वपट त्वालम्बनतया भवतः घटो घटत्ववानपि पटत्ववानपि च, घटत्ववान्घटोऽस्तित्ववान्, पटत्ववान् घटोऽस्तित्वाभाववान् एवं त्योर्वाक्य्योर्र्थ्स्न्ग्क्स्स्प्ः। न च पटत्वस्य घटे विद्यमानता नैवोपलभ्यते, ततः 'स्याद् घटो नास्त्येव' इति वचनमसिद्धं पटत्ववद्घटस्यानुपलब्धेरिति वाच्यम्, अन्यथा 'खपुष्पं nAstI'ti व्च्न्स्याप्य्सिद्ध्ताऽऽप्त्तेः। यथाऽऽकाशोत्पन्नं पुष्पं नोपलभ्यते, किन्तु विकल्प्यते, विकल्पसाधितस्य च प्रतिषेधः क्रियते, तथा पटत्ववद्घटो मोपलभ्यता, विकल्पेन तु सिद्ध एव, विकल्पसाधितेन च तेन अस्तित्वस्याभावात्मकता साध्य्ते। इत्यत एव तत्र घटे सद्भूतं व्यवहारविषयीभूतं वा पटत्वं न वर्तते, वैकल्पिकं तु भवत्येवेत्यतो जिज्ञासुर्यदि पृच्छेत् प्रज्ञापकं घट: पटत्ववान्न वा?' तत्रापि सप्तभङ्गी सम्पनीपद्यते इति दिक्। एतेन समानाधिकरणधर्मस्यैवावच्छेदकत्वं न व्यधिकरणस्येति नैयायिकमतं व्युदस्तम्, 'स्यान्नास्ति घट' इति वाक्यस्य पटत्वावच्छिन्नघटानयोगिकास्तित्वस्याभाव इत्यर्थकत्वे पटनिष्ठस्य व्यधिकरणस्यापि पटत्वधर्मस्य घटनिष्ठास्तित्वावच्छेदकत्वादिति । भवति हि तेषामपि शुक्तौ रजतत्वभ्रमदशायां रजतत्वप्रकारकशुक्तिविशेष्यकबोधे सति शुक्तिविशेष्यतायां व्यधिकरणस्यापि र्ज्त्त्व्स्याव्च्छेद्क्त्व्मिति। यथा भ्रमज्ञाने तथा वैकल्पिकाहार्यादिज्ञानेष्वपि भवति व्यधिकरणधर्मस्यावच्छेदकतेति व्यधिकरणधर्मस्यापि सर्वथा वैयधिकरण्याभाव एवेति दिक् । / 8 / / अव. अथ तृतीयभङ्गनिरूपणमाहतथा स्यादस्तिनास्त्येवे-त्येवं वचनपद्धतिः । विधिनिषेधसंयोगी, भङ्गो जातस्तृतीयकः ॥ 9 ॥ टीका - तृतीयो भङ्ग आद्यद्वयसंयोजनया स्ण्जात्ः। 'स्यादस्तिनास्ति चैव' इति तस्य आकार्ः। सप्तभङ्गी IIIIIIIIIIIII.--.||IIIIIIIIII 39 प्रकाशः Page #60 -------------------------------------------------------------------------- ________________ नथी. परंतु, क्रियापदने समान लागतुं अव्यय पद छे. तेने विशेषण तरीके वापर्युं छे. तेनो अर्थ अस्तित्व, अस्तित्व पर्यायनो भावांश, के सद् वस्तुनो भावांश आवो (नय विशेषथी) लेवानो छे. एनो अन्वय यथार्ह घटमां, घटीय अस्तित्व पर्यायमां, के सद् वस्तुमां करवो. आम, विशेषणोत्तर वपरायो होवाथी प्रस्तुतमां एवकार अयोग व्यवच्छेदक समजवो. ते नास्तित्व, नास्तित्वनां अभावांश के सद् वस्तुना अभावांशनो व्यवच्छेद करे छे. ज्यां ज्यां स्वरूपावच्छिन्न घटत्व छे. त्यां त्यां अस्तित्व छे, आवुं कही शकाय छे, पण ज्यां ज्यां अस्तित्व छे. त्यां त्यां स्वरूपावच्छिन्न घटत्व छे. आवुं कही शकातुं नथी. माटे अहीं स्याद् घटत्व रूप विशेष्य (के विशेष्यता अवच्छेदक) ए व्याप्य छे. अने अस्तित्वरूप विशेषण ए व्यापक छे. आथी आमां अयोग्यवच्छेदकत्वनी व्याख्या घटे छे. आम, आ एक वाक्य पण अतिशय अर्थ गंभीर छे. एकान्तानेकान्तमय वस्तुनुं बोधक छे. आथी ज आना द्वारा अनेकान्तमां पण अनेकान्त छे, आवुं सिद्ध थाय छे, जे आगळ स्पष्ट कराशे. आवो आनो खरो भाव न जाणनारां अने पोते रचेलां ग्रंथोमां "A स्याद्वाद तो कोइ ठग-पुरुषे बताव्यो छे, जे बराबर जणातो नथी'" आवुं कहेनारा आधशंकराचार्य वगेरे खरेखर शास्त्रो भणवा छतांय स्याद्वादना रहस्यने नथी पामी शक्या, तेथी करूणास्पद कहेवाय.. वधु लखवाथी सर्युं. / / 7 / / अव. हवे बीजा भंगने कहे छे अभावनयना आश्रये, 'स्यान्नास्ति' ए वाक्य; निषेधनां प्राधान्यथी, बीजो भंग कहेवाय । / 8 / / / द्वितीय भंगनुं विवेचन । / वार्तिक H प्रस्तुत वस्तुमां कोइक उपाधिने आश्रयीने ज सत्त्व छे अने अन्य उपाधिने आश्रयीने असत्त्व पण छे ज. 'स्यान्नास्ति एव' आ भंग द्वारा घटमां पटरूपने आश्रयीने असत्त्व रह्युं छे आवुं जणाय छे. ए माटे पहेला पटना रूपने घटमां राखवुं जोइए. जे आहार्यज्ञानथी रहे छे. आथी घट स्वपर्याय सप्तभंगी रास 40 Page #61 -------------------------------------------------------------------------- ________________ // तृतीयस्याधद्वयातिरिक्ततासाधनम् । / नचाद्यद्वयभङ्गाभ्यामस्यानतिरिक्ततेति वाच्यम्, प्रथमे विधिमुख्यविषयताको बोधः फलम्, द्वितीये निषेधमुख्यविषयताकः, तृतीये चोभयमुख्यविषयताको बोध एव फलमिति ध्येय्म्। भवति हि पात्रजलप्रत्येकावगाहिज्ञानाभ्यां पात्रजलोभयावगाहि समूहालम्बनं ज्ञानं क्थ्न्य्चिद्तिरिक्त्मेव्। तृषार्ततृषाऽपनोदनं न केवलपात्रज्ञानेन केवलजलज्ञानेन वा भवति, किन्तु पात्रजलोभयावगाहिना ज्ञानेन । तस्यैव ज्ल्पान्प्र्व्र्त्क्त्वात्। ॥तृतीय्स्य् तुर्यातिरिक्ततासाधनम् । / ननु तथाऽपि च्तुर्थ्भ्न्ग्गात्तृतीय्स्यान्तिरिक्त्तैव्। चतुर्थेऽपि अस्तित्वनास्तित्वयोरुभयोरवगाहनं, तृतीयेऽपि। इति चेत्, न, तृतीये भङ्गे क्रमादुभयमुख्यविषयताको बोधः, चतुर्थे च युगपदेवेत्यस्ति विवेक्ः॥ ॥ तृतीयभङ्गजज्ञानाकारान्वीक्षा । / अथ तृतीयेन भङ्गेन क्रमादुभयमुख्यविषयताको बोधो जायते, इति प्रमाणनयतत्त्वालोककथने 'क्रमात्' पदं निर्र्थ्क्मेव्। अर्थस्य विशिष्टस्यैकत्वादेव, क्रमाभावात्, सति क्रमे च आद्य्द्व्य्भ्न्ग्ग्ज्ज्ञ्यानान्तिरेकाप्त्तेः। ___ उच्यते, अत्रापि द्वयमेवावगाहनीय, चतुर्थेनापि द्वयमेव, परन्तु अत्र क्रमादुभयं, चतुर्थेन च युगपदुभयम्, इत्यतश्चतुर्थादस्य भेदप्रदर्शनाय 'क्रमात्' प्द्मुपात्त्म्। तदाह नयोपदेशे श्रीमान् - अस्तु वा 'क्रमाद्' इति वचनं jnyaanaakaarvishessoplksskmev| - इति। __ तृतीयभङ्गजज्ञानस्य स्मूहाल्म्ब्नात्म्क्त्वादेकानेकात्म्क्त्व्मेव्। नात्राद्यद्वयभङ्गज्ञानवत्सर्वथा स्पष्टाऽनेकविषयावगाहकता, एक्त्वात्। न च चतुर्थभङ्गजज्ञानवत्स्पष्टैकावगाहिता, अनेकविषयत्वात् इत्यत एव तद्विलक्षणम्, तद्वैलक्षण्यद्योतनायैव च क्रमात्' पदमुपात्तम्, इत्यत: तद्विषये या कथञ्चिदनेकात्मकता सप्तभङ्गी । सप्तभशी IIIIIIIIII..--.IIIIIIIIIIIII 41 प्रकाश: Page #62 -------------------------------------------------------------------------- ________________ वाळो पण छे अने परपर्यायवाळो पण छे ज. आम, स्व-परपर्यायात्मकत्व ए एनुं संपूर्ण स्वरूप छे. तेमांथी, स्वपर्यायने आश्रयीने सत्त्व अने परपर्यायने आश्रयीने असत्त्व रहे छे आवुं संक्षेपमां समजवुं. शंकाः पटत्व घटमां रही ज न शके ने? समाधानः जेम "खपुष्प' जेवो पदार्थ क्यांय मळतो नथी=उपलब्ध नथी. किन्तु, तेनो विकल्प कराय छे = आहार्यज्ञान कराय छे. अने विकल्पथी सिद्ध थयेला ते पदार्थना पछी प्रतिषेधादि कराय छे. "खपुष्प नथी आवुं कहेवा माटे पण पहेलां तो खपुष्पनो बोध करवो ज पडे. एटले एने जाणी तो शकाय ज छे. तेम पटरूपवाळो घट भले मळतो न होय, परंतु तेनो विकल्प करी शकाय छे अने विकल्प साधित एवां तेनां द्वारा अस्तित्वनो अभावांश सिद्ध कराय छे. आथी, घटमां पटत्व छे पण खरुं, अने नथी पण. ईति दिफ आम, समानाधिकरण धर्म एज अवच्छेदक बनी शके, व्यधिकरण धर्म नहीं. आवो नैयायिकनो मत युदस्त थयो समजवो. केम के, घटमां असत्त्वना अवच्छेदक तरीके पटत्व रूप व्यधिकरण धर्म ज बने छे. जेम के शक्तिमां "रजतम्" आ भ्रमात्मक ज्ञानमां शक्ति विशेष्यतामां अवच्छेदक तरीके रजतत्वनो बोध थाय ज छे. शुक्तिमां प्रकार तरीके भासतो धर्म-शुक्तिनिष्ठ-विशेष्यतानो अवच्छेदक बने छे. प्रस्तुतमां रजतत्वेन शक्तिनो बोध थयो छे. माटे प्रकार तरीके रजतत्व छे. जे व्यधिकरण धर्म ज छे. जेम भ्रमज्ञानमां, तेम वैकल्पिकआहार्य-वगेरे ज्ञानोमां पण व्यधिकरण धर्म अवच्छेदक बनी शके. एटले ए रीते तो व्यधिकरण धर्म (पदार्थमां न रहेनारो घर्म) पण हंमेशा व्यधिकरण ज होय छे एवुं नथी. कथंचित् तो ते पण समानाधिकरण ज होई ज शके छे. ईति दिफ. /TA अव. हवे त्रीजा भंगनुं निरूपण प्रारंभे छे. स्यादसि स्यात्राति e, वाक्यप्रयोगे जाण; विधिनिषेध संयोगथी, तृतीय भंग सुजाण 9o वार्तिक. त्रीजो भंग ए प्रथमनां बे भागानां संयोगथी बने छे. "स्या सप्तभंगी रास 42 Page #63 -------------------------------------------------------------------------- ________________ सा ' क्रमात् ' पदेन कीर्त्यते इति तात्पर्यम् ॥9॥-- अव. अथ चतुर्थभङ्गमाह स्यादवक्तव्यमेवैत- दितिवाग्रचनां जगुः । द्वयन्योन्यानुप्रवेशेन, भङ्गं तुरीयमार्हताः । / 10 / / टीका - समूहालम्बनतयोभयमुख्यविषयताको बोधस्तृतीयभङ्गस्य फलम्, युगपदुभयमुख्यतायामवगाह्यमानायामवक्तव्यत्वमुख्यविषयताको बोधश्चतुर्थभङ्गस्य फलमिति । / / अथ अवक्तव्यपदस्यार्थसमीक्षात्मको दीर्घः प्रमेयः ॥ अथात्रावक्तव्यपदस्य कोऽर्थः ? आह- प्रचलितशक्तिस्वीकारेऽवक्तव्यपदस्य वदितुमयोग्यमिति ह्य्र्थ्ः। शक्तिविशेषस्वीकारे च तस्य युगपदस्तित्वनास्तित्वमित्येतदर्थकत्वम् । एतदर्थः किञ्चिद्विस्तरेणोच्यते ... / / छाद्मस्थिकज्ञानस्य युगपदनेकार्थप्रत्यक्षेऽसामर्थ्यम् ॥ छाद्मस्थिकं ज्ञानं न कदाचनापि युगपदनेकधर्ममवगाहमानमुपपद्यते, युगपदनेकधर्मावगाहस्य केवलज्ञानेन विनाऽसम्भवात् । यच्च छाद्मस्थिकं प्रमाणज्ञानं अनन्तधर्ममात्रावगाहकमुपपद्यते, तदपि न प्रातिस्विकतयाऽनन्तधर्मानवगाहते, किन्तु सामान्यतया द्रव्यार्थादेशेनैवाऽवगाहते, प्रातिस्विकतया वा न प्रत्यक्षेण, किन्तु विकल्पेनैवावगाहते । एवं सिद्धमिदं यदुत छाद्मस्थिकं प्रत्यक्षज्ञानं विशेषतया युगपदनेकधर्मावगाहनेऽसमर्थमेव । अत एव 'स्याद् अवक्तव्यमेवे' त्येवं चतुर्थभङ्गस्यार्थो न प्रत्यक्षज्ञानेन ज्ञायते, वैकल्पिकज्ञानेन शाब्दबोधेन वा ज्ञायते । तर्केणावगाह्यंते वा इति यावत् । एवं प्रत्यक्षज्ञानाविषयीभूतस्तदा स अर्थ: "अवक्तव्य" एव । यतो ह्यवक्तव्यत्वमिति वदितुमयोग्यत्वम् । किमर्थं ? यतस्तत्र युगपदनेकधर्मावगाहनं क्रियते, ततो यः अर्थ एव न ज्ञातुं शक्यते, तत्र शब्दस्यापि शक्तिर्न भवति, सत्यां शक्तौ ||||||||| ...... सप्तभङ्गी प्रकाश: 43 Page #64 -------------------------------------------------------------------------- ________________ अति एव स्याज्ञाति एव' एवो तेनो आकार छे. जे भाव-अभाव उभयग्राहीनयनी वक्तव्यता छे. आ रीते आगळ उपर पण यथायोग्य समजी लेवुं. LI त्रीजो भागो प्रथम-द्वितीयथी भिन्न छे . शंकाः त्रीजो भागो पहेला अने बीजा रूप to che. नवुं शुं छे? समाधानः परिणामे थतां बोधमां फरक छे. प्रथम भांगाथी मात्र भावांशनो बोध थाय छे, बीजाथी मात्र अभावांशनो ज बोध थाय छे. त्रीजाथी उभयनो बोध थाय छे. प्रत्येक विषयक ज्ञानद्वय करतां उभयविषयक एक ज्ञान कथंचित् अतिरिक्त छे. मात्र पाणीनुं ज्ञान थाय, अने मात्र प्यालानुं ज्ञान थाय, तो पण तृषाने जलपानमां प्रवृत्ति थती नथी. किन्तु, बन्नेनुं भेगुं ज्ञान थाय त्यारे ज प्रवृत्ति थाय छे. माटे उभयविषयक ज्ञान कथंचित् भिन्न छे. छेत्रीजो भांगो चोथा भांगा करतां अलग छे ! शंकाः त्रीजो भांगो चोथा भांगाथी तो अलग नथी ज. कारण के बन्ने भांगामां अस्तित्व-नास्तित्व ए बेनुं ज अवगाहन करवानुं छे. समाधानः भले बन्नेमां उभयनुं ज अवगाहन थाय, पण तृतीय भांगामां क्रमा अवगाहन थाय छे अने चतुर्थमां "युगपत्." माटे बन्नेनां आकार अलग अलग ज छे. | | त्रीजा भांगाथी जन्य ज्ञाननां आकारनी विचारणा । शंकाः "pramANanayatatkAloka'mAM कह्युं छे के त्रीजा भांगाथी "मा" उभयनो बोध थाय छे. त्यां "क्रमापदने लखवानो कोई अर्थ ज नथी. मात्र एटलुं lakho ke "ubhayano bodha che" to चाले. क्रम पद लखवा द्वारा तो उलटानुं आद्यद्भय भंगथी अतिरिक्तता ज न रहे. कारण के ए बन्नेमांय उभयनुं क्रमथी ज ज्ञान छे... समाधानः त्रीजा भांगाथी पण उभयनो बोध थाय छे. अने चोथा भांगाथी पण. किन्तु, त्रीजा द्वारा क्रमा अने चोथा द्वारा युगपत् उभयनो बोध थाय छे. आम, चोथा करतां आ भांगाथी जणातां विषयमां कांईक अतिरिक्तता सप्तभंगी 44 रास Page #65 -------------------------------------------------------------------------- ________________ अर्थ्ज्ञ्यानाप्त्तेः। इति न तत्र कोऽपि शब्दः प्रयुज्यते, ततः शब्दमात्रावक्तव्यत्वातस्य प्दार्थ्स्याऽव्क्त्व्य्त्व्मेवोचित्म्। ___ननु-कश्चिदर्थः प्रात्यक्षिकज्ञानेन मा ज्ञायतामपि, वैकल्पिकेन तु ज्ञायत एव, न च तत्र शब्दप्रयोगो नैव भ्व्ति। 'khapuSpa'miti शब्देन 'आकाशाधारकं puSpa'mityartho ज्ञ्याय्ते। परन्तु न आकाशकुसुमं प्र्त्य्क्स्स्ज्ञ्यान्विस्स्य्म्। तथैव क्षणिकमिति नित्यमितीत्यादिभिः शब्दैः क्षणिकत्व-नित्यत्वादयः पर्याया वस्त्वंशा ज्ञायन्त एव, परन्तु न ते प्रत्यक्षज्ञानगोचरीभूताः, इति विकल्पसिद्धेऽपि भावे shbdprvRttirbhvtyev| इति चेत् ? तमुत्रापि 'avaktavya'padasya युगपद्विधिनिषेधात्मनाऽस्तित्वनास्तित्वोभयवान् इत्यत्रार्थे शक्तिविशेष एव स्यात्। विचारज्ञानविषयीभूतेऽर्थे युगपदुभयरूपे तत्रावक्तव्यपदं प्रयुज्यते इति भाव्ः। वैकल्पिकस्याप्यर्थस्य कस्यचन shbdaabhilaapyogytvsttvaat| अत्राव्युत्पन्नदशायाम् 'avaktavya'padasya प्रचलितशक्तिना अनभिलाप्य इत्यर्थो ज्ञ्याय्ते। तत्र कारणगवेषणायां च युगपद्विधिनिषेधात्मकत्वं परिज्ञायते, इत्येवं परम्परया युगपद्विधिनिषेधात्मकत्वं ज्ञ्याय्ते। व्युत्पन्नदशायान्तु 'avaktavya'padazravaNamAtraiNaiva सोऽर्थः साक्षादेव ज्ञायते, अत आह नयोपदेशे श्रीमान् "तादृशो बोधोऽवक्तव्यपदस्य खण्डशः शक्त्या कारितो विशेषशक्त्या वेत्यन्यदेतत्" इति|' अत्रेदमवधेयम्-नयोपदेशे श्रीमद्भिः प्रमाणनयतत्त्वालोकालङ्कारमतमनुरुध्य युगपद्विधिनिषेधात्मकस्यार्थस्य अव्क्त्व्य्प्द्वाच्य्त्व्मुक्त्म्। अनेकान्तव्यवस्थायामष्टसहस्रीतात्पर्यविवरणादौ तु सम्मतितर्कवृत्तिमतमनुसृत्य तादृगर्थस्य शब्दमात्रावाच्यत्वमेवोक्तम्-तुलना ___ किन्तु कथञ्चिदवक्तव्यत्वमिह 'एकपदजन्यप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधाविषयत्वम्' तद्बोधनं त्वर्थनये मानसोत्प्रेक्षोपस्थितखण्डश:प्रसिद्धपदार्थासंसर्गाग्रहमात्रात्कथश्चित्संसर्गग्रहाद्वा सम्भवति, व्यञ्जननये तु तन सम्भवति, पदार्थमर्यादया वाक्यार्थमर्यादया वा bodhyitumshkytvaat| न च स्यात्प दसमभिव्याहृतावक्तव्यपदात्प्रकृते खण्डशः शक्त्या बोधः सम्भवति, एक पदार्थयो: परस्परमन्वयबोधस्याव्युत्पन्नत्वात्, अन्यथा हरिपदादुपस्थितयोः सिंहकृष्णयोराधाराधेयभावसम्बन्धेनान्वयबोधप्रसङ्गादितिसूक्ष्मेक्षिकामनुसरता व्यञ्जननयेन प्रकृते नव्यत्यासादेकपदाजनितप्रातिस्विक धर्मद्वयावच्छिन्नविषयकशाब्दबोधविषयत्वं स्यादवक्तव्यत्वं वाच्यं, - अनेकान्त व्यवस्था प्रकरणम् सप्तभङ्गी प्रकाशः Page #66 -------------------------------------------------------------------------- ________________ बताववा माटे "क्रमा' शब्द लख्यो छे. आथी ज नयोपदेशमां लख्युं छे के kamAt'padathI ज्ञानाकार विशेषनी लक्षणा करवानी छे. आवात आम समजवी-त्रीजा भांगाथी थतुं ज्ञान समूहालंबन रूप होवाथी एकानेकात्मक छे. प्रथम भंगद्वयनी जेम बे छूटां छूटां ज्ञान द्वारा बे विषयो न जणावाथी आ एक ज ज्ञान छे. अने चतुर्थ भंगनी जेम एक ज ज्ञानमां एकात्मक रीते बे विषयो न जणावाथी ते अनेकात्मक पण छे. आम, तृतीयभंगजन्यज्ञान ए एकानेकात्मक सिद्ध थयुं. आवुं वैशिर्या एमां छे तेने दर्शाववा माटे ज "क्रमा' एवुं पद लख्युं छे. आवुं तात्पर्य समजवुं. "क्रम" पदनो यथाश्रुतार्थ न लेवो. प्रस्तुत पारिभाषिक अर्थ लेवो. ला. अव. हवे चतुर्थ भंगने कहे छे. स्याद् अवक्तव्य एव e, वचन रचन कही एम; बेयनां संमिश्रण थकी, चोथा भंगनी नेम 10 वार्तिक. समूहालंबन ज्ञानाकारथी उभयनो बोध थाय, ते त्रीजा भंगनुं फळ छे. युगपद् उभयनो बोध थाय, ए चोथा भंगनुं फळ समजवुं. | | अवक्तव्य पदार्थनी विचारणा रूप दीर्धनिबंध शंकाः "अवक्तव्य पदनो अर्थ शुं? समाधानः आ बाबते बे विचारणाओ प्रवर्ते छे. श्री सम्मतितर्कवृत्तिकार ईत्यादिनां मते तेनो अर्थ 'न बोली शकाय एवो करवानो छे अने प्रमाणनय तत्तालोक इत्यादिने आधारे ते पदनो अर्थ "युगप उभयात्मक वस्तु एवो करवानो छे. शंकाः महोपाध्यायजीनुं शुं मंतव्य छे? समाधानः सन्मतितर्कनां वृत्तिकारना मतने अनुसरीने महोपाध्यायजी अनेकान्त व्यवस्था, अष्टसहस्त्री तात्पर्यविवरण ईत्यादिमां अवक्तव्य शब्दनो अर्थ अवाच्य ज थाय, आवी व्याख्या करे छे अने वादीदेव सू.म.नां मतने अनुसारे नयोपदेश आदिमां अवक्तव्य पदनो अर्थ खंडशः शक्तिथी के शक्ति विशेषथी "युगपत् उभयात्मक एवो थाय एम माने छे. सप्तभंगी IIIIII ,... रास Page #67 -------------------------------------------------------------------------- ________________ // वैकल्पिकार्थस्योपलब्धौ भजना । / न च-विचारज्ञानविषयीभूत्वादस्यार्थस्य ख्पुस्स्प्व्द्सिद्ध्ता। विकल्पज्ञानसिद्धत्वमिति प्रत्यक्षज्ञानासिद्धत्वमेव, न स्र्व्थाऽसिद्ध्त्व्मिति। विकल्पज्ञानमात्रसिद्धोऽर्थः kazcidanupalabdha eva, kazcidupalabdha evetynydett| विकल्पज्ञानसिद्धः 'khapuSpa'mityartho नोपलभ्यते, अतस्स आहार्य्ज्ञ्यान्विस्स्य्ः। परन्तु 'avaktavya'padArthastUpalabhyata एव, तर्कज्ञानेन च प्र्सिध्य्ति। आकाशोत्पत्तिकं तदाधारकं वा पुष्पं नास्त्येव, किन्तु घटस्तु युगपद् अस्तित्वतदभावाभ्यामालिङ्गित एव, निर्न्त्र्म्। न तत्र सान्तरतेति ध्येय्म्। न च सान्तरत्वाभावे अस्तित्वनास्तित्वयोः क्रमशो ज्ञापकं "स्यादस्त्येव नास्त्येवेऽऽति तृतीयं वाक्यं मिथ्या। स्याच्छब्देनैवोच्यते, यदुत तत्र कथञ्चित् सान्तरताऽपि कथञ्चित् निरन्तरताऽपि c। यदा यदा यो नयोऽर्फाते, तदा तदा तादृगर्थ उप्ल्भ्य्ते। एवमेव केवलज्ञान-केवलदर्शनयोर्मध्येऽपि सान्तरत्वनिरन्तरत्वविषयेऽनेकान्त इति दिक्। ॥ अवक्तव्यत्वानभिलाप्यत्वयोर्विशेषः । / न चावक्तव्यत्वानभिलाप्यत्वयोरविशेष एवेति वाच्यम्, युगपद्विधिनिषेधात्मना युगपदुभयधर्ममयं सदादिवस्त्वेवावक्तव्यपदस्यार्थः, ये चानन्ता अपि अर्था: शब्दमात्राविषयीभूतास्तेऽनभिलाप्या भावाः क्थ्य्न्ते। ते ज्ञेया एव, न तु केवलिनाऽप्यभिलाप्याः, vishessaavshykbhaassyvRttivc:स्ण्वादात्। ततोऽत्र चतुर्थे भङ्गे 'avaktavya'zabdasya विशेषशक्यार्थो युगपदुभयधर्मालिङ्गितं वस्तु युगपदुभयं वा इति ज्ञ्याय्ते। अतस्सप्तभङ्ग्यन्तर्गतावक्तव्यपदस्य स एव विशेषः शक्यार्थः, तबहिर्भूतोऽवक्तव्यशब्दोऽनभिलाप्यशब्दसमानार्थकः स्यादिति म्ह्देवान्त्र्मेत्योः। ॥ वक्तव्यत्वसप्तभङ्ग्यां द्वितीयचतुर्थयोरतिरिक्ततासाधनम् ॥ ननु तथाऽपि वक्तव्यत्वसप्तभङ्ग्यां द्वितीयभङ्गसमानार्थक एव च्तुर्थ्ः। तथाहि 'स्याद् वक्तव्यमेव' इति प्रथमः, 'स्यादवक्तव्यमेवेऽति द्वितीयः, 'स्यादुभयमेवेऽति तृतीयः, 'स्यादवक्तव्यमेवेति च चतुर्थः, एवं द्वितीय सप्तभङ्गी प्रकाशः IIIII. -- .IIIIIIII Page #68 -------------------------------------------------------------------------- ________________ शंका खंडशः शक्ति अथवा शक्तिविशेष शुं छे? समाधानः "ताद्रश वीधोडवव्य च ग्ब्दश: अल्फया कारिता, विशेषशया वेत्यचत" आवुं वचन नयोपदेशमां लख्युं छे. "खंडशः शक्ति विषे अनेकाना व्यवस्था वगेरेमां आवुं जाणवा मळे छे, के पहेलां सत्त्व अने पछी असत्त्वने अलग-अलग जाणी लेवां. ते खंडशः जाण्यां छे. अने ते रीते जाणेलां ते बन्ने वच्चे असंसर्गनो बोध न थाय, अथवा संसर्गनुं ज्ञान थाय, त्यारे बन्ने परस्पर अवित थईने जणाई जाय एटले अवक्तव्य पदथी खंडशः शक्तिथी युगपद् उभयनो बोध थयो. अथवा, अवक्तव्य पदना श्रवण मात्रथी साक्षात् ज युगप उभयनो बोध थयो. आमां अवक्तव्य पदमां शक्तिविशेष कल्पवानो जे युगपद् उभयने जणावे छे. खंडशः शक्ति तो प्रथम-द्वितीय भांगाथी प्रचलित छे. पण शक्ति विशेष ए नवी कल्पेली शक्ति छे. शंका तो अवक्तव्य पदनो अर्थ शुं? समाधानः आ वातने जराक विस्तारथी समजीए. I छापस्थिक ज्ञानमां युगपदनेक अर्थोनुं प्रत्यक्षन थाया कोई पण छघस्थनुं ज्ञान एकीसाथे अनेक धर्मोनुं अवगाहन करी ज न शके. छद्मस्थने जे अनंत धर्मावगाही प्रमाण ज्ञान थाय छे, तेमां द्रव्यार्थिनयनी मुख्यताए सामान्यथी ज अनंत धर्मोनो बोध थाय छे. विशेषथी नहीं. अथवा विशेषथी अनंतधर्मोनो एकी साथे बोध पण श्रतवितर्क द्वारा थई शके, पण प्रत्यक्षथी न ज थाय. "प्रत्यक्षथी एक साथे अनेक धर्मोनुं विशेषथी ज्ञान थयुं." आवुं प्रतिपादन करनारो मत विशेषावश्यक भाष्यमां निह्नव मत तरीके दर्शाव्यो छे. आथी "युगपद् सत्तासत्त्व" रूप पदार्थ प्रत्यक्षथी न जणाय, शाब्दबोधथी के अनुमानथी जणाई शके. आथी, प्रत्यक्ष ज्ञानना अविषय बननारां ते वाच्यार्थमां शब्द पण लागु न पडे. जो शब्द लागु पडे, तो ते अर्थ पण प्रत्यक्षथी जाणी ज शकाय. एम थतां उपरोक्त सिद्धांतनो भंग थाय, माटे शब्द लागु न पडवाथी ते "अवक्तव्य बन्युं. शंकाः अतीत थई गयेला राम-दशरथ वगेरे अत्यारे भले प्रत्यक्षज्ञानथी सप्तभंगी IIIII -- ल्ल्ल्ल्ल्ल्ल्ल् । 48 रास Page #69 -------------------------------------------------------------------------- ________________ च्तुर्थ्योरैक्याप्त्तिरिति। तन्न, वस्तुनि केचनाभिलाप्याः पर्यायाः सन्ति, केचन चान्भिलाप्याः। वाच्यपर्यायानाश्रित्य तत्र विधिमुख्यतया वाच्यत्वं गद्यते, येन तद्वस्तु नित्यं, सत्, क्षणिकं, भिन्नम्, घट इत्यादिशब्दवाच्यतां लभते, अनभिलाप्यपर्यायानाश्रित्य च तत्र निषेधमुख्यतया वाच्यत्वं gadyate, sa eva ca dvitiiybhnggH| तादृग्वस्तु ज्ञायते, किन्तु न शब्दसङ्केतमर्हति अनभिलाप्यत्वात्, इति न शब्देनोच्यते, इति तस्य सामान्यतोऽवाच्यशब्दवाच्यत्वेऽपि प्रातिस्विकशब्दावाच्यत्वमेव (अभावप्रधानतया वाच्यत्वमेव) कीर्त्यते द्वितीय्भ्न्ग्गेन्। चतुर्थभङ्गेन तु वाच्यत्वपर्यायस्य वस्त्वाश्रितस्य वाच्यवस्तुनो वा युगपद् भावाभावावेव ज्ञ्याप्येते। इति द्वितीयवाक्यार्थस्य चतुर्थवाक्यार्थस्य चात्रापि भेद एवेति। प्रवचनसारोद्धारे च अवक्तव्यभङ्गबीजाशङ्कायां - स्वपरपर्यायसत्त्वासत्त्वाभ्यामेकेन केनाप्यसाङ्केतिकेन शब्देन सर्वस्यापि तस्य yugpdvktumshkytvaat| +- इति प्रत्युत्तरवचनाच्चतुर्थभङ्गोक्तार्थस्यासाङ्केतिकेनैव shbdenaavktvytvmuktm| . न shbdsngketaayogytvmev| शब्दसङ्केताऽर्हत्वे च तस्य कथमनभिलाप्यभावसमानजातीयत्वमिति चिन्त्य्म्। ॥ अवक्तव्यपदस्थाने उभयपदप्रयोगः किं न स्यात् ? ॥ अथ तादृग्विशिष्टार्थकथनशक्तिविशेष उभयपदे एवास्तां, को दोष:? न च द्वयोरपि पदयोर्नवीन एव शक्तिविशेष: कल्प्य इत्यविशेष इति वाच्यम्, अवक्तव्यपदे तु नव एव स कल्पनीयः, न तु उभ्य्प्दे। उभयपदेन स तादृगर्थ एव वाच्यः, यथा "पुष्पदन्तौऽऽशब्देन सूर्याचन्द्रमसौ ज्ञायेते, इत्यतोऽत्र द्वौ शक्यार्थों, द्वौ शक्यार्थताऽवच्छे दकावपि चन्द्रत्व-सूर्यत्वरूपौ इति। तयोर्द्वयोरपि शक्यार्थताऽवच्छे दकयोरेकैव शक्यार्थताऽवच्छेदकता संयोगद्वित्वादेरिव व्यास्ज्य्वृत्तिः। एवमत्रोभयशब्देनास्तित्वनास्तित्वे उभे अपि कथ्येते, द्वौ शक्याओं, द्वौ शक्यार्थतावच्छेदको, व्यासज्यवृत्तिनी तयोः shkyaarthtaa'vcchedkteti| तन्न, उभयपदशक्यार्थों द्वौ स्यातामपि, शक्यार्थताऽवच्छेदको द्वौ न भ्व्त्ः। सप्तभङ्गी प्रकाशः Page #70 -------------------------------------------------------------------------- ________________ जणातां नथी, पण त्यां शब्द तो लागु पडे ज छे. अने तेनो शाब्दबोध थाय ज छे. तथा वैकल्पिक एवां जे खपुष्प, क्षणिक वगेरे भावो छे. जे प्रत्यक्षनो अविषय छे. छतांय शब्द वाच्य ज छे. माटे प्रत्यक्षनां अविषय होवाथी शब्दथी वाच्य न बने. आ नियम खोटो पूरवार थाय छे. नियम करवो होय तोय मात्र एटलो कराय, के जे भावो अनभिलाप्य होय, ते शब्द अवाच्य बने. समाधानः वक्ष्यमाण रीते आ युगपद् उभय रूप अर्थने अनभिलाप्य नथी मानवानो. माटे तेने शब्द अवाच्य तो न ज कही शकाय. पण 'अवक्तव्य शब्दथी वाच्य मानवानो छे. अने ए ज प्रमाणनयतत्तालोक अने नयोपदेशमां कह्युं छे, के आ बोध "अवक्तव्य पद द्वारा खंडशः शक्तिथी के शक्ति विशेषथी थाय छे. अहीं अव्युत्पन्न दशामां "अवक्तव्य' पदनो अर्थ "शब्दथी अवाच्य' एवो थाय अने व्युत्पन्न दशामां 'अवक्तव्य पदनो अर्थ 'युगपद् उभय" एवो थाय. आम सन्मतिनी वृत्ति अने एना आधारे रचायेल अष्टसहस्त्रीतात्पर्यविवरण-अनेकान्त व्यवस्था वगेरे अनुव्याख्याओमां थयेलुं निरूपण अव्युत्पन्नने आश्रयीने छे, अने प्रमाणनयतत्तालोक अने तेने आधारे रचायेल नयोपदेश वगेरेनी अनुव्याख्यामां थयेलुं निरूपण व्युत्पन्नने आश्रयीने छे आवो भेद करवो. वैकल्पिक अर्थनी उपलब्धिमां भजना । शंकाः जे अर्थ मात्र वैकल्पिक होय, उपलब्ध न थतो होय, ते ऽखपुष्पीनी जेम असत् होय छे. समाधानः वैकल्पिक होवुं एटले छापस्थिक प्रत्यक्षज्ञानमां विषय न होवुं. आटलो ज अर्थ करवो. पण सर्वथा असत् होवुं आवो अर्थ न करवो. आथी, वैकल्पिक एवो "खपुष्प', "शीत अग्नि वगेरे अर्थ उपलब्ध थतो नथी, माटे ते आहार्यज्ञाननो ज विषय बने. परंतु, अवक्तव्य पदार्थ-युगप उभय-तो भले प्रत्यक्षथी न देखातो होय, पण उपलब्ध तो थाय ज छे. ते तर्कशानथी साबित थाय छे. घटादिने त्रीजा भांगानां पदार्थ रूपे जोवामां आवे, सप्तभंगी 50 रास Page #71 -------------------------------------------------------------------------- ________________ तथा हि उभयशब्देन ज्ञायमानेषु घटपटोभय-पटकटोभय-अस्तित्वनास्तित्वोभयेत्यादिषु नैकेषूभयेषु सत्स्वपि बुद्धिस्थत्वात्प्रकृतोपस्थितत्वाच्च भवतु अत्रोभयशब्देनास्तित्वनास्तित्वोभयमेव गृह्न्नीम्ः। परन्तु अस्तित्वनास्तित्वरूपोऽर्थो यदोभयपदेनोच्यते, तदा स उभयत्वेन रूपेणैवोच्यते, इति उभयत्वेन सामान्येन रूपेणास्तित्वनास्तित्वे ज्ञाते, परन्तु अस्तित्वत्व-नास्तित्वत्वाभ्यां न ते ज्ञ्याते। न च तौ धर्मों युगपत्सामान्येनोभयत्वादिना ज्ञापनार्थं चतुर्थभङ्गप्रवृत्तिः, किन्तु विशेषेण svgtvishessdhrmaavcchinntyaa| न च सोऽर्थ उभयशब्देन ज्ञ्यापितुमुचित्ः। एतेन-यथा "पुष्पदन्तौऽपदेन तौ द्वौ विशेषेणैव कथ्येते, तथोभयपदेनापि विशेषेण तौ किमर्थं मा कथ्यताम् इति निरस्तम् ? यत्र द्वौ विशेषेण वक्तव्यौ तत्र शब्दानुशासनमहिम्ना द्वितीया भवति, यथा "घ्त्त्प्त्तौ'| न च-भवन्मते अवक्तव्यपदोत्तरद्वितीयाऽभावेऽपि तेन द्वौ विशेषेण कथ्येते एवेत्य्नैकान्तिक्त्व्मिति। तथाऽपि नात्रोभयपदमुपयुज्यते, अवक्तव्यपदे तादृक्शक्तिविशेषस्तु कल्पितः, किन्तु तस्य पदस्य प्रचलितशक्तिरपि स्प्र्योज्ञा। उभयपदे शक्तिविशेषः कल्प्य एव, तस्य प्रचलितशक्तिः प्रकृतेऽप्रयोजना c। गदितुमयोग्यमिति अर्थो नोभयपदेन ग्म्य्ते। वस्तुतस्तु तादृगर्थे व्याव्हारिक्म्व्क्त्व्य्त्व्मेव्। तच्चावक्तव्यपदेनैव ज्ञाप्यते न तूभ्य्प्देन्। उभयपदेन च यद्व्यावहारिकमुभयत्वमुच्यते स तृतीयभङ्गपदार्थ: न तु तुर्यभङ्गस्यार्थ इति विवेक्ः। ___ इत्थं यदाह सप्तभङ्गीतरङ्गिणीकारः, यदुत युगपदनेकार्थकथने शब्दस्य सामर्थ्याभावादेवात्रावक्तव्यत्वमिति तद्विदुषामुपहसनीयम्, पुष्पदन्तौदम्पती प्रभृतिशब्दैरुच्येते एव नैकाव्र्थो। यदाह कोशकारः "पुष्पदन्तौ पुष्पवन्तावेकोक्त्या shshibhaaskrau'| - अत्र 'एकोक्त्या' इत्यस्य "एकया शक्त्या" इत्य्र्थ्ः। - इति nyopdeshe। ततस्तादृक्पदैर्व्याकरणकोशसिद्धैरेकैरपि अनेकेऽर्थाः क्थ्य्न्ते। तदा शब्दस्यानेकार्थकथने सामर्थ्य कौतस्कुतम्? तथा चालङ्कारे श्रीमान्युगपद्विधिनिषेधात्मनोऽर्थस्यावाचक एवासाविति च न चतुरस्रम् । / 429 / / तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् । / 4-30 / / अत्र असाविति सप्तभङ्गी प्रकाश: IIIIII.--. / / / IIIIII Page #72 -------------------------------------------------------------------------- ________________ to तेमां सान्तरित सत्त्व-असत्त्वनो बोध थाय छे. अने तेने ज चोथा भांगाना वाच्यार्थ तरीके जुओ तो तेमां निरंतर-युगपउभयनो बोध थाय छे. नय विशेषथी अलग अलग बोध थाय. अने सर्व सात वाक्यो ए नयवाक्यो रूप ज छे. आ रीते ज ज्ञानबिंदुमां महोपाध्यायजीए केवलज्ञान अने केवलदर्शन आ बे पदार्थोने पण नय विशेषथी सान्तरित अथवा निरन्तरित बन्ने रीते सिद्ध कर्या छे. ईति दिक । | अवक्तव्य ए अनभिलाप्य नथी . युगपद् उभयधर्मात्मक वस्तु ए "अवक्तव्य' पदनो अर्थ होवाथी ते अनभिलाप्य न कहेवाय पण जे अनन्त भावो शब्दमात्रथी ज अवाच्य छे, ते अनभिलाप्य छे. अनभिलाख भावो ए मात्र जाणी ज शकाय. केवली पण एने कही न शके. एवुं विशेषावश्यक भाष्यनी वृत्तिमां कह्युं छे. आथी अवक्तव्य' शब्दनो अर्थ युगप उभय थाय. पण सप्तभंगीमां न वपरायेला एवां अवक्तव्य शब्दनो अर्थ अनभिलाप्य शब्दने समानार्थक करो, तोय वांधो नहीं. छे वक्तव्यत्व पर्यायनी सप्तभंगीमां द्वितीय-चतुर्थ भंग समान छे? शंका H जेम सत्त्व पर्यायनी सप्तभंगी करी, तेम वक्तव्यत्वनी पण सप्तभंगी करी शकाय. एमां बीजो भांगो 'स्या अवक्तव्य' बने अने चोथो भांगो पण "स्या अवक्तव्य" ज बने, तो बन्नेनो अर्थ एकसरखो ज थशे ने? समाधानः ना, पदार्थमां अनन्ता पर्यायो होय छे. तेमांथी अमुक अभिलाप्य छे. अमुक अनभिलाप्य छे. प्रथम भांगाथी वाच्य' वस्तुनो भावांश जणाय छे. जेना कारणे ते वस्तु नित्य, क्षणिक, सत, भिन्न वगेरे शब्द वाच्यताने पामे छे. जेनी अवच्छेदक कोटिमां वाच्यपर्यायो मूकाय छे. वास्य पर्यायोने कारणे ते पदार्थमां वाच्यत्व छे. अनभिलाप्य पर्यायोने कारणे तेमां अवक्तव्यत्व छे. आम, बीजा भांगाथी आवुं अवक्तव्यत्व जणायुं. अने चोथा भांगाथी तो युगपद् उभय जणायुं. उभय=वक्तव्यत्व, अवक्तव्यत्व (अथवा वक्तव्यत्वनो भाव अने अभाव अथवा वाच्य वस्तुना भाव अने अभाव). सप्तभंगी IIIIIIIIIrr--rull/IIL 52 rAsa Page #73 -------------------------------------------------------------------------- ________________ शब्दः । एवं च अभिलाप्येऽपि तस्मिन्नर्थेऽवक्तव्यपदप्रवृत्तौ किं बीजमिति चेत् ? उच्यते-उभयधर्मसंवलितं वस्तु, वस्तुगतोभयपर्यायौ वा छद्मस्थेन युगपत्प्रत्यक्ष न क्रियेते। तन्नाम तो छाद्यस्थिकप्रत्यक्षज्ञानविषयौ न भवतः, क्रमशः तयोर्ज्ञाने न बाधा, युगपत्सामान्यतया ज्ञानेऽपि न दोषः युगपवौ पर्यायौ छद्मस्थेन विना वितर्क न ज्ञायेते, अतस्तदर्थको व्यावहारिकः कोऽपि शब्दो न प्रवर्तते, अत्स्त्द्व्क्त्व्य्म्। पुष्पदन्तौप्रभृतिष्वपि क्रमशः एव ज्ञानं, न युग्प्त्। शब्देन युगपत्कथितयोरपि क्रमश एव ज्ञ्यान्मिति। व्यवहारपराधीनो हि शब्दः क्रमशो द्वौ युगपद् वदेत्, किन्तु सत्यपि सामर्थ्य युगपवितयं युगपद्वक्तुं न पारयति, तादृगर्थस्य श्रुतवितर्कसिद्धत्वेऽपि व्यवहारेऽप्रसिद्धत्वात्, इति तत्र व्यावहारिकशब्दाभावापादितं व्यावहारिकमवक्तव्यत्वमेव, न तु शब्दसामर्थ्याभावनिमित्तकमिति विवेक्ः। अत एव सत्यां व्युत्पत्तौ तेनावक्तव्यशब्देनैव सोऽर्थो विज्ञ्याय्ते। अत एवाव्युत्पन्नो यथाश्रुतार्थं गृह्न्नाति। व्युत्पन्नस्तु 'avaktavya'padazravaNAtsAkSAdeva युगपदस्तित्वनास्तित्वं स्म्र्त्येव्। अतस्तस्य तु साक्षादेवावक्तव्यपदश्रवणात् तादृगेवार्थो विकल्पजो बुध्य्ते। स्न्ग्केत्ज्ञ्यानाहित्व्युत्प्त्तिम्हिम्ना। एवं साक्षादवक्तव्यशब्देन तस्यार्थस्य ज्ञाने सोऽर्थोऽवक्तव्यो नैव, अपि तु वक्तव्य एवेति न विचारणीयम्, सोऽर्थोऽस्ति, नास्ति, उभयानुभयादिशब्दकलापैरवक्तव्य इत्य्व्क्त्व्य्ः। ॥ स्थितपक्षः ॥ अयं भाव:- संव्यवहारे न द्वावौ~ युगपत्संलग्नतया ज्ञातव्यौ भवतः, विना प्रयोजनं च तादृक्शब्दोऽपि नोपयुज्यते, किन्तु शब्दे तादृशं सामर्थ्यमेव नास्तीति n। व्युत्पन्न प्रति क्षणिकं वस्तु, नित्यं वस्त्वित्यादिपदज्ञायमानवैकल्पिकार्थबोधवत् 'avaktavya'padazravaNAttAdRgarthabodhaH सिद्ध एव्। क्षणिकं यथाऽन्यथाऽनुपपत्तिरूपतर्कज्ञानेन ज्ञातं, श्रुततर्कसिद्धं na prtykssm। तथा युगपदुभयमपि श्रुततर्कसिद्धमेव, सप्तभङ्गी प्रकाश: Page #74 -------------------------------------------------------------------------- ________________ प्रवचनसारोद्धार ग्रंथमां कोइपण असांकेतिक शब्दथी ते पदार्थ वान होवाथी "अवक्तव्य' कहेवाय छे. आवुं लख्युं होवाथी तेमां पारिभाषिक अवक्तव्यत्व होवानुं जणाय छे. परंतु, अनभिलाप्यत्व=जातिथी ज अवक्तव्यत्व नहीं. ते असांकेतिक शब्दथी अवाच्य छे. एनो अर्थ, सांकेतिक शब्दथी वाच्य बनी ज शके छे. | | अवक्तव्य पदनी जग्याए उभय पद केम नहीं? | शंकाः "युगपद् उभय" अर्थने जणाववां अवक्तव्य पदनी जग्याए उभय पद ज केम नथी वापरतां? "अवक्तव्य' पदथी तेवो अर्थ तो व्युत्पन्नने ज समजाशे. पण 'उभय' पदनो तो तेवो ज अर्थ थाय छे. एटले, जेम "पुष्पदन्ती' पद द्वारा एकी साथे बन्नेय सूर्य-चंद्रनो बोध थाय छे. त्यां बे शक्यार्थ che. be शक्यार्थता अवच्छेदक छे, चंद्रत्व अने सूर्यत्व. परंतु, शक्यार्थता अवच्छेदकता एक ज छे अने बन्नेमां व्यासज्यवृत्ति छे. माटे तेनो अनुगम पण थाय. आम, अहीं सत्तासत्त्व आ बन्नेय अर्थ थया. शक्यार्थता अवच्छेदक पण भावांशत्व अने अभावांशत्व बे थया. आ बन्नेमां एक ज शक्यार्थता अवच्छेदकता आवी, जेथी ते संयोग-द्धित्व आदिनी जेम व्यासजीयवृत्ति बनी. समाधानः "उभय पदथी तो अनेक उभय लई शकाय. एमांथी प्रस्तुतमां उपस्थित सत्त्व अने असत्त्व होवाथी उभय पदथी पण सत्तासत्त्व उभयनो बोध थाय छे, एम मानी लईए, परंतु उभयपदथी जे अर्थ जणाय, ते उभयत्वेन सामान्य रूपेण ज जणाय. अर्थात् सत्तासत्त्व शक्यार्थ बनी शके. पण ते बन्नेनुं अवगाहन उभयत्वरूपे थाय. प्रातिस्विक रूपे नहीं. माटे शक्यार्थता अवच्छेदक बे न बनी शके. माटे अपेक्षित बोध न थाय. आथी ज, जेम "पुष्पदतो' शब्द द्वारा ते बे अर्थ विशेषथी कहेवाय, तेम उभय" पदथी केम न कहेवाय? आवी शंकानुं पण समाधान थई गयुं. वळी, ज्यां बे अर्थो विशेषथी कहेवानां होय, त्यां शब्दानुशासननां नियमथी द्वितीया थाय छे. शंकाः जेम "अवक्तव्य' पद पछी द्वितीया न होवा छताय तमे तेमां सप्तभंगी रास 54 Page #75 -------------------------------------------------------------------------- ________________ न व्यवहारे क्वाप्युप्युज्य्ते। इति व्यावहारिकशब्दो नाऽत्र प्रयुज्यते, त्त्स्त्द्व्क्त्व्य्मेवेति। ननु-तर्कसिद्धक्षणिकत्वज्ञानाय यथा क्षणिक मिति शब्दः प्रयुज्यते, तथा तर्कसिद्धयुगपदुभयत्वज्ञानायापि 'युगपदस्तित्वनास्तित्वमिति शब्द एव प्रयुज्यता, न त्ववक्तव्यपदमिति चेत् ? तृतीयभङ्गजबोधस्यापि कथञ्चिद् युगपदुभयविषयकत्वात्, व्यवहारे च समूहालम्बनतया ज्ञानस्यैव युगपद् ज्ञानत्वेन प्रचलितत्वात्, तादृशशब्दे प्रयुक्ते स्याद्ग्राहकमतौ तृतीयभङ्गेन सहानर्थान्तरतापत्तेः न सोऽर्थस्तादृशेनापि शब्देन कीर्त्यते, न च तदतिरिक्तघटपटादिशब्दैः कथनीयः, अत: सुष्ठुक्तं shbdmaatraa'vaacytvmevaasy| एवमस्यार्थस्य विकल्पसिद्धत्वात्, व्यवहाराविषयत्वात् अस्तिनास्तीत्यादिप्रसिद्धशक्तिकशब्दैरवाच्यत्वादवक्तव्यत्वं स्माग्त्म्। अवक्तव्यपदस्य प्रचलितशक्त्या शब्दमात्रैरवाच्यत्वमित्येतावदेवोच्यते, विशेषशक्त्या च स एवार्थ: साक्स्सादुच्य्ते। सङ्केतविशेषाद्यव्युत्पन्न: प्रथमं प्रचलितां शक्तिं मुख्यीकृत्य वदितुमयोग्यत्वं जानीते, तत्पश्चात्तत्र कारणगवेषणायां मुख्यमर्थं युगपदस्तित्वनास्तित्वरूपं प्र्तिस्न्ध्त्ते। व्युत्पन्नदशायान्तु सप्तभङ्ग्यामवक्तव्यस्य पदस्य श्रवणादेव युगपत्स्वपरपर्यायाभ्यां युगपदुभयौ ज्ञायते एव, तत्र चाऽवक्तव्यपदप्रवृत्तिनिमित्तमपि ज्ञायते, ततश्च व्यवहारानुरोधिकं वदितुमयोग्यत्वमपि सुनिश्चिनोति व्युत्प्न्न्ः। एवमाप्तव्युत्पत्तिका अथ भवन्तोऽपि केनचित् सप्तभङ्गीयचतुर्थभङ्गबुध्यमानोऽर्थः किं वक्तव्यो वाऽवक्तव्यो वेति प्रश्निता अथ वदिष्यन्ति-स्याद्वक्तव्य एव, स्यादवक्तव्य एव्। व्युत्पन्नापेक्षया अवक्तव्यपदवक्तव्य एव अव्युत्पन्नापेक्षया च शब्दमात्रावक्तव्य एवेति कृत्म्तिप्ल्ल्वितेनेति। इति अवक्तव्यपदार्थसाधको दीर्घः प्र्मेय्ः। ॥ अवक्तव्यत्वस्य व्यञ्जनपर्यायत्वसाधनम् । / अथ 'avaktavya'zabdArthasya, युगपदुभयमुख्यतया सत्त्वपर्यायस्य कथं व्यञ्जनपर्यायत्वम्? तत्र निश्चिते कस्मिंश्चिच्छब्दे प्रवृत्त एवागच्छति व्यञ्जनपर्यायता, सप्तभङ्गी प्रकाश: Page #76 -------------------------------------------------------------------------- ________________ युगप उभय rU5 अर्थ ज्ञापक शक्तिविशेषने कल्पो ज छो, तो पछी "उभय' पदमां केम नहीं? समाधानः जो के, अवक्तव्य पद होय के उभय पद होय, बन्नेयमां शक्ति विशेषनी ज कल्पना करवानी छे. परंतु, ते छतांय उभय पद न वापरवुं, अवक्तव्य ज वापरवुं. कारण के उभय पदनी प्रचलित शक्तिथी जणातो अर्थ बहु अगत्यनो नथी, अवक्तव्य पदनी प्रचलित शक्तिथी जणातो अर्थमहत्त्वनो छे. आथी, "अवक्तव्य पद वापर्युं छे, पण "उभय पद नहीं. आ वात अहीं ज आगळ स्पष्ट थशे. आथी ज, "सप्तभंगी taraMgiNI'mAM जे एम लख्युं छे के "युगप अनेक अर्थने कहेवानुं सामर्थ्य ज शब्दमां नथी, माटे ते पदार्थ अवक्तव्य छे. आ वात खोटी समजवी. पुष्पदन्ती, दम्पती वगेरे पदो द्वारा अनेक अर्थो कहेवाय ja che. to पछी अनेक अर्थोने कहेवामां शब्द असमर्थ क्यां रह्यो? वळी प्रमाणनयतत्तालोकालंकारमां शास्त्रवचन छे के "युगप विधिनिषेधरूप अर्थने शब्द कहेतो ज नथी एवुं नथी. नहीं तो ते अर्थ अवक्तव्य शब्दथी पण अवाच्य बनवानी आपत्ति छे." आ पाठथी सिद्ध थाय छे, के ते भाव "अवक्तव्य शब्दथी वाच्य बने छे. शंकाः जो ते भाव अभिलाप्य ja che, to तेमां अवक्तव्य शब्द शुं काम राख्यो? समाधानः उभय धर्मथी संवलित एवो ए भाव, अथवा वस्तुनां बे पर्यायो छघस्थ द्वारा एकी साथे प्रत्यक्ष करी न शकाय, अर्थात् ते छाघस्थिक प्रत्यक्ष ज्ञानना विषय नथी बनता. आथी ते अर्थने जणाववा कोई व्यावहारिक शब्द न मळे, व्यवहारमां (लोकव्यवहारमां) ते साव अनुपयोगी छे माटे. एटले ज ते व्यावहारिक शब्दथी अवाच्य छे. एम समजवुं पडे. "पुष्पदन्तो" वगेरेमां पण ज्ञान तो क्रमशः ज थाय छे. युगपतुं नहीं. शब्द युगपत् बे पर्याय-वस्तु-धर्मने क्रमथी जणावी शके. पण युगप द्वितयने युगपत् न जणावी शके. कारण के व्यवहार अप्रचलित अर्थ तेनाथी अवाच्य ज बने. आवुं सप्तभंगी रास Page #77 -------------------------------------------------------------------------- ________________ यथा सत्त्ववति अस्ति' शब्दे प्रयुक्तेऽस्तित्वं व्यञ्जनपर्याय:, सत्त्वाभाववति नास्ति' शब्दे प्रयुक्ते अभावप्रधानास्तित्वं व्यञ्जनपर्याय:, युगपदस्तित्वनास्तित्ववति तन्नाम युगपद्भावप्रधानतया अभावप्रधानतया चास्तित्वस्य बोधे कर्तव्ये लौकिक: शब्द एव न प्रयुज्यते, ततः कुतो युगपदुभयप्रधानत्वालिङ्गितसत्त्वपर्यायस्य व्यञ्जनपर्यायरूपता? इति वस्तुनि सप्तभङ्ग्या जिज्ञासितः प्रतिपादितो वा पर्यायो व्यञ्जनपर्याय एव शब्दवाच्यत्वादिति यदुक्तं पूर्वं, त्द्व्य्र्थ्म्। तन्न-आरक्षका न आगता इत्यतो यच्चौर्यं सञ्जातम्, तत्र कारणमारक्षका एव, यदि ते आगमिष्यन्, चौर्यं नाभविष्यत्, तेषामनागमनतो यच्चौर्यं प्रवृत्तं तत्र कारणमप्यारक्षका एव्। आरक्षकाभावापादितचौर्यस्य कारणं यथाऽऽरक्षकाः, तथा शब्दाभावापादितावक्तव्यत्वस्य कारणमपि शब्द एव्। एवं तत्रापि परम्परया shbdvttvmev। अत एवावक्तव्यत्वस्याऽशुद्धव्यञ्जनपर्यायत्वं, न तु shuddhvynyjnpryaaytvm| तच्चाग्रे सप्तदशपद्यविवेचने स्फुत्तीभ्विस्स्य्ति। अपि चावक्तव्यपद एव तदर्थवाचकशक्तिविशेषपरिकल्प्यतामते तु तस्यापि अवक्तव्यपदवाच्यत्वाच्छुद्धव्यञ्जनपर्यायत्वमेव । / 10 / / अव. एवं टीकायामुल्लिखितमेव विवरणं पद्ये संरचयन्नाहावक्तव्यत्वहेतुस्तु, न तत्तद्वेति शब्दशः । वदितुं नोचितं तत्र, ज्ञातव्यं नाऽपरं परम् ॥ 11 ॥ टीका - अव्क्त्व्य्त्वे.ति। न ज्ञातुमशक्यात्वादवक्तव्यम्, न वा वदितुमशक्यत्वात्, विकल्पज्ञानेन ज्ञायतेऽपि, अवक्तव्यपदेन चोच्यतेऽपि, परन्तु संव्यवहाराविषयत्वात्, असाङ्केतिकनियतशब्दावाच्यत्वादेवावक्तव्यत्वमिति ध्येय्म्। तदेवाह-न तत्तद्वेति अमुकमिदं अमुकं नेदमिति व्यावहारिकनियतशब्देन वदितुमनुचितमवक्तव्यमिति त्द्र्थ्ः॥11॥ ॥तृतीय्तुर्य्यो_ल्क्स्स्न्न्य्साध्न्म् । / अव. नन्वास्तामाद्यद्वययोस्तृतीयस्य विशेषः, तयोरेकैकस्यावगाहनमत्र च सप्तभङ्गी प्रकाशः । / Page #78 -------------------------------------------------------------------------- ________________ व्यवहारनयनुं मंतव्य छे. आथी, अव्युत्पन्न हंमेशा यथाश्रुतार्थने ज ग्रहण करे, अने व्युत्पन्न तो 'अवक्तव्य' पदने सांभळीने साक्षात् युगपद् उभयने जाणे. परंतु जो साक्षात् ते अर्थ जणातो होय, तो ते अवक्तव्य ज न रह्यो, एम न विचारवुं. ते अर्थ अस्ति, नास्ति, उभय, अनुभय इत्यादि संव्यवहारसिद्ध सांकेतिक शब्दोथी वाच्य नथी. माटे व्यवहारनयथी अवक्तव्य छे. अने सामान्यथी प्रतिपादन हंमेशा व्यवहारनयथी ज थतुं होय छे. कारण के आबालगोपाल व्यवहारनयनां द्रष्टिकोणथी तो अभ्यस्त ज होय छे. I स्थितपक्ष छे. आथी साबित थयुं के व्यवहारमां बे अर्थ युगपत् संलग्न रीते जाणवानां होता नथी अने तेवुं प्रयोजन न होवाथी तेवो शब्द पण होतो नथी. परंतु शब्दमां तेवुं सामर्थ्य ज नथी एवुं न मनाय. जेम व्युत्पन्नने "क्षणिक', नित्य इत्यादि पदोथी वैकल्पिक अर्थनो शाब्दबोध थाय छे, तेम व्युत्पन्नने सप्तभंगीगत "अवक्तव्य' पदथी युगप उभय एवो अर्थनो शाब्दबोध थाय ज छे. परंतु व्यवहारमां अनुपयोगी होवाथी कोईपण व्यावहारिक शब्दनो प्रयोग थतो नथी. माटे अव्युत्पन्नने ते "अवक्तव्य कहेवाय. शंकाः तर्कसिद्ध क्षणिक पर्यायनां ज्ञान माटे जेम "क्षणिक शब्दनो प्रयोग थाय छे, तेम तर्कसिद्ध युगप उभयनां ज्ञान माटे पण "युगप सत्तासत्त्वो" इत्यादि शब्दो ज प्रयुक्त थवां जोईए ने? समाधानः व्यवहारमां उभयनुं समूहालंबनतया ज्ञान करवुं, ए ज युगपद् उभयनुं ज्ञान कर्युं कहेवाय छे. अने उभयनुं समूहालंबनतया ज्ञान तृतीयभंगनो वाच्यार्थ छे. एटले "युगपत् सत्तासत्त्वो" आवो शब्द मूकवाथी तेवुं भान थाय, (जे थवानी शक्यता खूब मोटी che) to तृतीय-चतुर्थ भंगनो पदार्थ सरखो ज थई जवानी आपत्ति छे. आम, ते अर्थ ते शब्दथी पण कही शकातो नथी. अने तदतिरिक्त घट-पट वगेरे शब्दोथी पण कही शकाय नहीं. माटे व्यावहारिक शब्दमात्र अवाच्य बन्यो. सप्तभंगी III 58 रास Page #79 -------------------------------------------------------------------------- ________________ द्व्योर्व्गाह्न्म्। परन्तु तृतीयकात्तुर्यस्य विशेषे किं मानम् ? उभयोरपि उभ्याव्गाह्नादेवेति। अत आह भिन्नवचनपर्याया-त्संविदाकारभिन्नता । . मानं तृतीयकात्तुर्य-भङ्गभेदे जगुर्बुधाः ॥ 12 ॥ टीका - अस्तु तृतीयतुर्ययोर्विषयाऽभेदः, किन्तु पर्यायवैलक्षण्यकृतो विषयताभेदोऽपि म्न्त्व्य्ः। तृतीयभङ्गोक्त : सद्वस्तु नः पर्यायो हि 'अस्तित्वनास्तित्वोभयत्वं' चतुर्थभङ्गकथितपर्यायश्च अवक्तव्यत्वमिति उभयत्राप्युभयस्य ज्ञानेऽपि वैलक्षण्येनैवोभयस्य ज्ञ्यान्मिति। तथा च विषयस्य वैचित्र्यात् ज्ञानाकारभेदोऽपि द्व्योर्भेद्क्ः। तृतीये समूहालम्बनतया एकत्र द्व्य्मितिज्ञ्यानाकारेन्नोभ्य्ज्ञ्यान्म्। चतुर्थे तु अन्योऽन्यसंवलिततया द्र्यात्मकमेकमितिज्ञानाकारेणोभयज्ञानम् । / 12 / / अव. अथाऽवशिष्टा भङ्गा उच्यन्ते* आधद्वितीयतृतीयै-स्साकं तुर्यस्य सङ्ग्रहात् । पञ्चमषष्ठपाश्चात्य-विरचना विजायते । / 13 / / टीका - paashcaaty:-स्प्त्म्ः। पञ्चमो भङ्गः, 'स्यादस्त्येवावक्तव्यमेवेऽति, स च प्रथमचतुर्थमिश्रणरूपो द्विक्स्ण्योगी। षष्ठश्च "स्यान्नास्त्येवावक्तव्यमेव", स द्वितीयचतुर्थमिश्रणात्मको द्विक्स्ण्योगी। सप्तमश्च द्विकसंयोगिना तृतीयेन सार्धं चतुर्थस्य संयोजनात्तथा च पदत्रयसंयोगाज्जातस्त्रिकसंयोगी भङ्गः "स्यादस्त्येव नास्त्येव अवक्तव्यमेवे" ति। . ॥ तृतीयचतुर्थयोः क्रमव्यत्यये निदानम् । / . ननु-भङ्गरचनाक्रममर्यादया प्रथमं तावदसंयोगिन एव यावन्तो भङ्गा भणनीयाः, ततो द्विकसंयोगिनः त्रिकसंयोगिन इत्यादयः krmshH। तदत्रैवं क्रमः स्यात्-स्यादस्त्येव, स्यानास्त्येव, स्यादवक्तव्यमेव, स्यादस्त्येव नास्त्येव, सप्तभङ्गी प्रकाशः IIIII. -- / / IIIIIII Page #80 -------------------------------------------------------------------------- ________________ आम, सप्तभंगीना चतुर्थ भंगथी जणातो एवो अर्थ शुं वक्तव्य छे, के अवक्तव्य छे? आवो प्रश्न थाय, तो तेना जवाबमां हवे आपणे कहीशुं के स्याद् वक्तव्य ज छे, अने स्या अवक्तव्य ज छे. व्युत्पन्ननी अपेक्षाए अवक्तव्य पथी वाच्य छे. अने अव्युत्पन्ननी अपेक्षाए शब्दमात्रथी ज अवाच्य छे. आ रीते, अवक्तव्यपदनो अर्थ-A विशे रचायेलो दीर्घ निबंध प्रसंग अनुप्रसंगथी पूर्ण थयो. | अवक्तव्यत्व पण व्यंजन पर्याय छे . शंकाः "अवक्तव्य' शब्दनो अर्थ, युगप उभय, ए व्यंजन-पर्याय शी रीते मनाय? कारण के तेमां शब्द लागु पडे, तो ज व्यंजन पर्याय कहेवाय अने शब्द लागु पडे, तो तेमां अवाच्यता ज न रही. आम, अवक्तव्यत्व ए व्यंजनपर्याय न मानी शकाय. समाधानः पोलीस आव्यां नहीं, एटले जे चोरी थई, एमां कारण पण पोलीस ज मानवा पडे. आम, पोलीसना न आववाने कारणे थयेली चोरीनुं कारण जेम पोलीस छे, तेम शब्द लागु न पडवाने कारणे आवेली अवाच्यतानुं कारण पण शब्द ज मानवो पडे. आम, ते पर्यायमां पण परंपराए शब्द लागु पडे छे. माटे तेने व्यंजन पर्याय ज मानवो जोईए. परंतु, साक्षात् शब्द लागु न पडवाथी ए अशुद्ध व्यंजनपर्याय थयो. शुद्ध नहीं. आ वात 17मा काव्यनां विवेचनमां स्पष्ट कराशे. अने वळी ते अर्थनुं वाचक "अवक्तव्य पद ज छे, आवुं ज जो मानो, to-to साक्षात् ते व्यंजन-पर्याय बने ज छे. 10नी अव वार्तिकमां लखेली आ वातनुं सर्व संकलन प्रस्तुत काव्यमां करतां कहे छे, अवक्तव्यतातणुं कह्युं, निश्चित शब्दथी जाण; अकथन कारण एक छे, नहीं बीजुं कोई मान 11आआ वार्तिक. कहेवाना के जाणवाना असामर्थ्यने कारणे अवक्तव्यता नथी. विकल्पज्ञानथी जाणी पण शकाय छे, अने "अवक्तव्य" पदथी कही पण शकाय छे. परंतु असांव्यवहारिक होवाथी प्रचलितसांकेतिक एवां नियत शब्दथी अवाच्य सप्तभंगी IIIIIIIIum:-- millllllll. 60 rAsa Page #81 -------------------------------------------------------------------------- ________________ स्यादस्त्येवावक्तव्यमेव, स्यान्नास्त्येवावक्तव्यमेव, स्यादस्त्येव नास्त्येवावक्तव्यमेव चेति। ततः किमर्थमत्र तृतीयचतुर्थयोर्व्यत्ययः कृत इति चेत् ? सत्यम्, भङ्गरचनाक्रममर्यादायामनुस्रियमाणायां स एव क्रमो वाच्यः, क्रमव्यत्ययप्रयोजनं तु शिष्यप्रज्ञापनासौकर्यम् । तथा हि- प्रथमम् 'अस्ति' भङ्गेन सत्त्वभाव उक्त:, तदुत्तरं यदि भावात्मकं तत्कथञ्चिदस्ति, तर्हि किं कथञ्चित्तदभावोऽपि? इति जिज्ञासाऽऽनुकूल्येन तदभावख्यापकं 'नास्ति' इति उक्त्म्। अथ तयोर्द्वयोरपि दैशिकसामानाधिकरण्यविषया जिज्ञासा प्रथमं भवति, तदुत्तरं तयोः समानदेशस्थितयो : कालिकसामानाधिकरण्यद्योतिका जिज्ञासा जायते । दैशिके सामानाधिकरण्ये प्रथमं जिज्ञासिते प्रथमं प्रज्ञापयितव्ये च द्वयोर्द्विकसंयोगी भङ्गो भवति 'स्यादस्त्येव नास्त्येवे ऽति । तेनास्तित्वनास्तित्वयोः दैशिकं सामानाधिक्र्न्न्य्मुच्य्ते। अत उक्तं भवति, न हि कुत्रचिदस्तित्वं, कुत्रचनान्यत्र नास्तित्वं च विद्यते, सामानाधिकरण्येन तत्रैवास्तित्वं नास्तित्वं वर्तेते इदृशार्थख्यापकस्तृतीयो भङ्गः । अथ प्रश्न उदेति, स्यात्समानदेशेनैवास्तित्वनास्तित्वे, परन्तु यथाऽऽम्रे ऽपक्वतापक्वताकालदशायां नीलपीतरूपे, यथा वा घटेऽपक्वतापक्वतादशायां कालरक्तरूपे, सामानाधिकरण्येन । तथाऽत्रापि किं कालभेदेन सामानाधिकरण्येनास्तित्वनास्तित्वे अथवा समानकालेन सामानाधिकरण्येन ते? इत्येतज्जिज्ञासापरिपूर्तये तदा कथ्यते - 'स्यादवक्तव्यमेव', युगपत् - कालाभेदेनद्वयात्मकमेवेति तदर्थः । तन्नाम प्रथमं केवलं दैशिकसामानाधिकरण्यं द्वयोस्तृतीयेन कीर्तितम्, अथ कालिकसामानाधिकरण्यपूर्वकत्वेन दैशिकसामानाधिकरण्यं द्वयोः चतुर्थेन साधितम्, जिज्ञासा प्रथमं शुद्धविषयिका स्यात्, तदनु विशिष्टविषयिकेति । एवं जिज्ञासाऽनुलोमतः प्रज्ञापनाऽऽनुकूल्येन च तृतीय - तुर्य - व्यत्ययः । सम्मत्यादी तु भङ्गरचनाक्रममर्यादामनुसृत्य न तृतीयतुर्यव्यत्ययः समादृत इति ध्येय्म्। तदेवं न शास्त्रकृतां गीतार्थानां विवक्षाभेदेन भिन्नभिन्नोक्तौ व्यामोहः कार्यः, ऐदम्पर्यं गवेषणीयमिति दिक् । - ततः प्रथमद्वितीयतृतीयैस्साकं चतुर्थस्य मिश्रणात् सञ्जाताः पञ्चमषष्ठौ ||||||||---------- सप्तभङ्गी प्रकाश: 61 Page #82 -------------------------------------------------------------------------- ________________ che, तेथी अवक्तव्य छे. एवो अर्थ समजवो. 11. तृतीय चतुर्थ वाक्य भिन्नार्थक छे . अव. शंका प्रथमना बे भंग करतां त्रीजो भांगो हजी अलग मानीए. कारण के प्रथमनां बेमां एक एकनुं ज अवगाहन छे. अने तृतीयमां बन्नेनुं अवगाहन छे. परंतु त्रीजा चोथामां शुं फरक? बन्नेमां बन्नेनुं ज अवगाहन छे. वचन पर्याय विभेदथी, ज्ञानाकारनो भेद; त्रीजा चोथा भंगनुं, भेदक कह्युं विशेष 12 वार्तिक. समाधानः भले बन्नेमां विषय एक ज होय. परंतु, पर्यायनी विलक्षणताने कारणे विषयतानो भेद छे. त्रीजा भंगथी अलग पर्याय जणाय. चोथा भंगथी अलग जणाय. माटे बन्नेनुं ज्ञान थवा छतांय विलक्षणताथी बन्नेनुं ज्ञान थयुं. एटले पर्यायभेद-विषयताभेद-प्रयुक्त विषयभेद, अने तेथी ज्ञानाकारनो भेद. त्रीजा भांगामां समूहालंबनतया एकत्र द्वयम् ए रीते ज्ञान थाय अने चोथा भांगामां अन्योन्य संमिश्रित रीते उभयात्मक एक छे. आ रीते उभयनुं ज्ञान थाय छे. ll12 . अव. हवे शेष भांगा कहे छे प्रथम द्वितीयने तृतीयनो, चोथाथी संयोग; करतां पंचम षष्ठने, सप्तमनो हुए योग 13. वार्तिक. पहेलां, बीजा अने त्रीजा भांगानी साथे चोथा भांगानो संयोग करतां ब्रिकसंयोगी पांचमो-छठ्ठो अने सातमो त्रिकसंयोगी भांगो बने छे. | | त्रीजा-चोथा भांगानाक्रममां फरक केम? | शंकाः भांगानी रचना जे क्रम प्रमाणे करीए छीए, एक्रमने अनुसार तो पहेलां सर्वे असंयोगी भांगा कहेवा जोईए. त्यारबाद संभाव्यमान सर्वे क्रिकसंयोगी, त्यारबाद क्यथी संभाव्यमान सर्वे त्रिकसंयोगी, चतुष्कसंयोगी इत्यादि. आ रचनाना क्रमने अनुसार तो सप्तभंगी आ रीते रचावी जोइएस्याद्स्त्येव्, स्यानास्त्येव, स्यादवक्तव्यमेव, स्यादस्त्येव स्यानास्त्येव, स्यादस्त्येव सप्तभंगी IIIIIIIIII -- IIIIIIIIII. 62 रास Page #83 -------------------------------------------------------------------------- ________________ द्विकसंयोगिनौ सप्तमश्च त्रिकसंयोगीति सक्षेपः । / 13 / / ___अव. न च- यद्यत्र प्रथमचतुर्थयोर्देशिकं सामानाधिकरण्यं पञ्चमभङ्गेनोच्यते तर्खेतयोस्तत्पूर्वककालिकसामानाधिकरण्यनिर्वर्तकोऽन्योऽष्टमोऽपि भङ्गः किं न स्यादिति वाच्यम्, तत्राह अनवस्थारहितत्वे, सत्यन्यूनाधिकत्वतः । परंभङ्गा भवेयुश्चे-त्सप्तैवेति विभाव्यताम् । / 14 / / ॥bhnggspttvsngkhyaaniymnm / / टीका - अनवस्थामुक्तयावद्भङ्गविचारे सप्तैव भङ्गा भवन्ति, न न्यूना नाऽधिकाः। इति सप्तभङ्ग्याविर्भूतिबीजन्तु अन्न्व्स्थित्याव्द्भ्न्ग्ग्विर्च्न्मेव्। तथा च-यदि प्रथम-चतुर्थयोरपि कालिकसामानाधिकरण्येन दैशिकसामानाधिकरण्यख्यापको भङ्गो भवेत्, तदा स 'अवक्तव्य' एव क्थ्नीय्ः। तदा च तेन सह चतुर्थभङ्गरूपावक्तव्यस्यापि कस्यचिदपि भङ्गस्य वा दैशिकं कालिकञ्च सामानाधिकरण्यं विचारणीयम्, कालिके सामानाधिकरण्ये विचारिते च चतुर्थनवीनयोयुगपद्बोधाद-वक्तव्यत्वं समागतम्, ततस्तदर्थकेनावक्तव्यभङ्गेन सह चतुर्थस्य नवीनस्य च दैशिक कालिकसामानाधिकरण्ये विचार्ये इत्यनन्ताऽनवस्थिता भङ्गसन्ततिः । ____अनवस्थाभयादेव च यथा प्रथमद्वितीययोर्दैशिकसामानाधिकरण्येन निर्वृत्तस्तृतीयो भङ्गो विरच्यते, तथा प्रथमतृतीययोर्द्वितीयतृतीययोर्वा दैशिकसामानाधिकरण्येन नित्तो नवीनो न क्ल्प्य्ते। तथा सति प्रथमतृतीयसंयोगजनवीनेन प्रथमस्य दैशिकसामानाधिकरण्यवशानवीनो भङ्गः स्यात्, नवीन-द्वितीययोरपि दैशिकसामानाधिकरण्यनित्तो नवीनः स्यात्, एवमत्राप्यनवस्थाराक्षसी अपूरितोदरा प्रवर्तते । अन्यच्च प्रथमतृतीययोः, द्वितीयतृतीययोर्वा मिश्रणे पौन्रुक्त्य्म्पि। यत: 'स्यादस्त्येव अस्त्येवनास्त्येव चेत्येवं कथने द्विवारमस्तिशब्दस्य प्र्योग्ः। न च ते सप्तभङ्गी प्रकाश: Page #84 -------------------------------------------------------------------------- ________________ स्यादवक्तव्यमेव, स्यानास्त्येव स्यादवक्तव्यमेव, स्यादस्त्येव स्यानास्त्येव चावव्यमेवा पण अहीं तो त्रीजा भागाना स्थाने चोथो भांगो कह्यो छे, ने चोथा भांगाना स्थाने त्रीजो कह्यो छे. आवो क्रमव्यत्यय केम कर्यो? समाधानः क्रमव्यत्यय करवाथी शिष्यने समजाववामां सरळता रहे छे. ते आ रीते - पहेलां "अस्ति' ए भांगा द्वारा सत्त्वनो भाव कह्यो. त्यारबाद, जो कोईक रीते सत्त्वभाव होय, तो शुं कोई रीते तेनो अभाव पण छे? आवी जिज्ञासा थाय, एना जवाबमां "नास्ति' कहीने तेनो अभाव, अभावात्मक सत्त्व बताव्युं. हवे, त्यारबाद सौ प्रथम ते बन्नेनां देशिक सामानाधिकरण्य बाबते जिज्ञासा जागे छे. एना समाधानमां जवाब अपाय छे के चाव चन्नीचेवा आथी जणाय छे के अस्तित्व अने नास्तित्व, भाव अने अभाव ते एक ज वस्तुमां छे. आथी, बन्ने वच्चे सामानाधिकरण्य छे. हवे प्रश्न उठे छे के भले बन्ने एक ज देशमां रह्यां होय. पण जेम केरीमां लीलो रंग अने पीळो रंग ते ज केरीमां कालभेदथी रहे छे. अर्थात् भिन्नकाले समानदेशवृत्तित्व छे. तेम प्रस्तुतमां भावाभावनुं पण शुं कालभेदे समानाधिकरणवृत्तित्व छे, के समानकाले? आ जिज्ञासाने पूर्ण करवा माटे त्यारबाद चाद्दवष्यमेव एवो भांगो रचाय छे. आवुं वाक्य गुरु बोले अने एना द्वारा बन्नेनुं युगप समानकालवृत्तित्व छतुं थाय छे. एटले पहेला मात्र दैशिक सामानाधिकरण्य कहेवायुं. अने पछी कालिक सामानाधिकरण्य पूर्वकनुं देशिक सामानाधिकरण्य कहेवायुं अने जिज्ञासा पण पहेलां शुद्ध विषयनी थाय, पछी विशिष्ट विषयनी थाय. आम, जिज्ञासाने अनुसरीने, प्रज्ञापनानी सरळता माटे भंगनी रचनाना क्रममां फेरफार कर्यो छे. श्री प्रमाणनयतत्तालोकालंकार इत्यादि ग्रंथोमां आ क्रमे सप्तभंगी बतावी छे. त्यारे श्री सम्मतितर्क ईत्यादि ग्रंथोमां भंगरचनानां क्रमनी मर्यादाने अनुसरीने त्रीजा-चोथामां फेरफार नथी कर्यो. आम, गीतार्थ शास्त्रकारोना विवक्षाभेदथी भिन्न भिन्न प्रतिपादनोमां व्यामोहनकरवो. तात्पर्यनी गवेषणा करवी. ईति दिफ 13. अव. शंकाः जो पांचमा भांगाथी प्रथम अने चतुर्थनुं देशिक सप्तभंगी 64 रास Page #85 -------------------------------------------------------------------------- ________________ द्वे अप्यस्तिशब्दे भिन्नार्थ्के। स्वपर्यायैरेवापादितयोरस्तित्वयोर्मध्ये भेदाभाव एव्। ततः पुन्रुक्त्ता। सत्यां च कथञ्चिद् भिन्नतायां तयोभिन्नसप्तभङ्गी स्यादिति दिक्। ॥ प्रथमचतुर्थयो: पुनरुक्तताशङ्काव्युदासः । / न च चतुर्थभङ्गस्यापि अस्तित्वनास्तित्वोभयात्मकत्वात्, तेन सहापि प्रथमादीनां मिश्रणं न स्यात्, पौनरुक्त्यापत्तेरिति वाच्य्म्। अज्ञातसमयानामिदं व्च्न्म्। प्रथमे सत्त्वस्यैवास्तित्वत्वेनाऽस्तित्वस्वरूपज्ञानम्, द्वितीये नास्तित्वत्वेन नास्तित्वस्वरूपज्ञानम्, तृतीयेऽस्तित्वत्वनास्तित्वत्वाभ्यां द्वयोरप्यस्तित्वनास्तित्वयोः ज्ञानम्, चतुर्थे तु अस्तित्वनास्तित्वोभयालिङ्गितस्यैकस्यैव विलक्षणस्वरूपस्य सत्त्वस्य ज्ञ्यान्म्। अत एव तत्स्वरूपं न अस्तित्वमिति कथ्यते न नास्तित्व्मिति। अत एव नैतत्स्वरूपमुख्यतायां वस्तुन्यस्तिशब्दः प्रयुज्यते नापि नास्तिशब्दः, एकात्मकत्वाच्च नोभयशब्द इत्यवक्तव्यमेव तद्वस्तु, अवक्तव्यत्वमेव च त्त्स्व्रूप्म्। इत्यतः स्यादस्तित्वाऽस्तित्वनास्तित्वयोः संमिश्रणे पुनरुक्तिर्भवति, न तु स्यादस्तित्वावक्तव्यत्वयोर्मिश्रणे इत्येवं सूक्ष्मधियाऽभ्यूह्यम् । एतेन च विधिमुख्यतया सत्त्वे जिज्ञासिते तस्य च विधिमुख्यतयोत्तरे दीयमाने यथा- "स्यादस्त्येवेऽऽति भङ्गो रच्यते, तथा तस्यैव विधिमुख्यतया सत्त्वस्य निषेधमुख्यतयोत्तरे दीयमाने "स्यान नास्त्येवेति भङ्गोऽपि रच्यताम्? घटास्तित्वं यथा घटोऽस्ति', 'न घटो नास्ती' ति च द्वाभ्यामपि वाक्याभ्यामुच्यते, तथाऽत्राऽपि सैव गतिरिति, न चेष्टापत्तिः, भङ्गाधिक्यात्, भङ्गसप्तत्वव्युदासप्रसङ्गादितीत्याद्यपि nirstm। तत्पदार्थप्रतिपादकयावद्वाक्यसमाहार एव सप्तभङ्गीति न ल्क्स्स्न्न्म्स्माक्म्। तथा सति सर्वेऽपि भङ्गा विधिमुख्यतया निषेधमुख्यतया चोच्यतां नाम, एवं च चतुर्दशभङ्गी रच्यतां देवानुप्रियेण सूक्स्स्म्ग्वेस्स्केन्न्। परन्त्वनवस्थारहितभङ्गविरचनमर्यादायां स्थित्वा विचारे क्रियमाणे सप्तैव भङ्गा आविर्भवन्ति, न न्यूना वा नाऽधिका वेति स्थित्म्। भङ्गविरचना च न निषेधमुख्यतया क्रियते, किन्तु विधिमुख्यतयैव क्रियते इति दिक्। सप्तभङ्गी प्रकाश: Page #86 -------------------------------------------------------------------------- ________________ सामानाधिकरण्य जणातुं होय, तो ते बन्नेनां (ते बन्नेथी जणातां पदार्थोनांसत्त्व अने अवक्तव्यत्वनां) कालिक सामानाधिकरण्य पूर्वक देशिक सामानाधिकरण्यने जणावनारो नवो आठमो पण भांगो होवो ज जोईए? अनवस्था विरहितपणे, भगवचन मरजादा; भागा सात ज संपजे, नवि UNAM नवि ज्यादा 14 | | भांगा सात ज होय, ए नियम छे. वार्तिक. समाधानः त्रण पदोथी अनवस्था रहित भांगा बनावो, तो वधुमां वधु सात ज थाय. एटले सप्तभंगीनुं बीज "अनवस्था मुक्त भंगरचना मर्यादापूर्वक संभाव्यमान याव-सर्व-भांगानी रचना" ए छे. हवे, जो प्रथम-चतुर्थना पदार्थोमां कालिक सामानाधिकरण्यथी दैशिक सामानाधिकरण्य कहेनारो भांगो होय, तो ए पण चावजीव्य पर्व" ए कहेवो जोईए. अने हवे, तेनी साथे चतुर्थ भंग रूप अवक्तव्यने अथवा कोईपण भंगने (ते बन्नेना पदार्थने) देशिक अने कालिक सामानाधिकरण्य द्वारा कहेवा रह्यां. एमांय ज्यारे ते बन्नेने कालिक सामानाधिकरण्यथी कहो, त्यारे अवक्तव्यत्व आववाथी वळी पाछो नवो ऽचावत्र पर्व भांगो रचाय. आ नवीन भांगानी साथे वळी पाछां badhAM'ya भांगाने देशिक-कालिक सामानाधिकरण्यथी कहेवां रह्यां. आ रीते अंतविहीन अनवस्था चाले. अनवस्थानां भयथी ज जेम प्रथम-द्वितीयना देशिक सामानाधिकरण्यथी बनेलो त्रीजो भंग कहेवाय छे, तेम प्रथम अने तृतीयना अथवा द्वितीय अने तृतीयनादेशिक सामानाधिकरण्यथी रचायेलो नवो भंग नथी कहेवातो. अन्यथा, प्रथम तृतीय के द्वितीय तृतीयनां मिश्रणथी थयेला नवा भांगानी साथे प्रथम वगेरेना देशिक सामानाधिकरण्यथी नवो भंग रचाय. पछी नवीननी साथे प्रथमादिना देशिक सामानाधिकरण्यथी वळी पाछो नवो भंग रचाय. आम, अहीं पण निरंतर अनवस्था प्रवर्या करे. वळी, प्रथम-तृतीय के द्वितीय-तृतीयना मिश्रणथी पुनरुक्तिदोष पण छे. जेम के, 1ला-3जाना मिश्रणथी चार्क्सव चार्क्सव यात्रान्चेव' आवो । सप्तभंगी IIIIIIIII --"IlllllllIII rAsa Page #87 -------------------------------------------------------------------------- ________________ इत्थं च सप्तैव भङ्गा इत्यत्रापि नैकान्त्ता। तथाहि यदि विषयवैलक्षण्ये सत्येव भङ्गभेद उच्येत, तदा स्यातामाद्यौ द्वावेव्। तयोर्जायमानबोधयोविषययोस्सर्वथा भिन्नत्वात्, प्रथमात्सत्त्वविषयको बोधो जायते, द्वितीयात्तु सत्त्वाभावविषयकः, सत्त्वापादकस्वपर्यायवद्घटादिर्भावस्वरूपेण सत्त्ववदिति प्रथमवाक्यजज्ञानविषयः सत्त्वानापादकपरपर्यायवद्घटादिश्चाऽभावस्वरूपेण सत्त्ववदिति द्वितीय्वाक्य्ज्ज्ञ्यान्विस्स्य्ः। इति तयोरेकान्तत एव भिन्न्त्व्म्। तृतीयादीनां तु भङ्गानां तज्जन्यज्ञाने विषयानां भेदाभावादेव न भिन्नत्वम्, प्रथमद्वितीयभङ्गेन ज्ञातावेव भावाऽभावा इतरैर्भङ्गैरन्यान्यरीत्या ज्ञायेते, इति विषयभेदाभाव एव्। अत एव भगवतीसूत्रादावागमे ऽरयणप्पभापुढवी किं सासया असासया?' इति प्रश्ने कृते प्रत्युत्तररूपेण "गोयमा! सिय सासया सिय असास्या|" इति द्वावेव मौलभङ्गावुक्तौ, न तु सप्तभङ्गी प्र्तिपादिता। ताभ्यामेव पूर्णबोधस्य जाय्मान्त्वात्। भावाभावात्म्क्त्वाद्व्स्तुन्ः। एवं विषयभेदोऽस्तु न वा यावन्त एव भङ्गा वाच्या इति कथने तु पूर्वोक्तरीत्याऽनवस्थासहिततद्रहिता वाऽनन्ता एव भङ्गा आपोर्न्। इति ततोऽपि सप्तभङ्गीत्वाभाव एव्। ___परन्तु यदा अननवस्थितभङ्गरचनामर्यादया विरच्यन्ते, तदा सप्तानामेव भङ्गानामाविर्भूतिरिति तथैव तदैव सप्तभङ्गीत्वनियम इति "सप्त एव भङ्गा?" इत्यत्रापि अहो विजयते स्याद्वादः, 'कथञ्चित्सप्तैव भङ्गाः, कथञ्चिन्न सप्तैवेति एतच्चास्मदनुप्रेक्षासारः, तत्त्वं बहुश्रुता विदन्ति । / 14 / / अव. सप्तसु नयेषु कुत्र नये कस्य भङ्गस्यावतार इति किञ्चित्सम्मतितर्कादिग्रन्थानुसारेण समालोक्यते-. अर्थग्राहिनयैरत्र, विचारे त्वाद्य्क्ल्प्ना। सङ्ग्रहेण द्वितीयस्य, व्यवहारेण कीर्तिता ॥ 15 ॥ सप्तभङ्गी प्रकारा: IIIII. -- IIIIIIIIII 67 Page #88 -------------------------------------------------------------------------- ________________ भांगो रचायो. आमां बे वार "अति पद वपरायुं. पण ते बन्ने पदनां अर्थ भिन्न-भिन्न नथी ज. स्वपर्यायथी ज अस्तित्व आवे छे. एमां भेद नथी. आथी पुनरुक्ति दोष आवे. अने वळी बन्ने वच्चे कथंचित् भिन्नता मानो तो बन्ने भिन्न भिन्न पर्यायो पर भिन्न भिन्न सप्तभंगी थाय. ईति दिक प्रथम-चतुर्थनां मिश्रणमां पुनरुक्ति नथी ! शंकाः जो तृतीय भंग ए अस्ति-नास्ति उभयरूप होवाथी तेनी साथे प्रथमादिना मिश्रणथी punarukti Ave che. to चतुर्थभंग पण तदुभायात्मक होवाथी तेनी साथे प्रथमदिना मिश्रणरूप पांचमा वगेरे भंगो पण न बने. कारण के एवुं करवाथी पण पुनरुक्ति दोष आवशे? समाधानः जेओ शास्त्रने जाणता नथी, तेओ ज आवुं कहे. प्रथम भांगाथी भावात्मकत्वेन अतिवस्तु जाणी, बीजा भांगाथी अभावात्मक्तया जाणी. त्रीजा भांगाथी भावस्वरूप अने अभावस्वरूपने भावत्वेन अने अभावत्वेन क्रमथी जाण्यां अने चोथा भांगाथी तो भावत्वेन भाव अने अभावत्वेन अभाव बन्नेथी एकीसाथे युक्त "अस्ति' वस्तुनुं ज्ञान थाय che. arthAt be स्वरूपोनुं नहीं पण ते बन्नेथी युक्त-संमिश्रित-कथंचित् बन्नेथी भिन्न एवां एक ज स्वरूपनुं ज्ञान थाय छे. अर्थात् जेम त्रीजा भांगाथी बे स्वरूपोनुं भान थाय छे. तेवुं अहीं नथी. अहीं तो उभयात्मक एक ज स्वरूपनुं भान थाय छे. अने ते स्वरूपमय वस्तुने विशे अस्तिके नास्ति के बीजो कोई व्यावहारिक एक शब्द लागु पडतो नथी, माटे ते वस्तु अवक्तव्य कहेवाय ने ते स्वरूप अवक्तव्यत्व कहेवाय छे. आथी, "स्या अस्ति, स्या अस्ति, नास्ति" आवुं कहेता पुनरुक्ति छे. पण, "स्या अस्ति, स्या अवक्तव्य आवुं कहेतां पुनरुक्ति जराय नथी. आम, अनवस्थारहितपणे अंगरचनानी मर्यादा मुजबान्यूनाविकपणे सात ज भांगा थाय. आ नियममां प्रथम विशेषणनी सार्थकता जोई, हवे बीजा विशेषणनी अनिवार्यता विचाराय छे. शंकाः सत्त्वनी-विधि मुख्यताए जिज्ञासा थाय अने विधि मुख्यताए सप्तभंगी रास Page #89 -------------------------------------------------------------------------- ________________ तृतीयस्य द्वयोरेव, तयोः सम्मिलने पुन्ः। चतुर्थस्य सूत्रेणा-'न्येषां मिश्रात्तु सम्मतौ ॥ 16 / / युग्म्म्॥ ॥स्म्म्तित्र्कोक्त्ः सप्तभङ्ग्यां सप्तनयसमवतारः । / टीका - सप्तसु नयेषु द्वौ मौलौ विभागौ, आद्याश्चत्वारोऽपि अर्थग्राहिनया: अन्त्यास्त्रयो व्यञ्जनग्राहिनयाश्च इति। अर्थग्राहिणो नया अर्थपर्याया उच्यन्ते, व्यञ्जनग्राहिणश्च व्यञ्जनपर्याया गद्यन्ते इति। तेषां यथाक्रममर्थपर्यायव्यञ्जनपर्यायविषयकत्वात्, विषयविषयिणोरभेदोपचारात्तेषामपि अर्थ्प्र्याय्-vynyjnpryaayshbdvaacytvmiti| अत्र प्रथमं तावदर्थग्राहिनयेषु विचारः क्रिय्ते। तत्र नैगमो यः सामान्यग्राही स सङ्ग्रहेऽन्तर्भूतः विशेषग्राही च व्य्व्हारेऽन्त्र्भावित्ः। इत्यतस्त्रिषु नयेषु व्यवहारसङ्ग्रहर्जुसूत्रेषु को नयः कं भङ्गं रचयति, इत्यत्रोक्तं सम्मतौ 'स्यादस्त्येवेऽति प्रथमं भङ्ग सङ्ग्रहो रचयति, द्वितीयं व्यवहारः, स्यादवक्तव्यमेवेति च्र्जुसूत्र्ः। सङ्ग्रहव्यवहारमिश्रणे तृतीयस्य; सङ्ग्रहर्जुसूत्रव्यवहारर्जुसूत्र-सङ्ग्रहव्यवहारर्जुसूत्रसम्मिश्रणे सति च पञ्चम-षष्ठ-सप्तमानां कल्पनेति गाथाद्व्य्स्क्स्सेप्ः॥ ॥ अत्र महोपाध्यायानां समीक्षा । / अथ - स्यादवक्तव्य एवेति भङ्गः किमिति ऋजुसूत्रेणोच्येत? युगपत्सत्त्वासत्त्वाभ्यामादिष्टं वस्तु हि सङ्ग्रहव्यवहारावप्यवक्तव्यमेव ब्रूतः, सङ्ग्रहव्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेत् ? ऋजुसूत्रोऽपि कथं तथादेष्टुं प्रगल्भताम्, मध्यमक्षणरूपाया: सत्तायास्तेनाप्यभ्युपगमात्? सङ्ग्रहाभिमतयावद्व्यक्त्यनुवृत्तसामान्यानभ्युपगमादृजुसूत्रेणावक्तव्यत्वभङ्ग उत्थाप्यते इति चेत्? सोऽयं प्रत्येकावक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोऽपि समर्थः, ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युपगन्त्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेद्? - इति सुदीर्घः पूर्वपक्षो नयोपदेशे र्चित्ः। तस्य चायं प्रत्युत्तर: प्रदत्तः सप्तभङ्गी प्रकाश: Page #90 -------------------------------------------------------------------------- ________________ प्रतिपादन थाय. तो जेम 'स्वास्येव' आ भांगो रचाय छे. तेम तेनुं निषेध मुख्यतया प्रतिपादन थाय, त्यारे 'स्यान्न नास्येव' आवो भांगो पण रचावो जोइए. घटनी हाजरी बे रीते दर्शावी शकाय. 'घट छे' एम विधि मुख्यताए, अने 'घट नथी एवुं नथी' आम निषेध मुख्यताए तेम अहीं पण थाय. आ तमने इष्टापत्तिरूप पण न कही शकाय, अन्यथा भंगनी संख्या वधी जाय. समाधान H अमे एम नथी कह्युं के ते पदार्थना प्रतिपादक संभवित सर्व वाक्योनां समूहने सप्तभंगी कहेवाय. एम होते छते सर्व पदार्थोने विधि अने निषेधनी मुख्यताए प्रतिपादन करीने सूक्ष्म गवेषक ते मित्र द्वारा सप्तभंगीनी जग्याए चतुर्दशभंगी ज रचाओ क्यां वांधो छे! पण अमे कह्युं छे के अनवस्था न आवे ए रीते अने भंगनी रचनानी मर्यादानुं अनुसरण करवा पूर्वक थतां वाक्यो, जे सात ज होय छे, तेना समूहने सप्तभंगी कहेवाय. अने भंग रचना क्यारेय निषेधनी मुख्यताए नथी थती. पण हंमेशा विधिनी मुख्यताए ज थाय छे. इति दिक्. आथी, भांगा सात ज छे. अहीं पण अनेकान्त छे. स्यात् सात ज छे. स्यात् सात नथी ज. तथा हि-विषयनी विलक्षणता होय तो ज भांगा अलग थाय. आवो नियम करो, तो प्रथमनां बे ज भांगा थाय. कारण के एनाथी वाच्य अर्थ एकदम भिन्न छे. त्रीजा वगेरे भंग द्वारा कांइ साव ज भिन्न अर्थ जणातो नथी. प्रथम-द्वितीयथी जाणेला सत्त्तासत्त्वने ज भिन्न भिन्न रीते जाणवाना होय छे. आथी ज श्रीमद् भगवती सूत्रमां पण 'यळव्वमापुढवी हिं सालया अलासया?' आवो प्रश्न श्रीगौतमस्वामीजीमुखे दर्शावी, भगवान महावीरनो उत्तर दर्शाव्यो छे. 'स्यात् शाश्वत ज छे. स्यात् अशाश्वत ja che.' A rIte, mULa be ja भांगा कह्या छे. पण सप्तभंगी नथी बतावी-कही. कारणके पूर्ण bodha to te be भांगाथी पण थै शके छे. माटे सप्तभंगी ज कहेवी जरूरी न बने. आम, विषयभेद होय के न होय, संभवित सर्व भांगा कहेवा. आवो सिद्धांत लो, तो अनवस्था सहित के अनवस्था रहित एवां अनंता भांगा बने. सप्तभंगी |||||||| रास 70 Page #91 -------------------------------------------------------------------------- ________________ - अत्रेदमाभाति-सङ्ग्रहव्यवहारौ युगपन्नोभयथाऽऽदेष्टुं प्रगल्भेते, स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात्, ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तिर्यगूर्ध्वताधारांशान्यतररूपं सामान्यमन्यापोहरूपो विशेषश्चेति द्वावपि संवृतावेवेति तदपेक्षया tdubhythaa''haarytdaadeshsmbhvaadvktvytvbhnggotthaapnmnaabaadhm| - ||म्होपाध्याय्व्च्सां तात्पर्यगवेषणा । / अत्रेदं विचार्यते, यथा सङ्ग्रहो व्यवहाराभिमतं सत्त्वं न मन्यते, किन्तु न सर्वथैव सत्त्वं न म्न्य्ते। तथैवर्जुसूत्रोऽपि स्यात्सङ्ग्रहव्यवहाराभिमतं सत्त्वं न मन्येत, क्षणिक सत्त्वं तु मन्यत एवेति, कथं तस्य सत्त्वेऽसहमति:? अन्यच्च न सामान्यविशेषाभ्यां युगपदर्पिताभ्यां चतुर्थभङ्गनिष्पत्तिः, किन्तु सत्त्वासत्त्वाभ्यां युग्प्द्र्पिताभ्यामेव्। तथाऽभ्युपगमेऽपि च तिर्यगूर्ध्वताधारांशान्यतररूपस्य सामान्यस्यर्जुसूत्रेणासम्मतत्वेऽपि सन्ततिरूपस्य तु सामान्यस्य सम्मतत्वात्, अन्यापोहरूपविशेषस्यासम्मतेरपि च विशिष्टक्षणरूपस्य विशेषस्य सम्मतत्वादेव न सर्वथैव सामान्यविशेषौ तस्यापि मते स्ण्वृतौ-क्ल्पितावेवेति। अपि च स्वानभिमतांशेऽनिष्टसाधनत्वप्रतिसन्धानाच्वेत्सङ्ग्रहव्यवहाराभ्यामेकैकदेशीयमाहार्यं ज्ञानं न भवेत्, तदर्जुसूत्रस्य तूभयत्रापि सामान्ये विशेषे च स्वानभिप्रेतत्वात्सुतरामनिष्टसाधनत्वज्ञानादुभयाहार्यज्ञानं कथं जायेतर्जुसूत्रेण? यदि च आहार्यज्ञाने करणीये नानिष्टसाधनत्वप्रतिसन्धानं बाधकम्, तदा यथर्जुसूत्रेण तथा सङ्ग्रहव्यवहाराभ्यामप्यस्तु च्तुर्थ्भ्न्ग्ग्निस्स्प्त्तिः। अन्यच्च अत्र किमिति सङ्ग्रह एव प्रथमं भङ्गं कल्पयति न तु व्यवहारः? स्यादस्त्येवेतिभङ्गजन्यबोधस्यास्तित्वस्य तु व्यवहारेणापि स्म्म्त्त्वात्। इति बढ्य: संशितयो मनो बाध्न्ते। ___ अत्रास्माकमिदमाभाति यदुत-नाऽत्र सम्मतौ "केन नयेन को भङ्गो रच्यते" इति प्रनितम्, किन्तु "कस्मिन् भने कस्य नयस्य svArasya"miti हि विचारित्म्। अयं भाव: सप्तभङ्गी प्रकाश: Page #92 -------------------------------------------------------------------------- ________________ माटे ए रीते पण सप्तभंगी न बने. परंतु, अनवस्थारहितपणे भंगरचना मर्यादा पूर्वक जो रचाय, तो नहीं ओछा, नहीं अधिका, सात ज भांगा बने ए नियम छे. माटे ए रीते ज सप्तभंगी छे. आम, 'शुं सात ज भांगा छे?'' आ प्रश्नना जवाबमां पण स्याद्वाद छे, 'स्यात् सात ज छे.' 'स्यात् सात नथी ज.' आ अमारी अनुप्रेक्षा छे. तत्त्व तो बहुश्रुतो ज जाणे. / / 14 / / अव. सात नयोने विशे कयो भांगो कया नयथी रचायो che. e sammatitarka vagere ग्रंथनां माध्यमे जोइए. अर्थग्राहीनये प्रथम, भंग रचे संग्रह; द्वितीय भंग व्यवहारथी, तृतीय उभय मिश्रण । / 15 / / चोथो ऋजुसूत्र ज रचे, शेष भंग निपजे; ए सहुनां संयोगथी, सम्मति एम वदे । / 16 / / ॥ सम्मतितर्कमां कथित सप्तभंगीमां सात नयनो समवतार । वार्तिक. सात नयोमां जेम द्रव्यार्थिक नय अने पर्यायार्थिक नय आवां बे विभाग छे. तेम अन्य रीते अर्थग्राही नय अने व्यंजनग्राही नय आवां पण बे मूळ विभाग करी शकाय छे. एवुं करतां शरूआतनां चार नयो ए अर्थपर्याय छे, अने पाछळना त्रण ए व्यंजनपर्याय छे. एवुं सम्मतिमां कह्युं छे. अर्थात् प्रथमनां चार अर्थपर्यायग्राही होवाथी एने ज अर्थपर्याय कहेवाय. अने पछीनां त्रण व्यंजनपर्यायग्राही होवाथी व्यंजनपर्याय कह्यां. आमां विषय अने विषयीनो अभेद थयो छे. एटले अर्थग्राही अर्थपर्यायविषयक नयो अर्थपर्याय, अने व्यंजनग्राही-व्यंजनपर्यायविषयक-नयो व्यंजनपर्याय. एमां प्रथम अर्थनयोथी विचारणा कराय छे. तेमां नैगमनय जे सामान्यांशग्राही, ते संग्रहमां अने विशेषांशग्राही ते व्यवहारमां अंतर्भाव पामे छे, तेथी त्रण अर्थनयो थयां. तेमांथी प्रथम भांगो संग्रह रचे, बीजो व्यवहार, त्रीजो ऋजुसूत्र, चोथो संग्रह-व्यवहार, पांचमो संग्रह-ऋजुसूत्र, छठ्ठो व्यवहारऋजुसूत्र, सातमो संग्रह-व्यवहार-ऋजुसूत्र रचे छे. सप्तभंगी रास 72 Page #93 -------------------------------------------------------------------------- ________________ सर्वैरेव नयैः सर्वेऽपि भङ्गाः सुतरां रचयिष्यन्ते, न हि " स्यादस्त्येवे" ति कथनं केवलं सङ्ग्रह एव गदिष्यति, सर्वेऽपि कथयिष्यन्ति, सर्वेषामपि स्वसम्प्रदायानुकूल्येन सत्त्वस्याभिमतत्वात्, अर्थनया अर्थप्राधान्येन व्यञ्जनगौणतया च सत्त्वं मन्यन्ते, व्यञ्जननया व्यञ्जनप्राधान्येनार्थगौणतया च सत्त्वं मन्येयुः, सङ्ग्रहो जगद्व्यापिनं सामान्यं, व्यवहारोऽन्यापोहरूपं विशेषं, ऋजुसूत्रश्च क्षणिकं, सत्त्वं तु सर्वेऽपि मन्यन्ते एव । परन्तु रचितेषु भङ्गेषु मध्ये कस्य नयस्य कुत्र स्वारस्यमित्येव विचारितं सम्मतौ समर्थतार्किकेण । समयपरिभाषया सा विचारणा समवतार उच्यते, सप्तभङ्ग्यां नयानां समवतारः कृतः । अतः केन नयेन रचित: स भड्ग इति न वाच्यमत्र, किन्तु कस्मिन्भगे कस्य नयस्य स्वारस्यमिति व्क्त्व्य्म्। इति सूक्ष्मो भेद ऊह्यः । तत्र सङ्ग्रहनयः सत्त्वमात्रग्राहीति स सर्वमपि वस्तुस्तोमं भावांशप्राधान्येन 'सत्' इत्येव वक्ति, इति प्रथमे भङ्गे सङ्ग्रहस्यैव स्वारस्यं भावांशप्राधान्येन तस्य निर्मितत्वात्, भावश्च सङ्ग्रहस्याकूतम् । व्यवहारनयस्य सङ्ग्रहविरोधित्वात्, स सर्वदा तन्मतस्य विरोधमेव कुरुते, सङ्ग्रहो सत् इति वदेत् तदा व्यवहार आह न सत्, अपितु वृक्ष इति, सङ्ग्रहो वृक्ष इति वदेत् तदा व्यवहार आह न वृक्ष:, किन्तु नीम्ब इति। एवं यद्यत्सङ्ग्रहो मनुते तत्तस्य विरोधमेव करोति व्यवहार इति सङ्ग्रहो वदेत् सत्त्वम् व्यवहारो वदति तदाऽसत्त्वमेव । अन्यच्चान्यापोहग्राहिणः व्यवहारस्य अभावे असत्त्वे अधिकं स्वारस्यमिति द्वितीयो भङ्गः व्यवहारस्य प्रभुत्वे वर्तते अभावांशप्राधान्येन तस्य निर्मितत्वात्, अभावश्च व्य्व्हार्स्याकूत्म्। तृतीयश्च भङ्गो न ऋजुसूत्रेण रच्यते इति वाच्यम्, परन्तु सप्तभङ्गेषु तृतीये भगे ऋजुसूत्रस्याधिकं निर्भर इति व्क्त्व्य्म्। यतो नर्जुसूत्राभिमतं वस्त्वपि स्ण्व्य्व्हार्य्म्। न च तन्मतस्य वस्तुनश्शब्देन एकेनापि वाच्यत्वमपि, संव्यवहाराभावादेव, संव्यवहारार्थकशब्दप्रयोगाभावादेवेति यावत् । न हि वर्तमान: क्षणिकपर्याय: कथयितुं पार्यतेऽपि शब्दपरिपाट्या असङ्ख्येयसामयिकत्वात्, तावता कालेनर्जु , सप्तभङ्गी प्रकाश: |||---॥ 73 . Page #94 -------------------------------------------------------------------------- ________________ ते अहीं महोपाध्यायजीनी समीक्षा । . प्रस्तुत विषयमां नयोपदेशना शंका-समाधान जाणवा जेवा छे. तथाति शंकाः "स्या अवक्तव्य एव' आ भांगो ऋजुसूत्र रचे छे. पण युगपत् सत्तासत्त्वतो संग्रहनयथी के व्यवहारनयथी पण avaktavya ja che. to jusUtra ja kema ene race? vaLI, संग्रह अने व्यवहार युगपत् सत्तासत्त्वनो आदेश ज न करी शके, कारण के तेओ सत्त्व अथवा असत्त्व बन्नेमांथी एकने ज स्वीकारे छे. आवुं जो तमे कहो, तो ऋजुसूत्र पण युगपत् सत्तासत्त्वने न बतावे. कारणके क्षणिक सत्त्व ए एने मान्य छे. युगपत् सत्तासत्त्व नहीं. संग्रह जेवुं (सामान्य) सत्त्व स्वीकारे छे, तेवुं ऋजुसूत्र नथी स्वीकारतो माटे ते सत्त्व नथी स्वीकारतो आवुं कहो, तो संग्रहने अभिमत सत्त्वने न स्वीकारतो जुसूत्र जेम अवक्तव्य भांगो रचे, तेम ऋजुसूत्रने अभिमत सत्त्व न स्वीकारवाथी संग्रह पण अवक्तव्य भांगो कही ज शके. समाधानः अहीं एम लागे छे के, संग्रह अने व्यवहार एकी साथे बन्नेनो आदेश न करी शके. कारण के सामान्य अंश ग्राही संग्रहने विशेष अंशमां अने व्यवहारने सामान्य अंशमां अभिप्रेतता नथी माटे एमने ए खोटुं लागे. ज्यारे ऋजुसूत्रने मते तो सामान्य अने विशेष ए बन्ने संवृतःकाल्पनिक छे. एने अभिप्रेत पदार्थ न तो सामान्य रूप che, ke na to विशेष रूप छे. माटे तेना मते ते बन्नेनो आहार्य आदेश थई शके छे. अर्थात् आहार्यज्ञान थई शके छे. माटे त्रीजो भांगो ऋजुसूत्र ja race che. | | महोपाध्यायजीनां वचनोनी तात्पर्यगवेषणा छे. जो के, पूर्वोक्त प्रतिपादन पछी पण आटली शंकाओ उभी ज रहे छे. शंका-1H जेम संग्रह ए व्यवहारनुं सत्त्व नथी मानतो. पण सर्वथा ज सत्त्व नथी मानतो एवुं नथी. तेम ऋजुसूत्र पण भले संग्रह-व्यवहाराभिमत सत्त्वने न मानतो होय. पण क्षणिक रूप sattvane to mAne ja che. to pachI zA mATe ऋजुसूत्र सत्त्व नथी मानतो आवुं कही शकाय? अने जो ते सत्त्व मानतो ज होय तो प्रथम भांगो संग्रहनी जेम ऋजुसूत्रथी केम न बने? सप्तभंगी ॥In--villlllll 74 rAsa Page #95 -------------------------------------------------------------------------- ________________ सूत्रमतवस्तु नोऽसङ्ख्यशो विन्स्स्त्त्त्वाच्च्। भूतस्य चर्जुसूत्रेण शशशृङ्गवदसम्मतत्वादिति भवत्यजुसूत्रस्य अवक्तव्ये चतुर्थे प्र्भुत्व्मिति। इत्यस्मत्समीक्षासक्षेप: महोपाध्यायवचसामपेक्षा ज्ञातुं न वयं प्रभवामः, अधिकं तु बहुश्रुता विद्न्ति। इदं तु बोध्यम्, यत्तर्कपश्चाननसम्मतिसमर्थव्याख्याकारश्रीमदभयदेवसूरीणां अतीवप्रियाणां महोपाध्याययशोविजयवाचकपुङ्गवानां वा प्रतिभापादाग्रनखाग्रप्रमिता अपि न स्मः । परन्तु यथा महोपाध्याया अपि स्वपूर्वपुरुषमलयगिरिपूज्यादीनां पूज्यानां प्रतिपादनं पूजयित्वाऽपि ततो भिन्नमेवाधिकोपपन्नं च व्याख्यानमारचयन्ति गुरुतत्त्वविनिश्चयादौ,अन्ते च 'अधिकं तु बहुश्रुता vidantI'tyuktvA विरमन्ति, तदस्माभिरपि स एव पन्थाः स्मादृत्ः। इति संविग्नैर्विद्भिर्न कोपो विधेय्ः। तेषां रोषस्य दुराय्त्याव्ह्त्वादिति। एवमपि भवेद् यत्कुत्रचिद् ग्रन्थान्तरे पूज्यैरेवमुल्लिखितमपि स्यात्, शक्या अन्या अपि सम्भावना ऊह्याः । / 15-16 / / अव. अथ व्यञ्जननयानां सप्तभङ्गीसमवतारमाहव्यञ्जनग्राहिणां त्वत्र, मध्ये भङ्गेषु स्प्त्सु। सविकल्पनिर्विकल्पौ, द्वावेवोदाहृतौ विधी ॥ 17 ॥ टीका - "एवं सत्तविअप्पो वयणपहो होइ अत्थ्प्ज्जाए। वंजणपज्जाए पुण सविअप्पो निम्विअप्पो अ । -सम्मतिप्रथमकाण्डे, गाथा-41 ___ इति गाथायाः पूर्वार्द्धं पूर्वस्मिन्श्लोकद्वये सविस्तरं विवृत्म्। अत्र 'अर्थपर्याये सप्तविकल्पः' इत्यत्र 'arthaparyAya'zabdasya वाच्यार्थः 'अर्थपर्यायग्राही नयः' न मन्तव्यः, तथा सति आद्यत्रयाणां पर्यायाग्राहित्वादसङ्ग्रहो भ्वेत्। किन्तु व्यञ्जनाऽर्थात्मकसमग्रवस्तुनोऽर्थरूपांशग्राहिणो नया अर्थपर्यायाः, शब्दनयाश्च व्यञ्जनपर्याया इत्य्र्थ्ः। वस्त्वंश एव पर्याय इति व्याख्यायां तु आद्यत्रयाणां अर्थरूपांशग्राहित्वमिति अर्थपर्यायग्राहित्वमेव, अन्त्यानां च व्यञ्जनपर्यायग्राहित्वमेव, ततोऽर्थपर्यायग्राहिणो । सप्तभङ्गी IIIIIIIIIIIII.--..||TIIIIIIII 75 प्रकाश: Page #96 -------------------------------------------------------------------------- ________________ शंका-2 H सामान्य अने विशेषनो युगपत् आदेश करवाथी चोथो भांगो बने छे, एवुं नथी. पण सत्त्व अने असत्त्वनो युगपत् आदेश करवाथी बने छे. शंका-3 : ऋजुसूत्र पण औपचारिक सन्तानरूप सामान्यने स्वीकारे ज छे. अने विशिष्ट क्षण रूप विशेषने पण स्वीकारे छे. आम, जो संग्रह अने व्यवहार अनुक्रमे सामान्य अने विशेषने स्वीकारतां होय, तो ऋजुसूत्र पण सामान्य अने विशेषने स्वीकारे che. to एना मते कदाच सामान्य ए काल्पनिक थाय पण विशेष तो न ज थाय? शंका-4: मानी लो के ऋजुसूत्र सामान्य अने विशेष बेमांथी एकेऽयने मानतो नथी माटे banne'ya ene aniSTa che. to jema संग्रह-व्यवहारने उभयालिंगित वस्तुने ज्ञात करती वखते क्यां तो सामान्य अंशमां अने क्यां तो विशेष अंशमां अनिष्टसाधनतानुं प्रतिसंधान थवांने कारणे तेवुं ज्ञान ज न थवाथी जो तेमनां द्वारा त्रीजो भांगो न रचातो होय, तो ऋजुसूत्रने तो ते बन्नेऽय अंशोमां अनिष्टसाधनतानुं प्रतिसंधान थशे ज. माटे एनाथी त्रीजो (चोथो) भांगो समान न्याये नही ज बनावी शकाय. शंका-5 H हवे जो एम कहो के आ ऋजुसूत्र द्वारा तो ते पदार्थनुं आहार्यज्ञान थाय छे. अने आहार्यज्ञान करती वखते अनिष्ट साधनतानुं प्रतिसंधान बाधक बनतुं नथी. तो पछी समानन्याये मात्र ऋजुसूत्रथी ज नहीं. संग्रहव्यवहारथी पण एवुं आहार्यज्ञान थैने एवो भांगो रचावामां कोइ वांधो नथी. शंका-6: 'अस्ति' ए प्रथम भांगो संग्रह ज केम रचे? व्यवहारादि केम नहीं? 'सत्त्व' तो तेने पण मान्य ज छे. आम, घणा बधा संशयो जागे छे. अहीं अमने एम लागे छे, अहीं सम्मतितर्क ग्रंथमां कयां नयथी कयो भांगो रचाय छे. एवुं नथी कह्युं. परंतु महावादी श्री सिद्धसेनदिवाकर सूरिजीने एम कहेवुं छे, के रचाइ गयेली सप्तभंगीमां कयां नयनो कयां एक भंगमां स्वरस-निर्भर छे. सप्तभंगी रास 76 Page #97 -------------------------------------------------------------------------- ________________ नया अर्थपर्याया:, व्यञ्जनपर्यायग्राहिणश्च व्यञ्जनपर्याया:, विस्स्य्विस्स्यिन्नोर्भेदात्। अथास्या उत्तरार्धं अस्मिन्श्लोके विव्रियते-तदित्थं विवृतं नयोपदेशे - व्यञ्जनपर्याये-शब्दनये पुन: सविकल्प: प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावादर्थस्यैकत्वाच्च, द्वितीय-तृतीययो निर्विकल्पश्च द्रव्यार्थात् सामान्यलक्षणानिर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात् तयोः - अत्र द्रव्यार्थात् सामान्यलक्षणात् निर्गतः पर्यायः इत्यस्यायमर्थः, शब्दभेदेऽपि द्रव्यार्थाभेदत्वात् द्रव्यरूपस्यार्थस्य सामान्यात्, समानद्रव्यार्थतारूपात्, पर्यायशब्दवाच्यतरूपादिति यावत् विकल्पात् निर्गत: पर्यायरूपो विकल्पोऽस्येति निर्विक्ल्प्:| शब्दभेदे तस्याऽभिमतिनाऽर्थस्यावश्यं भिन्नत्वादेवेति भिन्नशब्दैः सामान्योऽर्थो नोच्यते एव्। - तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, समभिरूढवम्भूतयोर्नास्त्येवेति द्वौ भङ्गो लभ्येते, लिङ्गसंज्ञाक्रियाभेदेन भिन्नस्यैकशब्देनावाच्यत्वाच्छब्दादिषु तृतीय्ः। - नन्वतन्न समीचीनम्, एवं सति स्वस्वमतानुसारेण सर्वेषामेव नयानां "स्यादस्त्येव घट" इति भने स्वार्स्यात्। यदि घटवाचकयावच्छब्दवाच्यतया विचार्यमाणो घट: शब्दनयेन स्यादस्त्येव, तदा प्रातिस्विककेवलघटशब्दवाच्यतया विचार्यमाणो घटः समभिरूढेन स्याद्स्त्येव्। इत्यत्र प्रथमे भङ्गे शब्दनयस्य प्रभुत्वम्, द्वितीये समभिरूद्वैवम्भूतयोरिति नियम एव न वर्तेतेति चेत् ? 1. तुलना यो ह्यर्थमाश्रित्य वक्तृस्थः सङ्ग्रहव्यवहारर्जुसूत्राख्यः प्रत्यय: प्रादुर्भवति, सोऽर्थनयः, अर्थवशेन तदुत्पत्तेरर्थं प्रधानतयाऽसौ व्यवस्थापयतीति कृत्वा, शब्दं तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य प्रार्थ्त्वात्। यस्तु श्रोतरि शब्दश्रवणादुद्गच्छति शब्दसमभिरूद्वैवम्भूताख्यः प्रत्ययस्तस्य शब्दः प्रधानं, तद्वशेन तदुत्पत्तेः, अर्थस्तूपसर्जनं तदुत्पत्तावनिमित्तत्वात्स शब्दनय उच्य्ते। - अनेकान्त व्यवस्था प्रकरणम् सप्तभङ्गी प्रकाश: / / / / / -- / / ||IIIII Page #98 -------------------------------------------------------------------------- ________________ कहेवानो मतलब, बधा नयोथी बधां ज भांग रचाशे. 'चार्क्सव' आवुं वाक्य मात्र संग्रहनयथी ज नहीं. सर्वनयोथी रची शकाशे. कारण के बधा ज नयो पोतपोतानां संप्रदाय मुजब सत्त्वने स्वीकारे ज छे. जेम के-अर्थनो अर्थनी प्रधानताए अने व्यंजन-शब्दनी गौणताए सत्त्वने माने छे. ज्यारे व्यंजन नो व्यंजननी प्रधानताए अने अर्थनी गौणताए सत्त्वने स्वीकारे छे. तेम संग्रहनय जगतव्यापी सामान्यने सत्त्व तरीके स्वीकारे che. to व्यवहार अन्य अपोहरूप विशेषने अने ऋजुसूत्र क्षणिक विशेषने सत्त्व रूपे स्वीकारे che. Ama, sattvane to A बधां ज माने छे. परंतु, रचायेलां ते भांगाओमां कयां नयनुं क्यां स्वारस्य छे - अर्थात् आ बधामांथी कयो भांगो कयां कयां नयने वधारे फावे छे? एना संप्रदायमां, एनी मान्यतामां फीट बेसे छे, संगत थाय छे? आ विचारणा सम्मतिमां करी छे. आवी विचारणाने आगमो-शास्त्रोनी परिभाषामां "समवतार" कहेवाय छे. आम, "सात नयोथी सप्तभंगीनी रचना करी छे." एवुं न कहेवुं, पण "सप्तभंगीमां सात नयोनो समावतार कर्यो छे." आवुं कहेवुं योग्य जणाय छे. ने त्यां संग्रहनय ए सत्त्वग्राही छे. ते बधे भावात्मकता माने छे. भाव अंशनी प्रधानताए "सत् एवुं ज कहे छे. आथी पहेला भागमां संग्रहनयनो समवतार थयो समजवो. अर्थात् प्रथम भंगमां संग्रहनुं तात्पर्य छे. संग्रहना तात्पर्यथी प्रथम भांगो रचायो छे. बीजा भांगामां व्यवहारनुं तात्पर्य छे. व्यवहार हंमेशा संग्रहनी मान्यतानो अर्थ संकोच करवा द्वारा विरोध करे छे. संग्रह कहेः सत, तो व्यवहार कहेः ने सत, विनु वृक्ष:, संग्रह कहेः वृक्ष:, व्यवहार कहे : र वृक्ष: किन्तु नीस्व: आम, व्यवहार संग्रहनी दरेक वातनो विरोध करे छे. आथी संग्रह जो "सत्त्व" कहे तो व्यवहार कहेशे "असत्त्व'. तदुपरांत द्वितीय भांगो अभाव अंशनी प्रधानताथी रचायेलो छे. अने व्यवहार ए "अन्यापोह'- ग्राही छे. अर्थात् अन्य पदार्थोथी भिन्नतया घटादिने स्वीकारे छे. एटले ज विशेषरूपे स्वीकारे छे, एम कहेवाय. हवे अन्य पदार्थोनां भेदनी अर्थात् अभावनी प्रधानता सप्तभंगी रास ium -- illlllll 78 Page #99 -------------------------------------------------------------------------- ________________ tarhi "वंजण पज्जाए..." इत्यादि पद्यस्येमाऽन्या व्याख्या तावच्छ्रयताम - अथवा शब्दनये पर्यायान्तरसहिष्णौ सविकल्पो वचनमार्गः, तदसहिष्णौ तु निर्विकल्प इति द्वावेव भङ्गौ, अवक्तव्यभङ्गस्तु व्यञ्जननये न सम्भवत्येव, श्रोतरि शब्दोपरक्त-बोधनस्यैव तत्प्रयोजनत्वात्, अवक्तव्यबोधनस्य च तन्नये सम्प्रदायविरुद्धत्वेन तथा बुबोधयिषाया एवास्म्भ्वादित्य्धिक्म्स्म्त्कृताऽन्कान्त्व्य्व्स्थायाम्। -अत्र विकल्प इति smaanaarthkshbdaantrairvaacytvmeveti| शब्दनयः सविकल्पः, समभिरूद्वैवम्भूतौ च निर्विक्ल्पौ। अत्राप्येवमाकूतं स्यात्, सविकल्पत्वात् शब्दस्य अन्यापोहाप्रधानत्वात् अस्त्येवेति प्रथमे भङ्गे भावांशवादिनि स्वरसत्वम्, इतरयोस्त्वन्यापोहप्रधानयोः नास्त्येवेति द्वितीये अभावांशवादिनि इत्येवं द्वौ भङ्गौ व्य्न्य्ज्ञ्न्येस्सु। इत्यस्मदनुप्रेक्षा, इति दिक् । / / व्याख्यान्तराश्रयणे शब्दनयेन सप्तभङ्ग्यभावाशङ्कनं तद्युदासश्च । / एवं सति वचननयानां न सप्तविधभङ्गेषु निर्भ्र्ता। अवक्तव्यत्वपर्यायस्य असाङ्केतिकशब्देनावाच्यत्वात् वचनपर्यायत्वाभावात्, सति वचनपर्यायत्वे चाव्क्त्व्य्त्वाभावात्। यत्र यत्र संव्यवहारार्थकासाङ्केतिकप्रातिस्विकवचनप्रयोगो भवेत्, तत्तदेव वस्तु शुद्धवचननयानां मतेऽस्ति, अवक्तव्यपदार्थस्तु न वस्त्वेव तेषां मतेन, अवक्तव्यस्य खपुष्पवद् अस्त्त्वात्। एवं अवक्तव्यत्वस्य शुद्धव्यञ्जनपर्यायत्वाभावे न तस्य shuddhvynyjnnyvissytvm| यथाऽशुद्धर्जुसूत्रेण किञ्चित्कालस्थायिघटादौ क्षणिकत्वारोपः क्रियते, तथाऽशुद्धव्यञ्जननयेनावक्तव्येऽपि वस्तुनि अव्क्त्व्य्त्व्रूप्व्च्न्प्र्याय्स्मारोप्ः। शुद्धतत्तन्नयेन तु क्षणिके एव शुद्धपर्याये क्षणिकत्वस्य, वाच्ये एव च अर्थे वचनपर्यायस्य स्मारोप्ः। एवं शब्दनय- परिभाषाविशेषेणावगन्तव्यम्, न तु तस्मिन्ननभिलाप्यत्वमाशङ्कनीयं, विशेषावश्यकभाष्ये शब्दनयेनैव समग्राया अपि सप्तभङ्ग्या: सम्मतत्वात्, तथैव च नयरहस्ये सविवक्षमनुव्याख्यानात्, शब्दनयस्यापि सप्तभङ्गीयेषु सप्तस्वपि वाक्येषु न सर्वथैवासम्मतिः, प्रत्युत सप्तवाक्यसमाहाररूपत्वात्सप्तभङ्ग्या: शब्दनयविषयत्वमेवेति दिक् । / 17 / / सप्तभङ्गी प्रकाशः Page #100 -------------------------------------------------------------------------- ________________ व्यवहार नयमां आवी. माटे बीजा बधां करतां बीजो भांगो व्यवहारने वधु फावे छे. माटे ए त्यां फीट bese che. ane kahe che- बीजो भांगो मारो छे. त्रीजो भांगो ऋजुसूत्रथी रचायो छे एम न कहेवुं, पण सातेऽय भांगामांथी त्रीजा भांगामां ऋजुसूत्रने वधारे निर्भर छे, लागणी छे-पोतापणुं छे. एनुं कारण ए छे के त्रीजो भांगो पण असंव्यवहार्य वस्तुने-युगपद् उभयात्मक पदार्थने-जणावे छे अने ऋजुसूत्र पण जे क्षणिक वस्तुने कहे छे, ते असंव्यवहार्य छे. अने ऋजुसूत्रमत वस्तु-एथी ज-व्यावहारिक शब्दथी वाच्य बनती नथी. वळी, वर्तमान क्षणिक पर्याय कही शकातो नथी. कारण के शब्द रचना असंख्य समये पूरी थाय, एटली वारमां वाच्यार्थ असंख्य वखत विनष्ट थै चूक्यो होय. अथवा, असंख्य समय पूर्वे नाश पामी गयो होय. वळी, जे अतीत छे ते ऋजुसूत्र मते असत् छे. अने जे छे ज नहीं, तेने शब्द शी रीते जणावे? आथी एने अभिप्रेत वस्तु 'अवक्तव्य' छे. माटे ऋजुसूत्रने 'अवक्तव्य' भांगा पर विश्वास छे. आ अमारो नवोन्मेष छे. पूज्यपाद महोपाध्यायजीनां वचनो कोइ विशेष अपेक्षाए छे. पण ए बराबर समजाती नथी. अधिक तो बहुश्रुतो ज जाणे छे. पण आटलुं लक्षमां लेवुं, के तर्क पंचानन, सम्मतिग्रंथनां समर्थ व्याख्याकार श्रीमद् अभयदेवसूरिजी के अतीव प्रिय महोपाध्याय यशोविजयजी वाचकवर्यनी प्रतिभानी सामे अमारी प्रतिभा तो चरणना अंगूठानां नखनां अग्रभाग जेटली पण नथी. परंतु, जेम महोपाध्यायजी 'गुरुतत्त्व विनिश्चय' वगेरे ग्रंथोमां विवरणमां पोताना पूर्व पुरुष अने पूज्य पुरुष एवा श्री मलयगिरिजी वगेरेना प्रतिपादनने सबहुमान संप्रदायमत कहीने दर्शावे छे. अने पछी तेमनी व्याख्या करतां भिन्न अने वधु युक्तियुक्त एवी व्याख्या रचे पण छे. छेवटे 'अधिक तो बहुश्रुतो ज जाणे' आवुं कहीने विरमी जाय छे. तेम अमे पण ए ज मार्गनुं अनुसरण कर्युं छे. एटले संविग्न विद्वानोए कोप न करवो. तेमना कोपथी अनर्थनी परंपराओ सर्जाय छे. कदाच कोइक अन्यान्य ग्रंथमां महोपाध्यायजीए सप्तभंगी रास .........---||| 80 Page #101 -------------------------------------------------------------------------- ________________ अव. अथ सकलादेशत्वविकलादेशत्वविषये किश्चिदुच्यते - कालादिभिरभेदादि-त्येको भङ्गोऽपि सर्वशः । तत्त्वालोके वदेद्वस्तु, सकलादेश एषकः । / 18 / / * ॥र्त्नाक्राव्तारिकाऽनुसारेन्न् सकलादेशस्वरूपम् । / टीका - तत्त्वालोके इति प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कारे। तत्र - प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः । / 4-44 / / तद्विपरीतस्तु विकलादेशः ॥4-45॥इति प्र्मान्न्न्य्त्त्त्वालोकाल्न्ग्कार्व्च्न्म्। - सकलादेशः प्र्मान्न्वाक्य्मित्य्र्थ्ः। अयमर्थ: यौगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्र्मान्नाधीन्त्वात्। विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्याद् वा तदभिधत्ते, तस्य न्याय्त्त्त्वात्। - इति रत्नाकरावतारिकायां र्त्न्प्र्भ्सूर्य्ः। अथ-'स्यादस्त्येव' इत्येतद्वचनमेकमपि अशेषधर्मात्मकं वस्तु कथं ब्रवीति? इति चेत् ? द्रव्यार्थिकनयप्राधान्यार्पणायां, कालादिभिरष्टाभिरभेदप्राधान्यात्, पर्यायार्थिकनयप्राधान्यार्पणायां च कालादिभिरष्टाभिरभेदोपचाराद्वेति । ___ कालादयोऽष्टाविमे-1) काल: 2) आत्मरूपम्, 3) अर्थः, 4) सम्बन्धः, 5) उपकारः, 6) गुणिदेशः, 7) संसर्गः, 8) shbdH। तत्र यदा द्रव्यार्थिकनयप्राधान्येनार्पणा क्रियते, तदा वस्तुगतानन्तधर्म-पर्याय-मयो द्रव्यांश एव मुख्यतया स्मृतिमागच्छति, 'स्यादस्त्येव' इति वचसा यद्यपि विधिमुख्यतया अस्तित्वं ज्ञातम्, तथापि तेन सह तस्मिन्नेव काले आविर्भावतिरोभावरूपेणानन्ता अपि धर्माः स्थिताः ते सर्वेऽपि कालाभेदेन ज्ञाता एव्। यच्चात्मरूपमस्तित्वस्य, घटवृत्तित्वम्, तदेवानन्तापरधर्माणामपि, इत्यात्मरूपाभेदादपि अस्तित्वेन सह तेऽपि ज्ञ्याताः। यश्चाधारो घटद्रव्यरूपोऽस्तित्वस्य, तदेवाऽपरानन्तधर्माणामपीत्याधाराभेदेनास्तित्वेन सह तेषामपि ज्ञ्यान्म्। एवञ्च कथञ्चित्तादात्म्यरूपो यः सम्बन्धः द्रव्येण सहाऽस्तित्वस्य, सप्तभङ्गी प्रकाश: |||. --. / / / / Page #102 -------------------------------------------------------------------------- ________________ ज आ तत्व पण बताव्युं होय, ईत्यादि बीजी योग्य संभावनाओ विचारी शकाय. ईति संक्षेप. II15-16 अव. हवे व्यंजन नयोनो सप्तभंगीमां समावतार कहे छे. | व्यंजनग्राही नय महीं, सात भंगने विषे सविकल्पने निर्विकल्प, बे ज प्रकार कहे 17ना वार्तिक सम्मतितर्कप्रथमकांडगाथान. 41मां लख्युं छे के अर्थपर्यायने विशे सात प्रकारनो वचनमार्ग छे. अने व्यंजनपर्यायने विशे सविकल्प अने निर्विकल्प आ बे ज प्रकारनो वचनमार्ग छे. जो के आ गाथा बीजी बधी ज गाथाओनी जेम खूब अर्थ गंभीर छे अने अनेक रीते आनुं विवरण-अर्थ करी शकाय एम छे. परंतु वृत्तिकारादिए करेलो अर्थ छे. "अर्थपर्यायग्राही नयोथी सातेय भांगा बने छे." अहीं "अर्थपर्यायग्राही' शब्दनो अर्थ अर्थपर्यायोने विषय करनारा आवो लेवामां तकलीफ ए छे, के प्रथमना 3 नयो तो द्रव्यार्थिक छे. तेओ पर्यायने विषय करतां ज नथी. आथी अर्थपर्याय एटले अर्थरूप वस्तुनां अंशनां ग्राहक नो आवो अर्थ नीकळे. अर्थरूप अंशग्राही=अर्थ पर्यायग्राही. अने जो पर्याय शब्दने द्रव्य विरोधी अर्थमां न लईए. अने समग्र वस्तुनो एक देश-एक अंश ते पर्याय. आवो अर्थ पकडीए, तो प्रथमनां त्रण नयो पण शब्द अने अर्थ उभयात्मक समग्र वस्तुनां अर्थरूप एक अंशने ग्रहण करे छे. ते अंशग्राही होवाथी पर्यायग्राही कहेवाय. आथी अर्थपर्यायग्राही कहेवामां वांधो नथी. ईति दिक. हवे आ गाथाना उत्तरार्धनो अर्थ नयोपदेशमां आ रीते जणाव्यो छे - शब्दनयोमां जे पर्यायशब्दथी एक ज अर्थनी वाच्यतारूप विकल्पने स्वीकारनारो सविकल्प-साम्प्रत-नय छे, तेना हिसाबे प्रथम भांगो घटे. अने ए रीते न स्वीकारनारो, शब्द भेदे अर्थ भेद स्वीकारनार, उपरोक्त विकल्पने न स्वीकारनारो जे समभिरूढ-एवंभूत वगेरे नय छे. तेना हिसाबे बीजो भांगो घटे छे. अने भिन्न लिंगथी ए पदार्थ साम्मतनयथी अवक्तव्य छे. भिन्न शब्दथी ए पदार्थ समभिरूढनयथी अवक्तव्य छे. तथा भिन्न क्रियाथी ए पदार्थ एवंभूतनयथी सप्तभंगी रास, Page #103 -------------------------------------------------------------------------- ________________ स एवेतरेषामपि तथा य उपकारोऽस्तित्वेन क्रियते द्रव्यस्य स्वानुरक्तत्वकरणम्, तमेवेतरेऽपि कुर्व्न्ति। तथा यत् क्षेत्रमाश्रित्यास्तित्वं समास्थितं तावदेव क्षेत्रमाश्रित्येतरेऽपि स्थिताः । तथा य एवैकवस्त्वात्मनाऽस्तित्वस्य द्रव्येण सह संसर्ग: स एवेत्रेस्साम्पि। तथा च योऽस्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचक:, स एव शेषानन्तधर्मात्मकस्यापीति । एवं द्रव्यार्थिकनयप्राधान्येन कालादिभि: वस्तुगतसर्वधर्माणामभेदात्, प्रथमभङ्गेन न केवलमस्तित्वं ज्ञाप्यते, किन्तु सर्वे धर्मा एव । इत्यतस्तदेकमपि वचनमशेषधर्मात्मकवस्तु ब्रूते ॥18॥ अव. अथैतद्विपरीतं विकलादेशमाह कालादिभेदभावेन, सप्तभङ्ग्याऽपि सर्वया । असर्ववस्तुवादे सा, सप्तभङ्गी नयात्मिका । / 19 / / / / रत्नाकरावतारिकाऽनुसारेण विकलादेशस्वरूपम् । / टीका - एवं पर्यायार्थिकनयप्राधान्यार्पणेन कालादिभिरष्टभिर्भेदवृत्तेः, द्रव्यार्थिकनयार्पणायां वा तदष्टाभिर्भेदोपचारेण वा सप्तभङ्ग्याः प्रथमभङ्गेन केवलमस्तित्वादिकः प्रकृतधर्म एव कथ्यते । पर्यायार्थिकनयो हि पर्यायाणां प्राधान्येन ग्रहणं कुर्वाणो वक्ति - समकालमेकत्र नानागुणानां न सम्भवः, सम्भवे वा तदाश्रयस्य तावद् भेदप्रसङ्गात्, इति कालभेदेन सत्तां बिभ्राणास्सर्वे धर्माः, कालभेदेन भिन्नाः । तथा नैजं प्रातिस्विकं स्वरूपं तेषां भिन्नमेवाऽन्यथैकत्वप्रसङ्गात् इति स्वरूपभेदेन भेदः । स्वाश्रयभूतोऽर्थः सर्वेषां भिन्न एव्। तथा सम्बन्धिभेदे सम्बन्धोऽपि भिन्नभिन्न एव । तथा सर्वै: प्रतिनियतस्य विशिष्टस्यैवोपकारस्य करणात्, उपकारभेदेनाऽपि भिन्ना एव । गुणिदेशस्यापि प्रतिगुणं भिन्नत्वम् । संसर्गस्यापि संसर्गिभेदेन भेदः । शब्दोऽपि न एक एव सर्वगुणवाचकः तथा सति शब्दान्तरवैफल्यापत्तिरेव दूस्स्न्न्म्। तदेवं अस्तित्वेन सह न कदाचिदपि अपरेऽनन्ता धर्माः समाश्रयन्ति । तदेवं तेषां सर्वथैव भिन्नत्वात्, प्रतिभङ्गेन प्रत्येक सप्तभङ्गी प्रकाश: 83 Page #104 -------------------------------------------------------------------------- ________________ अवक्तव्य छे. आम, शब्दनयोमां अवक्तव्यत्व ए त्रीजो भांगो पण घट्यो. शंकाः जो त्रीजो भागो दरेक शब्दनयोथी-त्रणेयथी स्व-स्वमत वक्तव्यता अनुसारे बनतो होय, तो प्रथम-द्वितीय पण केम न बने? समाधानः तमारी वात साची छे अने ए माटे आपणे पहेलां वृत्तिकारे कहेलो अने नयामृततरंगिणीमां स्वीकारेलो बीजो व्याख्या प्रकार पण जोई लईए. अने पछी एना प्रमाणे तमारी वातनुं समाधान विचारीए. नयोपदेश कहे छे : "अथवा, शब्दनय त्रण छे. जेमांथी प्रथम पर्यायान्तरवाच्यता स्वीकारे छे, बीजो-त्रीजो नथी स्वीकारतो. आमांथी जे प्रथम छे, तेने माटे सविकल्प वचनपथ छे. बीजो-त्रीजो छे, तेनां मते निर्विकल्प वचनपथ छे. अने अवक्तव्य भंग तो आ नये रची शकातो ज नथी. कारण के ज्यां शब्द वाच्यता नथी, ते पदार्थ ज नथी." आ बीजी व्याख्यानुं तात्पर्य ए रीते लई शकाय, के शब्दनयोनो प्रथम नय ए सविकल्प होवाथी अन्यापोह प्रधान नथी. पण अन्य संग्रह प्रवण छे. माटे ते अभाव करतां भाव पर वधु निर्भर छे. आथी ज-सविकल्प होवाथी ज-ते प्रथम भंगमां वधु रस दाखवे छे. अने बाकीनां बे नयो निर्विकल्प होवाने कारणे ज अन्यापोह करवावाळा आशयथी अभावांशमां वधु निर्भरता दाखवे छे. माटे बीजा भंगमां temane vadhu InTaresTa che. एमां एमनी वक्तव्यताने समानता kAMIka jaNAya che. A to अमारी अनुप्रेक्षा छे. ईति दि. बीजी व्याख्या मुजबशब्दनयथी सप्तभंगीना अभावनी शंका अने तेनो निरास । शंकाः एम जो व्यंजननयोमां मात्र सविकल्प अने निर्विकल्प आ बे ज वचनमार्ग होय, अने बीजी व्याख्या मुजब जो ते प्रथम अने द्वितीय वाक्य रूप ज होय, तो शब्दनयथी सप्तभंगी न बने? सामाधानः शुद्ध शब्दनय 'अवक्तव्य' एवी कोई वस्तुने ज नथी मानतो. अने अशुद्ध शब्दनय अवक्तव्य शब्दथी वाच्य एवी वस्तुने माने छे. जेम अशुद्ध ऋजुसूत्र घटादिमां क्षणिकत्वनो आरोप करीने 'क्षणो घटः' कहे छे. सप्तभंगी रास Page #105 -------------------------------------------------------------------------- ________________ एव धर्म: कथ्यते न तु सर्वे धर्मा इति । तादृश्या समग्रया सप्तभङ्ग्याऽपि सर्व वस्तु न ग्द्य्ते। न चात्र-"तर्हि किं सकलादेशरूपा सप्तभङ्गी सम्यक्, विकलादेशरूपा वा satye"ti स्न्देग्ध्व्य्म्। सकलादेशविकलादेशयोरुभयोरपि नयापेक्षाभेदेन स्त्य्त्वादेवेति। अत्र यदा प्रत्येकेन भङ्गेन द्रव्यार्थिकनयविवक्षया सर्वे धर्मा उच्येरंस्तदा स सप्तभङ्ग्या भङ्गरूप आदेशः सकलवस्तुवाचकत्वात्स सकलादेश उच्यते, सकलादेशसमाहाररूपा सप्तभङ्गी च प्र्मान्न्स्प्त्भ्न्ग्गी। यदा च प्रत्येकभङ्गेन पर्यायार्थिकनयविवक्षया प्रत्येकधर्म एवोच्येत, तदा स आदेश: असकल-विकलवस्तुवाचकत्वाद्विकलादेश एव्। तत्समाहाररूपा sptbhnggypysmgrvstuvaaditvaannysptbhnggii| एवं रत्नाकरावतारिकायां यदुक्तं पूज्यैः सकलादेशस्य प्रमाणत्वम्, तादृक्सप्तभङ्ग्याः प्रमाणसप्तभङ्गीत्वम्, विकलादेशस्य च नयत्वम्, अत एव तद्गतसप्तभङ्ग्या नयसप्तभङ्गीत्वमिति, तदने महोपाध्यायीयवचोभिस्तोलयिष्यते । / 19 / / अव. तदेवं वादिदेवसूरिपुङ्गवानां मतेन टीकाकृतां श्रीरत्नप्रभसूरीणां व्याख्यानुसारेण sklaadesh-viklaadeshsvruupmuktm| अथ सम्मतितर्करचयितृसिद्धसेनदिवाकरसूरीणामभिप्रायेण टीकाकृतां श्रीमदभयदेवसूरीणां विवरणानुसारेण तद्भाव्यते समग्रद्रव्यविषयाः, सकलादेशसंज्ञिताः । त्रयेऽन्ये त्वंशसंस्थाना, विकलादेशकीर्तनाः ॥ 20 ॥ / तर्कपश्चाननाभयदेवसूरिनिरूपितं सकलादेशविकलादेशस्वरूपम् । / टीका - सिद्धसेनदिवाकरसूरीणां मतेन तृतीय-चतुर्थयो-र्व्यत्ययः, अत: सप्तभङ्गी IIIIII.--. / / / / / प्रकारा: Page #106 -------------------------------------------------------------------------- ________________ (पण शुद्ध ऋजुसूत्र घट मानतो नथी क्षणिक पर्यायने-क्षणने ज माने छे, तेम अशुद्ध व्यंजननयथी अवक्तव्य वस्तुमां "अवक्तव्यत्व' रूप वचन पर्यायनो समारोप कराय छे. माटे शब्दनयने पण सातेय भांगा मान्य छे. वळी, वृत्तिकारनी मान्यता ए शब्दन विशेषनी अपेक्षाए समजवी. कारण के विशेषावश्यक भाष्यमां शब्दनयथी ज आखी सप्तभंगी जणावाई छे. अर्थात् सप्तभंगी शब्दनयनो विषय, एनी वक्तव्यता-एनो अभिप्राय तरीके सूचवाई छे. अने नरहस्यमां पण तेवी ज व्याख्या करी छे. माटे शब्दनयने सप्तभंगीना दरेक भागा मान्य छे. ऊलटुं, सप्तभंगी ए वाक्य समूह रूप होवाथी शब्दनयनां विषयरूप ज छे. ईति फि. /17 अव हवे सकलादेश-विकलादेशनुं तत्त्व कहेवाय छे. कालादिथी अभेदथी, एक भंग पण सर्व वस्तु अलंकारे कहे, ए सकलादेश तत्व 18 रत्नाकरावतारिका मुजब सकलादेशनुं स्वरूप छे वार्तिक. "अलंकारे', प्रमाणनयतत्तालोकालंकार ग्रंथमां." ए ग्रंथमां एम जणाव्युं छे के अनन्तधर्मात्मक प्रामाणिक वस्तुने एकसाथे कहेनारुं वचन ए सकलादेश छे. अने तेवी वस्तुनां एक देशने कहेनारुं वचन ए विकलादेश छे. शंकाः "चा " आवुं एक ज वाक्य समग्रधर्मात्मक वस्तुने शी रीते कहे? अर्थात् न ज कही शके. समाधानः द्रव्यार्थिकनयनी मुख्यता करो तो कालादि आठनी अभेद प्रधानताए अने पर्यायार्थिक नयनी मुख्यता करो तो ते आठनी अभेद उपचारताए एक वाक्यथी वक्ष्यमाण "अस्तित्व' वगेरे धर्मनी साथे अनंता धर्मो पण कहेवाई जाय छे. माटे एक ज शब्दथी अनंत धर्मात्मक प्रामाणिक वस्तुनुं ज्ञान थाय छे. ते कालादि आठ आ प्रमाणे रत्नाकरावतारिकामां कह्यां छे. 1) काल, 2) आत्मरूप, 3) अर्थ, 4) संबंध, 5) उपकार, 6) गुणीदेश, 7) संसर्ग, 8) शब्द. सप्तभंगी III . -- Till Nullllllllll 86 | rAsa Page #107 -------------------------------------------------------------------------- ________________ आद्यत्रयभङ्गानामसंयोगिनामखण्डवस्तुख्यापकत्वादेव सकलादेशता । अन्त्यचतुर्भङ्गानाञ्च वस्त्वेकदेशवृत्तित्वम् । तथाहि - स्यादस्त्येव नास्त्येव ceti caturtho bhnggH| tena संगीतमस्तित्वं वस्तुन एकस्मिन्देशे वर्तेत, नास्तित्वञ्चाऽपरत्र देशे । अत एवोक्तं अह देसो सब्भावे देसोऽसब्भावपज्जवे न्नियो। तं दवियमत्थि णत्थि य आएसविसेसियं जम्हा ॥1/37॥ अस्य टीकालेशस्त्वयं अथ इति यदा देशो= वस्तुनोऽवयवः, सदभावेऽस्तित्वे नियतः = 'सन्नेवायम्' इत्येवं निश्चितः, अपरश्च देशोऽसद्भावपर्याये=नास्तित्व एव नियतः 'असन्नेवायम्' इत्यवगत:, अवयवेभ्योऽवयविनः कथञ्चिदभेदाद् अवयवधर्मैस्तस्यापि तथाव्यपदेश: यथा 'कुण्ठो देवदत्त' इति । ततोऽवयवसत्त्वासत्त्वाभ्यामवयवी अपि सदसन् सम्भवति, तत: तद् द्रव्यमस्ति च नास्ति चेति भवत्युभयप्रधानावयवभागेन विशेषितं य्स्मात्। - एवं वस्त्वेकदेशस्थायित्वात्तयोर्न सकलवस्तुव्यापकत्वमिति तत्ख्यापकादेशस्यापि न सकलादेशत्वम्, किन्तु विकलादेशत्वमेव युक्तमिति । ॥ वृत्तिकृतां वचनानां किं तात्पर्यम् ? ॥ अथ - 'स्यादस्त्येव नास्त्येव च' इत्यादि ससंयोगभङ्गैरपि सकल एव वस्तुनि स्वार्थास्तित्वनास्तित्वद्योतने को दोष: ? न चैकत्रैव तयोर्द्वयोस्समवतारो न भवेद्विरोधादिति वाच्यम् । कथञ्चिदस्तित्वकथञ्चिन्नास्तित्वयोः परस्परं विरोधाभावादेव । स्याद्वादमञ्जर्यां नयरहस्यादौ च स्पष्टमेवोक्तम्, यदुत न सत्त्वासत्त्वे देशस्थे गुञ्जाफलदेशव्यापिनो रक्तत्वकृष्णत्वयोरिव किन्तु सर्वव्यापके व्याप्यवृत्तिनी एव ते। न चैकत्र द्वौ धर्मों व्याप्यवृत्तिनौ न स्यातामिति सन्देग्धव्यम्, रामे पुत्रत्वपितृत्वाभ्यामिव अनामिकायां दीर्घत्वहूस्वत्वाभ्यामिव वा भवत्येकत्रैव वस्तुनि अनेकेषामपि धर्माणां व्याप्यवृत्तित्वमिति । न च 'रामः पिता च पुत्रश्चे' त्येवं समूहालम्बनज्ञाने रामे देशावच्छेदेन पितृत्वं इतरदेशावच्छेदेन च पुत्रत्वं ज्ञायते, किन्तु निरवच्छिन्नतया व्याप्यवृत्तितयैव पितृत्व्पुत्र्त्व्योर्भान्म्। तथैवात्रापि |---*|||||||| सप्तभङ्गी प्रकाश: 87 Page #108 -------------------------------------------------------------------------- ________________ ज्यारे द्रव्यार्थिकनयप्राधानताए विचारणा कराय, त्यारे अनंतपर्यायनो आधार एक द्रव्यांश उपस्थित थाय छे. अने ज्यारे अस्ति' शब्दनो वाच्यार्थ आ ज द्रव्यांश लईए, त्यारे तेमां अस्तित्वनी साथे ते ज काले बीजा अनंता धर्मो पण रहेलां जणाय छे. माटे बधा धर्मो कालाभेदथी जणाय. तेम, 'घटवृत्तित्व' ए आत्मरूप-पोतानुं स्वरूप-जे अस्तित्व धर्मनुं छे. ते ज बीजा अनंत धर्मोनुं पण छे. माटे बधामां आत्मरूपथी अभेदता छे. तेम ज द्रव्यरूप आधार अस्तित्व माटे छे. ते ज शेष अनंत धर्मोनो आधार छे. माटे आधारनां अभेदथी पण बधां अभिन्न छे. आम, द्रव्यमां जे संबंधथी अस्तित्व धर्म छे, ते ज संबंधथी शेष अनंत रहे छे. तथा जे उपकार अस्तित्व द्रव्यमां करे छे, ते ज उपकार शेष अनंत धर्मो करे छे. अने जे संसर्ग अस्तित्वनो द्रव्य साथे छे, ते ज संसर्ग बाकीनां अनंत धर्मोनो पण छे ज. अने छेल्ले "अस्ति' शब्द जे अति रूप वस्तुनो-अस्तित्व धर्मनो वाचक छे, ते ज शब्द बाकीना अनंतनो पण वाचक बने छे. आम, अस्तित्वनी साथे कालादि आठ प्रकारे शेष धर्मोनो अभेद छे. माटे जो अस्तित्व जणाय तो तदभिन्न शेष धर्मो नियमा जणाय. आम प्रथम भांगाथी ज सर्व धर्मो जणाता अनंत धर्मात्मक प्रामाणिक वस्तुनो बोध युक्तियुक्त ज छे. I18 अव. हवे आनाथी विपरीत एवां विकलादेशने जणावे छे कालादिनां भेदथी, सप्तभंगी पण सर्व असकलवस्तुने वदे, विकलादेशनुं तत्त्व 19o रत्नाकरावतारिका मुजब विकलादेशनुं स्वरूप छे. वार्तिक. हवे, ज्यारे पर्यायार्थिक नयनी मुख्यता करो, तो वास्तविक पर्यायांश अने द्रव्यार्थिनयनी प्रधानता करो, तो औपचारिक पर्यायांश स्मृतिमां उपस्थित थाय छे. अने ए वखते अस्तित्वनी साथे कालादि 8 रीते शेष धर्मोनो अभेद करी शकातो नथी. कारण के, एक वखते एक ज पर्याय होय छे. जेमां मात्र अस्तित्व धर्म रहे, बाकीनां अनंत न रहे. तेथी कालथी भेद छे, वळी ते दरेकनुं स्वरूप पोत सप्तभंगी रास Page #109 -------------------------------------------------------------------------- ________________ स्यादस्त्येवनास्त्येव घट इति समूहालम्बनज्ञानेन घटेऽपि निरवच्छिन्नतयैव तयोर्भानं युक्तिमत्, न तु deshaavccheden। ननु-जलभृते घटे यथा अभ्यन्तरदेशावच्छेदेन जलसंयोगः न तु बाह्यदेशावच्छेदेन, अतो घटे जलवत्त्वम् जलाभावश्च यथा द्वावपि देशभेदेन वर्तेते, तथाऽत्रापि घटे अस्तित्वं नास्तित्वं च देशभेदेन समवतार्यमाणं न विरुध्यते इति चेत् ? न, तथाविवक्षाया अभावात्, नयरहस्यादौ च तस्या विवक्षाया बीजस्य निराकृतत्वात्, धर्मिभेदापत्तेश्च, तथाहि- न हि आद्यास्त्रयो धर्मा घटरूपे धर्मिणि अन्त्याश्चत्वारश्च घटावयवरूपे धर्मिणि, सर्वेषामपि सप्तानामपि घट एव समालम्बनात्, तृतीयभङ्गीयाऽवक्तव्यत्वधर्मस्यापि देशभेदेन समाश्रयणापत्तेश्च, तत्रापि धर्मद्वयावगाहनादेव युग्प्त्। इत्यादिभि: कारणकलापैञ्जयते यदुत सत्त्वपर्यायभावाभावांशयोः अस्तित्वनास्तित्वयोर्न देशभेदेन घटादौ वृत्तित्वं वाच्यम्, किन्तु व्याप्यवृत्तितयैव वृत्तित्वं वाच्यं तयोरिति चेत् ? स्त्य्म्। समग्र एव सत्पर्यायवति अस्तित्वनास्तित्वयोः समवतारस्यौचित्येऽपि किमिति वृत्तिकृता देशावयवभेदेन समवतारः कृत इति न ज्ञ्याय्ते। न च "अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ' इति गाथापूर्वार्द्ध "deza'zabdasya वस्त्ववयव एव अर्थो भविष्यति, इति वाच्यम्, एवं सति "तंदवियमत्थि नत्थि य आएस्विसेसिय्ण्ज्म्हा|" इति पश्चार्द्धस्य तर्हि कथमर्थसङ्गतिः कार्या? आदेशविशेषितम्-इत्यत्रादेशपदेन अज्माण उपाधिरूपो धर्मो ग्राह्यः तेन विशेषितं सत् द्रव्यमेव-घट एव-न तु तदवयवौ, किन्तु तदेव द्रव्यं अस्ति च नास्ति चेत्युच्य्ते। अत एव वृत्तौ आदेशपदस्य योऽवयवयभाग इत्यर्थ उक्तः, सोऽपि स्मीक्स्स्न्नीय्ः। आदिष्टमित्यस्य शब्दस्यास्तित्वाद्यापादकोपाधिना विशेषितमित्यर्थः न च तादृगुपाधिरवयव एव, किन्तु स्व्द्र्व्य्प्र्याय्व्त्त्व्मेव्। न च स उपाधिरवयवे एव, किन्तु सकलावयविनि व्याप्क्ः। आदेश इति वा भङ्गः, तेन विशेषितम्, आदेशविशेषितं द्र्व्य्मिति। आदेश इति वा उपाधिख्यापकं स्यादित्यादि प्द्म्। सप्तभङ्गी प्रकाश: Page #110 -------------------------------------------------------------------------- ________________ पोतानुं भिन्न भिन्न ज छे. आथी आत्मरूपथी पण बधां भिन्न छे. आधारभूत अर्थ-पर्याय-बधानो अलग छे. संबंध पण संबंधीना भेदथी भिन्न भिन्न छे. बधां पोतानां आधारमां अमुक प्रतिनियत भिन्न भिन्न उपकार ज करे छे. एक ज नहीं. माटे उपकारभेदे पण भेद छे. गुणीदेश पण भिन्न छे. संसर्गवाना भेदथी संसर्गनो पण भेद छे. अने बधां ज साव अलग अलग ज होवाने कारणे कोई एक ज शब्द पण ते सर्व अर्थोनो वाचक नथी, एवुं मानो तो बीजा शब्दो साव निष्फळ बने. आम, अस्तित्वनी साथे अनंत धर्मोनो अभेद शक्य नथी. आम, ते बधां सर्वथा भिन्न होवाथी प्रत्येक भंग द्वारा एक एक ज धर्म कहेवाय, बधा धर्मो नहीं अने तेथी ज तेने असकल वस्तु कहेनारा एवां विकलादेश कहेवाय. अने विकलादेशनां समूह रूप सप्तभंगी द्वारा पण सकल वस्तु न कहेवाय ज्यारे सकलादेशनां एक भंगथीय सकल वस्तु कही शकाय. आम रत्नाकरावतारिकामां दर्शाव्युं छे. शंकाः जो सप्तभंगीना be bhedo che to तेमांथी शुं सकलादेश रूप सप्तभंगी ए साची छे, अथवा विकलादेशरूप? समाधानः सकलादेश अने विकलादेश बन्नेय नयविशेषनी अपेक्षाथी सत्य छे. अहीं, ज्यारे भांगाथी द्रव्यार्थिकताने आलंबने सकल वस्तु कहेवाय त्यारे ते सकलादेश बन्यो अने सकलादेशनो समूह ए प्रमाणात्मक सप्तभंगी, तथा पर्यायार्थिकताने अलंबने एक भांगाथी ज्यारे सांश-असमग्र-वस्तु कहेवाय, त्यारे ते भांगो विकल वस्तुने कहेनारो होवाथी विकलादेश बन्यो अने तेना समूहरूप सप्तभंगी पण असमग्र वस्तु कहे, माटे ते नय सप्तभंगी कहेवाय. आम रत्नाकरावतारिका ग्रंथमां सकलादेशने प्रमाण, सकलादेशरूप सप्तभंगीने प्रमाण सप्तभंगी विकलादेशने नय अने विकलादेशरूप सप्तभंगीने नय सप्तभंगी कही छे. आ वात आगळ उपर पूज्यपाद महोपाध्यायजीनां वचनो साथे तुलनात्मक रीते विचारीशुं. I19 अव. आम, वादीदेवसूरि म.सा.ना मते टीकाकार श्री रत्नप्रभसूरि सप्तभंगी -- Illlllll rAsa Page #111 -------------------------------------------------------------------------- ________________ ||smmtigaathaataatprygvessnnaa / / nanu स्यादेतत्, किन्तु पूर्वार्द्धनिबद्धदेशपदस्य यद्यवयवार्थकत्वं न, तर्हि तस्य कोऽर्थ इति चेत् ? अत्रास्माकं अनुप्रेक्षासार: कथ्यते-देश इत्यवयव एव्। किन्तु न स पदार्थस्यावयवः, api tu vaakysy-bhnggsy-avyvH| ततोऽयं गाथैदम्पर्यार्थः अह-अथ-यदा, देसो सब्भावे इति भङ्गस्यैकदेशः सत्त्वे, देसोऽसब्भावपज्जवे इति तथेतरो देशोऽसत्त्वे णियओ-नियत: स्व्वाच्य्त्व्स्म्ब्न्धेन्। ततश्च भङ्गैकदेशेन यदा सत्त्वमुच्यते, अपरैकदेशेन च यदाऽसत्त्वमुच्यते, तदा स भङ्गश्चतुर्थो भङ्गो भवति तस्य चायमाकार: 'स्यादस्त्येवनास्त्येव' चेति। इति पूर्वार्द्धार्थ्ः। अथाहननु तदेव द्रव्यमस्ति, तदेव च नास्तीति कथं वाच्यम्, उच्यते-जम्हा, इति यस्माद् हेतोः, आदेशविशेषितम्, अस्तित्वनास्तित्वापादकोपाधिभ्यां क्रमशो विशेषितम्, तदेव द्रव्यं घटादि, अस्ति च नास्ति चेति-सोऽयं गाथोत्तरार्द्धार्थ इति सर्वं सुव्य्व्स्थित्म्। ____na चैवं सकलादेशत्वविकलादेशत्वव्याहतिरिति शङ्क्यम्-आद्यत्रयाणां .भङ्गानामसंयोगित्वात् smgrtvaatsklaadeshtvm| सकलश्चासावादेशश्चेति विग्र्हात्। आदेशस्यात्र भ्न्ग्ग्प्र्क्त्वात्। अन्त्याश्च चत्वारोऽपि संयोगिभङ्गाः, संयोगजत्वादेव तेषां मिश्रत्वम्, सखण्डत्वम्, इति viklaadeshtvm। विकलश्चासावादेशश्चेति क्र्म्धार्य्ः। इत्येवमेवात्राभिसन्धिर्विचार्य इति दिक्। ननु तथापिसब्भावे आइट्ठो, देसो देसो य उभयहा जस्स । तं अत्थि अवत्तव्वं च, होइ दविअं वियप्पवसा ॥ 1/38 ॥ इति सम्मतितर्कगाथाया वृत्तिकृता तु यथाश्रुतार्थ एव गृहीतः यस्य द्रव्यस्य देशोऽवयव: सद्भावे आदिष्टः, सत्त्वपर्यायविशेषितः, देशो-'वयवश्च सदसद्भावे आदिष्टः तद् द्रव्यं अस्ति चावक्तव्यञ्चेति उच्य्ते। भवता कोऽर्थो ग्रहीष्यते? इति चेत् ? उच्यते, यस्य इति पदस्यान्वयः न देशपदेन सह क्रियते, किन्तु सद्भावपदेन सह, तथा च यस्य द्रव्यस्य सद्भावे-सत्पर्याये भङ्गस्येत्यध्याहार्यं देशोसप्तभङ्गी प्रकाश: Page #112 -------------------------------------------------------------------------- ________________ म.सा.ना विवरण मुजब सकलादेश-विकलादेशनुं स्वरूप जोयुं. हवे सम्मतिकार श्री सिद्धसेन दिवाकर सू.म. ना मते टीकाकार श्री अभयदेव सू.म.नी व्याख्या मुजब तेनी विचारणा करवामां आवे छे. सर्व वस्तुमां जेहनो, अर्थ ते सकलादेश । सांशवस्तुमां संठियो, अर्थ तो विकलादेश ॥20ना । तर्क पंचानन श्री अभयदेवसूरिजीए निरूपेलुं सकलादेश-विकलादेशनुं स्वरूप ॥ वार्तिक. श्री सिद्धसेन दिवाकर सू.म. ना मते 3जा अने 4था भांगामां फेरफार छे. 3जो अवक्तव्य भांगो अने चोथो अस्ति-नास्ति भांगो. प्रथमनां त्रण भांगा पोतानां वाच्यार्थने आखी घटादि वस्तु पर ज व्याप्यवृत्तिरूपे राखे छे, माटे ते सकलवस्तुने विषय बनावतां होवाथी सकलादेश कह्या. तथा बाकीनां चार भांगा घटादि वस्तुना एक एक देश पर रहे छे. श्री सम्मतितर्कना प्रथम कांडनी 37मी गाथा अने तेनी पर रचायेली टीकानो आ रीतनो भावार्थ छे ज्यारे वस्तुनो एक देश=एक अवयव सद्भाव=सत्त्व वाळो मानो, अने तेथी 'ऽआ सत् छे'' आवो बोध करो. तथा बीजा देश=अवयवने असद्भाव=असत्त्ववाळो करीने 'आ असत् छे'' आवो बोध करो तो हकीकतमां ते अवयवीनो एक अवयव सत्त्ववाळो अने बीजो अवयव असत्त्ववाळो थयो. माटे तेनां अवयवो ज सत्त्व अने असत्त्ववाळां बन्यां. परंतु वृक्षनां थड पर कपिसंयोग होय तो पण 'वृक्ष कपिसंयोगवाळुं छे' एवुं कहेवाय छे, ते ज रीते अवयवमां सत्त्व अने असत्त्व द्वारा ते अवयवी ज सत्त्व अने असत्त्व वाळो कही शकाय. आम, ते चोथा भांगाथी जणातां बे धर्मो सकल वस्तुमां नहीं, पण वस्तु एक देशमां रहे छे. माटे ते भांगाने विकलादेश कहेवाय. आम, वृत्तिकारना मते असंयोगी सर्व-त्रणेय-भांगा सकलादेशरूप छे अने बाकीनां ससंयोगी-चारेय-भांगा विकलादेशरूप समजवां. सप्तभंगी रास .............. 92 Page #113 -------------------------------------------------------------------------- ________________ भङ्गायवयः, आदिष्टः व्र्त्ते। इति ज्ञ्येय्म्। यद्वा सृतमेतया क्लिष्टकल्पनया, यथाश्रुतार्थ एव, केवलं देश इति धर्मिणोऽवस्था न त्ववयवः, पदार्थस्यैकाऽवस्था सत्त्ववती, अन्या च युगपत् स्त्त्वास्त्त्व्व्ती। ते द्वे अपि यदा क्रमशो गृह्येते, पूर्वं सत्त्ववत्यवस्था, पश्चाच्चासत्त्ववती । ते चावस्थे शब्देन आदिस्स्त्ते। यद्वा आदिष्टत्वमिति तादृग्नयज्ञानविषयीकृतत्वमिति, ततश्च यस्य द्रव्यस्य सद्भावेनादिष्टाऽवस्थाविधिमुख्यतया भावात्मकसत्त्वपर्यायः, युगपदुभयथाऽऽदिष्टा चाऽवस्था युगपद्विधिनिषेधमुख्यतया युगपद्भावाभावात्मकावक्तव्यत्वरूपसत्त्वपर्यायः, ते द्वे क्रमशो ज्ञायते तदा तादृग्ज्ञानविकल्पवशतो द्रव्यं तदा 'अस्त्येव अव्क्त्व्य्मेवेऽत्युच्य्ते। ____ अत्र 'देसोऽत्ति 'अवयव' इति व्याख्याने सम्मतिवृत्तिकृतो नास्माकं विरोधः, विवक्षावशात्तस्यापि घटमानत्वात्, किन्तु अवयवसत्त्वस्यावयविन्युपचारे न किञ्चित्कारणमुत्प्रेक्ष्यते', अन्यच्च, ग्रन्थान्तरेषु तथा व्याख्यानं नोपलभ्यते, अपि 1. तुलना वृत्तिकद्वचसां सङ्गतिप्रयास: कृत: महोपाध्यायैरनेकान्तव्यवस्थाप्रकरणे, अन्ते च इति दिक्' एवमुक्त्वोपसंहृतं, तथाहि- "यदवयवेन विशिष्टधर्मेण आदिश्यते, तदस्ति च नास्ति च भवति, तथा स्वद्रव्यक्षेत्रकाल-भावैर्विभक्तो हि घटोऽस्ति,परद्रव्यादिरूपेण च स एव नास्तीति। आद्ययोरपि भङ्गयोः स्वद्रव्यपरद्रव्याभ्यां विभज्यत एव घट इति तत्समुदायात्कोऽस्य विशेष इति चेत् ? न, तत्रास्तित्वनास्तित्वावच्छेदकद्वारा विभागोऽवयवद्वारा विभागाभावात्, अत्र तु तद्द्वारा विभागेन विशेषात्, तद्द्वारा विभागकरणे एव किं बीजमिति चेत् ? सावयवनिरवयववस्तुनस्तथा प्रतिपत्तिजनकसावयवनिरवयवत्वशबलैकस्वरूपवाक्यत्वेन प्रामाण्यरक्षार्थमिति दिक्|" तथा- "देशभेदं विनैकत्र तु क्रमेणापि सदसत्त्वविवक्षा सम्प्रदायविरुद्धत्वानोदेतीति न निरवयवद्रव्यविषयत्वमेषामित्यस्मदभिमतोक्तमेव युक्तमिति म्न्त्व्य्म्|" इत्यष्टसहस्रीतात्पर्यविवरणेऽपि साम्प्रदायिकी विवक्षां समादृत्यैव वृत्तिकृद्वचनानां सङ्गत्यै यतितं पूज्यैरिति। अतः पूज्यानामपि नात्र तावान् निर्भर इति सूक्ष्मेक्षिकयाऽवगन्तव्यमिति दिक्। सप्तभङ्गी IIIIIIIIIIIII.--.IIIIIIIIIIIIL सप्तभङ्गी प्रकाश: 93 Page #114 -------------------------------------------------------------------------- ________________ - वृत्तिकारना प्रतिपादननुं तात्पर्य शुं? * शंका चोथो भांगो "स्वादस्पेवस्यागास्केवी रूप ससंयोगी भांगो होय तो ते सकल-समग्र-वस्तुने विशे ज अस्तित्वनास्तित्वने कहे छे. एवुं मानो तो शुं दोष? प्रतिशकार बन्ने वच्चे विरोध होवाथी बन्नेनो एक ज जग्याए आश्रय न थई शके. शंकाः स्वादस्तित्व अने स्टान्नास्तित्वनी वच्चे विरोध ज नथी. आ वात नयरहस्य अने स्याद्वादमंजरी वगेरेमां स्पष्ट ज कही छे के चणोठीमां अवयवभेदे जेम लाल अने काळो रंग रहे छे, तेम घडा वगेरेमां अवयवभेदे सत्त्व अने असत्त्व नथी रहेतां, व्यापक रीते रहे छे. प्रतिशंकाः एक आधारमां बे धर्मो व्याप्यवृत्ति न होय. शंका जेम राममां पुत्रत्व अने पितृत्व धर्म तथा जेम अनामिका आंगळीमां दीर्घत्व अने स्वत्व एक साथे व्यापीने रही शके छे, तेम एक साथे सकल वस्तुमां अनेक धर्मो व्यापीने रही शकवामां वांधो नथी. आ तत्त्व समजवुं. प्रतिशंकाः पाणीथी भरेला घडामां जेम जलसंयोग अभ्यतर देश अवच्छेदेन छे. बाह्यदेश अवच्छेदन नहीं. आम जेम जलवत्त्व अने जलाभाव आ बन्ने देशभेदेन रहे. तेम अहीं पण घटमां अस्तित्व अने नास्तित्व देशभेदेन रहे, एमां शुं वांधो? शंकाः परंतु, अहीं तेवी विवफा ज नथी. अन्यथा प्रथम-द्वितीय भांगा द्वारा केम समग्र वस्तुमां अस्तित्व नास्तित्वनो बोध करी शकाय? नरहस्य आदि ग्रंथोमां देशभेदे ते बन्नेने राखवानो निषेध सूचव्यो छे. अने एम करतां धर्मीनो भेद थाय, जेम के-प्रथमना त्रण भागा सकल वस्तु विषयक छे अने पछीना चार भागा जो अवयव विषयक होय तो प्रथमनो धर्मी अवयवी बने, अने पछीनानो अवयव बने. माटे बन्नेना धर्मो बदलाई जाय, माटे त्रीजा वगेरे भांगाना अर्थने पण सकल वस्तुमां ज राखवां जोईए. समाधानः वात योग्य छे. आखी वस्तुमां ज सत्तासत्त्वनो समवतार सप्तभंगी रास IIIIII. --llllll 94 Page #115 -------------------------------------------------------------------------- ________________ ca, vastuni यदा समग्रत्वा-'वयवित्वेत्यादयो व्याप्यवृत्तिन एव धर्माः सप्तभङ्ग्या विचारिताः तदा तुर्येण भङ्गेनात्रापि सत्त्ववत्समग्रत्वस्याप्यवयवित्वस्यापि चावयववृत्तितया ग्रहणे महदनिष्टमेव, न हि व्याप्यवृत्तिनो भावस्य भावांश: अवयवयोर्देशयोः समवतरति, प्रयोजनाभावाच्च विवक्षाविशेषादरणे तु सर्वस्यैव सर्ववत्त्वप्रतिपादने विनिगमकाभाव एव्। इत्यतो युक्तितोऽपि न तथाव्याख्यानं निर्भ्र्तामाद्धाति। कदाचन शिष्यमतिग्राहणसौकर्यमेव तथाव्याख्याने प्रयोजनं भवेत्, ततोऽन्यत्किञ्चन तथा व्याख्यानस्य प्रयोजनं न विग्रः, बहुश्रुता विद्न्ति। ॥smmtigaathaaprtipaaditsklaadeshtvviklaadeshtvyornuprekssitN निदान्म्॥ अत्र च विकलादेशत्वप्रयोजनं संयोगविकल्प एव, तन्नाम स्मूहाल्म्ब्न्ज्ञ्यान्मेव्। अतश्शब्दे विकलादेशता, ज्ञाने च विकलादेशत्वम्, तदधीनद्रव्येऽपि च तत एव viklaadeshtvm। क्रमशोऽवस्थाऽनेकत्ववत्त्वमेव viklaadeshtvmiti| अत एव तृतीयभङ्गार्थे viklaadeshtvaa'bhaavH| तत्र द्वयोरवस्थयोयुगपद्विकल्पनात्, न क्रमशो नानाऽव्स्थाग्र्ह्न्न्म्। इति सूक्ष्मेक्षिकयाऽवधेयम् । अधिकं बहुश्रुता विद्न्ति। ॥sklviklaadeshpryojnm // अर्थताभ्यां सकलादेशत्वविकलादेशत्वधर्माभ्यां किं साधनीयमिति चेत् ? shissybuddhivaishdym| तदाह नयोपदेशे श्रीमान् - सकलादेशत्वं च प्रतिभङ्गमनन्तधर्मात्मकत्वद्योतनेन, अन्यथा च विकलादेशत्वमित्येके 4- एके इति वादिदेवसूरिवराद्याः पूर्वजा: - अखण्डवस्तुविषयत्वेन त्रिष्वेवाद्यभङ्गेषु तत्, चतुर्षु चोपरितनेष्वेकदेशविषयत्वेन विकलादेशत्वमित्यन्ये - अन्ये इति स्म्म्तिवृत्तिकृतोऽभ्य्देव्सूरिव्र्प्र्मुखाः|-अय्ण् व्युत्पत्तिविशेष: सर्वसप्तभगीसाधारण:- तन्नामायं व्याख्याविशेष एव, न तु सप्तभङ्ग्या मौलमाकूतम्, अनेन च शिष्यमतिव्युत्पादनं साधनीयम् । अव. ननु तर्हि सकलादेश इति प्रमाणवाक्यं तेन निष्पन्ना च प्रमाणसप्तभङ्गी, विकलादेश इति नयवाक्यं, तेन निष्पादिता नयसप्तभङ्गीत्येतेषां सप्तभङ्गी IIIIIIIIIIII. -- .IIIIIIIIIIIIL 95 प्रकाशः Page #116 -------------------------------------------------------------------------- ________________ करवो योग्य छे. छतांय केम वृत्तिकारे देशमां-अवयवमां कर्यो, ते समजातुं नथी. प्रतिशंकाः सम्मतिनी गाथामां ज लख्युं छे के आ बधां (चोथा वगेरे) भांगा द्वारा देशमां=अवयवमां सत्तासत्त्वने जाणवां. समाधानः तो पछी उत्तरार्धनी संगति शी रीते करवी? कारण के आदेशथी विशेषित एवुं ते द्रव्य ज= ते अवयवी ज अस्तिनास्ति छे. आवो आनो अर्थ प्रतिशंका वृत्तिकारे "आदेशनो अर्थ उपचार कर्यो छे. अवयवमां रहेलां धर्मनो उपचार करवाथी, ते अवयवी अस्ति अने नास्ति कहेवाय छे. समाधानः आदेशनो अर्थ - सामान्यथी-स्या वगेरे पद द्वारा जे-ते घर्मना आपादक एवा उपाधि रूप धर्मने घोतनाथी जणाववां पूर्वक ते अर्थ कहेवो-एम करवो जोइए. आदेश विशेषित एटले स्यास्पदद्योत्य स्वपर्यायपरपर्याय उभयथी विशेषित एवां सत्त्व अने असत्त्वनां कथनथी कथित एवुं ते द्रव्य सत्त्व अने असत्त्व उभयवाळुं बने. आवो मूळनो अर्थ करवो जोईए. | | सम्मति गाथानी तात्पर्यगवेषणा . प्रतिशंकाः परंतु देश' पदनो अर्थ शुं करवो? वृत्तिकारे तो पदार्थनो अवयव एवो यथाश्रुतार्थ ज पकड्यो छे. तमे शुं लेशो? समाधानः देश' एटले भंगनो अवयव, एवुं कही शकाय. एटले भंगनो एक अवयव ज्यारे सत्त्व प्रतिपादक होय अने बीजो असत्त्व प्रतिपादक, त्यारे तेनाथी वाच्य द्रव्य "अस्ति नास्ति' कहेवाय. प्रतिशंकाः जो बधा भांगा सकल वस्तुने ज कहे तो पछी सकलादेशत्वविकलादेशत्व क्यांथी रहे? समाधान देश वस्तुने कहे छे माटे विकलादेश नथी पण संयोगपूर्वक होवाथी - सखंड होवाथी ते भांगो ज विकलादेश छे. आ रीते अर्थ करवो तेथी संयोगी भांगी विकलादेश, असंयोगी भांगा सकलादेश. (वळी, प्रथम त्रण सकलादेश, पछीनां चार विकलादेश आवी व्याख्या वृत्तिकारे करी छे. मूळमां ए रीतनुं प्रतिपादन नथी.) सप्तभंगी रास III Page #117 -------------------------------------------------------------------------- ________________ रत्नाकरावतारिकावचसां को भावार्थ : ? सकलादेशत्वविकलादेशत्वयोस्तत्र नयप्रमाणसाधनार्थकत्वमुक्तमिति चेत्, उच्यते भङ्गाः सर्वे नयात्मानः, सप्तभङ्गी प्रमाणमाः । इति नयोपदेशस्या - 'ऽज्ञायां मे रमते मनः । / 21 / / टीका - प्रमाणम् AH इति विग्रह:, AH पादपूरणार्थ: अव्ययः । नयोपदेशे श्रीमद्भिरेवमुक्तं, यदुत - स्याच्छब्दलाञ्छितैकमात्रेण तु न प्रमाणवाक्यविश्रामः, सुनयवाक्यार्थस्यैव ततः सिद्धे :... प्रमाणवाक्यं त्वलौकिकबोधार्थं सप्तभङ्ग्यात्मकमेवाऽऽश्रयणीयम्, अत एव तद्व्यापकत्वं सम्मत्यादौ महता प्रयत्नेन साधितमिति किमतिविस्तरेण ?- ननु प्रमाणवाक्यमिति प्रमाणभूतवस्तुन: प्रतिपादकं वाक्यमेव । वस्तुमात्रं च नैकधर्मांशमिश्रिततया सङ्कीर्णस्वभावम् । ततश्च तादृग्वस्तुप्रतिपादकस्य वचस एव प्रमाणवाक्यत्वमुचितम् । / / प्रामाणिकवस्तुज्ञानं प्रतिपादनञ्चार्वाग्दर्शिनां भवेन्न वा ? / / किन्त्वेतदप्यत्र विचारणीयम्, यत्किं तादृशं वस्तु अर्वाग्दर्शिनां प्रत्यक्षेणैव ज्ञायते, विकल्पज्ञानेन वा ? युगपदस्तित्वनास्तित्वरूपधर्मद्वयात्मकस्यापि ज्ञानं यदि छद्मस्थानामसम्भविपदम्, तदा कथमनन्तधर्मात्मकवस्तुनो ज्ञानं युगपत्स्यादेषाम् । नहि छद्मस्थैः क्रमशोऽप्यनन्तयावद्धर्मात्मकं यावद् वस्तु प्रत्यक्षेण परिच्छिद्यते, तर्हि युगपत्तादृक्प्रमाणभूतवस्तुनः परिच्छेदनस्य तु का कथा ? न च सकलादेशेन तादृग्वस्तु ज्ञायत एवेति वाच्यम्, तेनापि द्रव्यार्थिकनयेनैव द्रव्यांशप्राधान्येनाऽनन्तधर्मात्मकवस्तुपरिच्छेदनम्, रत्नाकरावतारिकायां तथैव प्रतिपादनात्, इति सकलादेशवचसाऽभिज्ञातस्यार्थस्यापि वस्तुतो नयार्थतैव, न तु प्रमाणार्थतेति ध्येयम् । प्रामाणिकं वस्तु तु केवल्येव ज्ञातुं समर्थः । युगपदनन्तानां धर्माणां तेनैव स्वकेवलज्ञानेनाऽभिज्ञानस्य सुशक्यत्वात् । अथ चेत्प्रमाणज्ञानमिति यावद्वस्तुज्ञानमिति व्याख्या, तदा तत्केवलज्ञानमेव । केवल्युक्तवाक्यमेव च प्रमाणवाक्यमिति । सप्तभङ्गी प्रकाश: 97 Page #118 -------------------------------------------------------------------------- ________________ शकाः "देशनो अर्थ भंग-अवयव लेशो, तो आगळ 30मी गाथामां अन्वय थई नहीं शके. समाधानः कोईक रीते ए गाथानो पण अन्वय थई शके छे. पण, तेवी क्लिष्ट कल्पना न करवी होय, तो जरूर नथी. सामान्यथी ज अर्थ करवो. देश" एटले धर्मी-वस्तुनी अवस्था पर्याय लेवो. पण अवयव एवो अर्थ न करवो. सत् वस्तुनी एक अवस्था भावांशवाळी छे, एक अवस्था अभावांशवाळी. प्रस्तुत गाथामां एक भावांशवाळी अवस्था लेवानी अने एक बीजी भावाभाव युगपद् उभय अंशवाळी अवस्था लेवाय. ते बन्नेने क्रमथी एक साथे ग्रहण करातां ज्यारे शब्दथी आदेश कराय, त्यारे तेवां ज्ञाननां विकल्पने कारणे ते द्रव्यने "स्या अल्पेव, स्या अवक्तव्यमेव च" आवुं कहेवाय. आमां विकल्प करवो एनो अर्थ तेवी रीते ज्ञान करवुं, अने आदेश करवो अर्थात् ते विकल्पने शब्दथी कहेवो... अहीं, देश' पदनो "अवयव' अर्थ एवी व्याख्या करवामां कोई क्षति नथी. विवफावशे तेवी पण व्याख्या उपपन्न थाय छे. परंतु, ज्यारे सत्तासत्त्वने अंते तो अवयवीमां ज राखवानां छे, अने ज्यारे ते अवयवमां व्यापीने रही ज शके छे, त्यारे पण तेने पहेलां अवयवोमां राखवा अने पछी अवयवगत तेनो अवयवीमां उपचार करवो, आवी परंपरा करवामां सामान्यथी कोई खास प्रयोजन न होय. वळी, वस्तुगत सत्त्वादिनी जेम ज्यारे अवयवीत्व वगेरेनुं सप्तभंगी द्वारा अवगाहन करवानुं होय, त्यारे चोथा भांगाथी अवयवीत्वनां सत्त्वने अवयवमां शी रीते राखी शकाय? कारण के अवयवीत्व वगेरे व्याप्यवृत्ति धर्मो छे. ते कोईक खास उपाधिथी द्रव्यमां रहे छे. पण देशभेदथी नही. माटे तेनो अवच्छेदक कोई अवयव न बने, पण ते विशिष्ट उपाधि जेनां निमित्ते ते पर्याय आव्यो छे ते अवच्छेदक बने छे. आम, युक्तिथी ते व्याख्या सर्वत्र नही घटे. तेम, महोपाध्यायजी महाराजाए अमुक ग्रंथोमां आ गाथानी आ व्याख्या सम्प्रदाय विशेषथी (नय-व्युत्पत्ति विशेषथी) साची साबित करवानो प्रयास सप्तभंगी 98 रास Page #119 -------------------------------------------------------------------------- ________________ छाद्यस्थिकज्ञानमात्रस्यैव नयत्वम्, छद्मस्थोक्तवाक्यमात्रस्यैव च न्य्वाक्य्त्व्मिति। तन्न-यथा छद्मस्थस्य प्रत्यक्षेण अस्तित्वनास्तित्वयोर्युगपद्बोधेऽशक्येऽपि विकल्पजो बोधस्तु जायत एव, यथा च 'avaktavya'zabdena त्दुच्य्तेऽपि। तथा छद्मस्थस्य साक्षादनन्तधर्मात्मकवस्तुज्ञानस्याशक्यत्वेऽपि अनन्तधर्मात्मकवस्तुनो वैकल्पिकं वितर्करूपं ज्ञानं जायत एव, vyutpnndshaayaam| उत्पत्तिव्ययध्रौव्यात्मकं सत्, अनन्तधर्मात्मकं सत्, इत्यादिशब्दैः परिपूर्णस्य वस्तु नः, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यादिवाक्यैः परिपूर्णमोक्षमार्गरूपवस्तुनः प्रतिपादनस्य शक्यत्वाच्च तादृग्वस्तु उच्य्तेऽपि। ॥प्र्स्न्ग्गाद् वस्तुलक्षणविचारणा ॥ ननु-वस्तुत्वमिति किम्? शास्त्रेषु क्वचन उत्पत्ति-व्यय-ध्रौव्यात्मकत्वं, क्वचिद् द्रव्य-गुण-पर्यायात्मकत्वं, तथा कुत्रचित् सदसदात्मकत्वं, नित्यानित्यात्मकत्वं, भेदाभेदात्मकत्वमित्यादिरीत्या वस्तुलक्षणं प्रतिपादितमिति विनिगमनाविरह एवात्र्। तन्न-अन्यान्यरीत्या प्रतिपादनेऽपि न लक्ष्यभेदः, यदेवोत्पादव्ययध्रौव्यात्मकत्वेन लक्ष्यते, तदेव द्रव्यगुणपर्यायवत्त्वेनेत्यादितया लक्ष्यते, यतो यदुत्पादव्ययध्रौव्यात्मकं, तद् द्रव्यगुणपर्यायाद्यात्मकं भ्व्त्येव्। ___ तादृशं च वस्तु व्यापकं पुद्गलद्रव्यमपि, तद्व्याप्यमौदारिकपुद्गलमपि, तद्व्याप्यं मृद्रव्यमपि, तद्व्याप्यं घटात्मकमपि, तद्व्याप्यं शिशिरोत्पन्नघटद्रव्यमपि... एतेषु सर्वेष्वपि वस्तुलक्षणस्य स्न्ग्ग्च्छ्मान्त्वात्। / यत्र वस्तुनि वस्तुलक्षणं घटते, तत्सर्वांशत्वात्प्रामाणिकं व्स्तु। तदेव च प्रमाणज्ञानेन त्था-srvaaNshaatmktyaa-ज्ञ्याय्ते। नयज्ञानेन तु स्वानभिमतांशौदासीन्येन स्वाभिप्रेतांशप्राधान्येन च साशं ज्ञ्याय्ते। सप्तभङ्ग्याः प्रत्येकेन भङ्गेन साक्षात् सांशं वस्तु ज्ञायते, समग्रया तया च निरंशं वस्तु विज्ञ्याय्ते। 'स्यात्सदेवेति प्रथमभङ्गेन भावात्मकं सद् वस्तु ज्ञायते, अभावांशश्च गौन्नीक्रिय्ते। 'स्यानित्यमेवेऽत्यनेन सप्तभङ्गी प्रकाशः Page #120 -------------------------------------------------------------------------- ________________ कर्यो छे. बाकी अन्य ग्रंथोमां आ रीतनुं निरूपण देखातुं नथी. माटे सर्वशास्त्रकारोने पण आ ज रीत मान्य नथी. कदाच आ रीते अवयवभेदे प्रतिपादन करे, तो शिष्यने जल्दी समजाइ जाय, एवुं आ एक ज प्रयोजन होय, तेवी व्याख्या करवा पाछळ. बाकी एनाथी अन्य कोइ प्रयोजन होय तो जाणतां नथी. तत्त्व बहुश्रुतो ज जाणे. / / सम्मतिनी गाथामां जणावेलां सकलादेशत्व अने विकलादेशत्वनुं अनुप्रेक्षित निदान ॥ आम तो सम्मतिनी गाथाओमां प्रथमना त्रण भांगा ते सकलादेश अने पछीनां चार भांगा ते विकलादेश आवुं प्रतिपादन देखातुं नथी. परंतु, टीकाकारे तेवुं कर्युं होवाथी सम्मतिकारनो ज ए अभिप्राय हशे, एवुं मानी लइए, तो विकलादेशतानुं प्रयोजन ए संयोग विकल्प ज लेवो योग्य छे. संयोगी भंग विकलादेशरूप छे. जेनाथी समूहालंबनात्मक विकलज्ञान थाय छे. जेनो विषय बनतुं द्रव्य क्रमे करीने अनेक अवस्थावाळा तरीके जणाय छे. आथी, विकलादेश= अहीं आदेश तरीके भंग लो, तो संयोगी भंग ए विकलादेश. आदेश तरीके ज्ञान लो, तो समूहालंबनज्ञान ए विकलादेश. आदेश तरीके द्रव्य लो, तो क्रमशः अनेक अवस्थावाळुं द्रव्य अर्थात् क्रमशः अनेक अवस्थावड्वेन जणातुं द्रव्य, ए विकलादेश. आथी ज, त्रीजा भांगाना अर्थमां क्रमशः अनेक अवस्थानुं ज्ञान नथी, युगपत् छे, माटे ते विकलादेश रूप नथी. अधिक तो बहुश्रुतो ज जाणे. / / सकलादेश - विकलादेशनुं प्रयोजन I शंका H आ सकलादेश अने विकलादेश द्वारा शुं करवानुं? समाधान H आना द्वारा शिष्यनी मतिनो विकास थाय छे. अने एने खबर पडे छे के एकनी एक सप्तभंगीने आवी रीते पण खोली-समजी-शकाय छे. आवुं नयोपदेश-नयामृततरंगिणीनुं मन्तव्य छे अने अमारुं पण एम ज कहेवुं छे. 20 अव. शंका H रत्नाकरावतारिकामां तो स्पष्ट लख्युं छे के सकलादेश रूप : सप्तभंगी रास 100 Page #121 -------------------------------------------------------------------------- ________________ भावात्मकं नित्यं ज्ञायते, 'स्याद् घट एवेत्यनेन भावात्मकं घटवस्तु ज्ञायते । 'स्याद् न sadeva'ti द्वितीयेन भङ्गेन तदेव सदात्मकं वस्तु अभावात्मकतया ज्ञायते । एवमन्यत्रापि । एतेन सिद्धं यदुत सप्तभङ्ग्याः प्रथमो भङ्गः सन्नित्यघटपटस्थिरादिरूपवस्तुनो भावांशं प्रतिपादयति, अतस्तद् भावनयवाक्यं उच्यते, भावश्च स्न्ग्ग्र्ह्स्याकूत्म्। द्वितीयो निरुक्तवस्तुनोऽभावांशं प्रतिपादयन्नभावनयवच उच्यते, अभावश्च व्यवहारस्याकूतम् । एवं भावात्मकं वस्त्वंशम्, अभावात्मकं वस्त्वंशं, भावाभावात्मकं वस्त्वंशम् इत्येवं रीत्या सदादिरूपवस्तुनः सप्तांशांन् सप्तस्वरूपानिति प्रतिपादयन्तः सप्तभङ्गीयाः प्रत्येके भङ्गा नयवाक्यरूपाः, आंशिकवस्तुप्रतिपादनात् । सप्तभङ्गी च तत्समाहारनिष्पाद्या कथञ्चित्तद्भिन्ना च प्रमाणवाक्यम्, स्म्ग्र्व्स्तुप्र्तिपाद्नात्। / / एकवाक्यस्य प्रमाणवाक्यत्वं स्यान्न त्वेकभङ्गस्य ॥ अथास्तु प्रमाणबोधत्वस्य यावद्धर्मात्मकपरिपूर्णप्रमाणवस्तुविषयकज्ञानत्वमिति व्याख्यायां वितर्क रूपत्वमेव । प्रमाणवाक्यत्वमिति च सप्तभङ्गीमहावाक्यत्वमेव । परन्तु न तत्सप्तभङ्गीयैकेनैव भङ्गेन निर्वर्त्यम्, अत एव यत्केचन स्याच्छब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृत्त्याऽभेदोपचाराद्वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थिते:, न च सप्तभङ्गात्मकं प्रमाणवाक्यम्, एकभङ्गात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यम्, सप्त भङ्गाः सप्तविधजिज्ञासोपाधिनिमित्तत्वात्, न च तेषां सार्वत्रिकत्वम्, को जीवः ? इति प्रश्ने लक्षणमात्रजिज्ञासया 'स्याज्ज्ञानादिलक्षणो जीव' इति प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात्, स्यात्पदस्य चात्राऽनन्तधर्मात्मकत्वेन प्रामाण्याङ्ग्ङ्गत्वम् इत्याहुः, तन्मिथ्या । - तन्न, प्रमाणवाक्यत्वमिति 'स्यादस्त्येवे' त्यादिसप्तभङ्गीयैकभङ्गस्वरूपं मा भूत्, तेन साक्षादांशिकवस्तुप्रतिपादनात् व्युत्पन्नं प्रत्येव परिपूर्णवस्तुद्योतनात्, किन्तु 'अनन्तधर्मात्मकं वस्त्वि' त्यादिस्वरूपैकवाक्यरूपमप्यस्त्येव तत्, साक्षादेव । / ------ / / 101 सप्तभङ्गी प्रकाश: Page #122 -------------------------------------------------------------------------- ________________ सप्तभंगी ए प्रमाण सप्तभंगी che... vagere vagere vacanono पछी शुं अर्थ लेवो? त्यां तो सकलादेश अने विकलादेशने प्रमाणवाक्य अने नयवाक्य तरीके बताव्यां छे. - समाधान H आ वात कहेवां कहे छे भांगा सर्वे नयरूप छे, सप्तभंगी छे प्रमाण; आवी नयोपदेशनी, आशा मुंने प्रमाण । / 21 / / वार्तिक. नयोपदेश अने तदनुसारि स्वोपज्ञटीका नयामृततरंगिणीमां श्रीमान् महोपाध्यायजीए कह्युं छे के - "एक भांगो ए सकलादेशरूप होय के विकलादेश रूप, ए क्यारेय प्रमाणवाक्य बनी ज न शके. ए स्यात् पदथी युक्त होवाथी सुनय वाक्य होय अने प्रमाणवाक्य तो सप्तभंगीरूप ज मान्य छे.'' प्रामाणिक वस्तुनुं प्रतिपादन करनारुं वाक्य, ए प्रमाणवाक्य. प्रामाणिक वस्तु एटले अनेक धर्मो रूपी अंशोथी मिश्रित सर्वाश-निरंश-सकल वस्तु. एवी वस्तुने जणावतुं वचन ते प्रमाणवाक्य कहेवाय. / / प्रामाणिक वस्तुनुं ज्ञान के प्रतिपादन छद्मस्थथी शक्य छे खरुं? / / शंकाः प्रामाणिक वस्तु छद्मस्थ द्वारा प्रत्यक्षथी जणाय के विकल्पज्ञानथी ? कारण के जो युगपद् उभय पण तेमने प्रत्यक्षथी न जणातां होय, तो अनंत धर्मो तो क्यांथी जणाय? छद्मस्थने युगपद् ज नहीं, क्रमशः पण यावद् अनंत धर्मोनुं ज्ञान थै ज न शके. प्रतिशंका H सकलादेशनी प्रक्रियाथी प्रामाणिक वस्तुनुं ज्ञान थाय ज छे ने? शंकाः सकलादेश द्वारा पण द्रव्यार्थिक नयनी मुख्यताए ज अनंत धर्मात्मक वस्तुनो बोध थाय छे. एटले सकलादेशथी जाणेलो अर्थ पण हकीकतमां नयरूपज्ञानथी ज जाण्यो छे. ते सांश छे, प्रामाणिक तो नथी. अने एने पण प्रामाणिक कहो, तो एम कहेवुं पडे के असल प्रमाणज्ञान तो केवलज्ञान छे. अने छाघस्थिक औपचारिक प्रमाण ज्ञान ए द्रव्यार्थिक नयात्मक छे. एटले प्रामाणिक वस्तुने जाणीने तेवुं प्रतिपादन करनारुं वचन तो केवलीनुं ज होय माटे छद्मस्थनुं सप्तभंगी रास 102 Page #123 -------------------------------------------------------------------------- ________________ तेन परिपूर्णवस्तुकथनात् । न च स्यात्पदेनाऽनन्तधर्मात्मकत्वं द्योत्यत एवेति 'स्यादस्त्येवे' त्यस्यापि सप्तभङ्गीभङ्गस्य अनन्तधर्मात्मकमेवेत्येतदर्थगमकत्वमिति वाच्यम्, तथा सति 'अस्ति' पदस्य वैयर्थ्यापतेः । "स्याद् घट एवे" त्येतदेव वक्तव्यं न तु " स्यादस्त्येव घट" इत्येतावदिति । घटे विशेष्ये स्यात्पदार्थानन्तधर्माणां स्वयमेवान्वयो भविष्यति, किं तदाऽस्तित्वरूपैकधर्मपरकास्तिपदव्यर्थोल्लेखेन ? न च syaatpdenaanntdhrmaatmktvdyotnaayaa'stipdopsmpdaanmaavshykm| अस्तिपदप्रतिपाद्यास्तित्वरूपधर्मे लौकिकी विषयता स्यात्पदद्योत्या, अनन्तधर्मात्मकत्वांशे च लोकोत्तरेति वाच्यम्, तथा सति अस्तित्वम् अस्तिपदेनाप्युच्यते, स्यात्पदेनापि च, इत्यत्र पुनरुक्तताऽऽपत्तेः । अथ स्यात्पदोत्तरपदमात्रस्यैव अनन्तधर्मार्थकत्वम् । 'अस्ति' पदेनास्तित्वमेव केवलमुच्यते, स्यात्पदोत्तरास्तिपदेन चानन्तधर्मा एवोच्यन्ते । यद्वा स्यादेवमपि, यदुत-अस्तिपदेन केवलमस्तित्वमुच्यते, स्यात्पदेन तु तदितरेऽनन्ता अपि धर्माः, घटादेस्तु विशेष्यतया भानम्, न कथनम्, इति चेत्? तन्न, सप्तभङ्गीयस्यात्पदस्य कथञ्चिदर्थकत्वस्य सम्यगेकान्तसाधकत्वस्यानेकान्तद्योतकत्वस्य च आगमप्रामाण्यतः स्वानुभवप्रतीतेश्च सिद्धत्वात्, तथा अत्रैव पूर्वं सविस्तरं साधितत्वात्, न तेन तन्मिश्रास्तिपदेन वानन्तधर्मात्मकत्वमुच्यते । / / प्रसङ्गात्प्रमाणनयतत्त्वालोकप्रतिपादितसकलादेशविकलादेशतात्पर्यगवेषणा ॥ - अथ सप्तभङ्ग्याः प्रत्येकभङ्गस्यापि अनन्तधर्मात्मकवस्तुवाचकत्वमेव म्न्त्व्य्म्न्न्य्ग्त्या। तथाहि सप्तभिर्भङ्गैरेकैकः अंश उच्यते, तदा सकलया सप्तभङ्ग्याऽपि वस्तुगतास्सप्तैवांशाः प्रोक्ताः, प्रमाणात्मकं तु वस्तु अनन्तधर्मात्मकम्, तस्मिंस्तादृश्यनुक्ते सप्तभङ्गी प्रमाणवाक्यं न स्यात् । अतस्सप्तभङ्ग्याः प्रत्येकेनापि भङ्गेनानन्तधर्मात्मकं वस्तु प्रतिपाद्यते - इति मन्तव्यम् । नहि 'स्यादस्त्येवे ऽति प्रथमेन अस्तित्वरूपैकधर्मवत एव सद्वस्तुनो भावांश उच्यते, किन्तु सद्वस्तुनः अनन्तस्वधर्मसंयुतस्यैव भावांशः कथ्यते, अनन्तधर्मसङ्कीर्ण एव वस्तुनि 'asti'zabdaprayogAt / एवं द्वितीयेनापि अनन्तपरधर्मालिङ्गितस्यैव सद्वस्तुनोऽभावांशो निगद्यते, अनन्तपरपर्यायवति 'अस्ति' शब्दस्याप्रयोगात् । |||---||||| सप्तभङ्गी प्रकाश: - 103 Page #124 -------------------------------------------------------------------------- ________________ बधुं ज ज्ञान ए नयज्ञान रूप छे अने बधुं ज वचन ए नयवाक्य छे.... समाधानः आ वात खोटी छे. छद्मस्थने जेम युगप उभयनुं ज्ञान प्रत्यक्षात्मक नहीं पण विकल्पात्मक थाय छे. तेम अनंत यावद् धर्मात्मक प्रामाणिक वस्तुनुं ज्ञान पण विकल्पात्मक थवुं शक्य छे. "उत्पत्ति-व्यय-ध्रोव्यात्मक सत् छे." "अनन्तधर्मात्मक सत् छे. ईत्यादि वाक्यो द्वारा तेवी वस्तुनुं प्रतिपादन पण सुशक्य छे ज. _o प्रसंगथी वस्तुनां लक्षणनी विचारणा । शंकाः वस्तुनुं लक्षण शुं छे? शास्त्रोमां क्यांक "उत्पत्ति-व्यय-ध्रौव्यात्मक वस्तु होय एवुं कह्युं che, to kyAMka dravyaguNaparyAyAtmaka vastu hoya ema kahe che. to क्यांक सदसदात्मक, नित्यानित्यात्मक, भेदाभदात्मक वस्तु छे. आवी अलग अलग रीते बतावे che to chelle वस्तुनुं लक्षण शुं छे? समाधानः अन्य अन्य लक्षणो आप्यां छे पण छेल्ले लक्ष्य to eka ja che. je उत्पाद-व्यय-ध्रौव्य रूप छे, ते ज द्रव्यगुण-पर्यायात्मक छे. इत्यादि विचारवुं. वळी तेवी ते वस्तु कदाच व्यापक एवुं पुद्गल वस्तु पण होय, एने व्याप्य ओदारिक पुद्गल वस्तु पण होय, तेने व्याप्य माटी वस्तु पण होय, तेने व्याप्य घट वस्तु पण होय... आ बधामां वस्तुनुं लक्षण सुपेरे घटे ज छे. आथी ज व्यापक एवां आत्मानुं लक्षण बतावतां "ज्ञानदर्शनचारित्रात्मकत्व' कहे. अने व्याप्य एवां मोक्षमार्गनुं (आत्मारूपी व्यापक वस्तुने व्याप्य एवी वस्तुनुं) लक्षण बतावतां "सम्यग्दर्शनज्ञानचारित्रात्मकत्व' कहे. आ बधां लक्षणो व्यापक अथवा व्याप्य एवी प्रमाणात्मक वस्तुने ज कहे छे, माटे ते बधां प्रमाणवाक्यो ज छे. हवे मूळ वात पर आवीए, उपरोक्त उपचरित के निरुपचरित प्रामाणिक वस्तु प्रमाणज्ञान द्वारा निरंश रीते जणाय छे. अने नयज्ञान द्वारा सांश जणाय छे. सप्तभंगीना बधां प्रत्येक भागाओथी साक्षात् तो सांश वस्तु जणाय अने समग्र सप्तभंगी द्वारा निरंश वस्तु जणाय. जेम के "स्यात् सत् एव' आ सप्तभंगी IIIIIIII .--milllllll.104 rAsa Page #125 -------------------------------------------------------------------------- ________________ ___ satyametat, sadvastuno भावांश एकानेकै: यावदनन्तैर्धमर्मिश्रितो भ्वेत्। भावांशग्राहिणो भावनयस्य व्याप्यव्यापकव्यापकतरविषयकत्वेनावान्तरानेकभेदपतितत्वात्, व्याप्य्व्याप्क्व्स्त्व्धीन्त्वात्त्स्य्। तत्र च प्रमाणात्मकपरिपूर्णवस्तुनः सप्तभङ्ग्या प्रतिपादनं तदैव भवति, यदा प्रथमेन यावत्स्वधर्ममिश्रितो भावांश:, द्वितीयेन च यावत्परधर्ममिश्रितोऽभावांश इत्यादिर्गृहीत्ः। एवं प्रथमेनापि केवलेनापि भङ्गेन अनन्तधर्मप्रतिपादनं भवेत्, पर्याप्तधर्मप्रतिपादनं न भवेत् । अतोऽनन्तधर्मप्रतिपादकवाक्यत्वमिति प्रमाणवाक्यत्वं न, किन्तु पर्याप्तवस्तुप्रतिपादकवाक्यत्वमित्येव प्रमाणवाक्यत्वं वाच्य्म्। अन्यच्च, एकधर्मप्रतिपादकवाक्यत्वमिति नयवाक्यत्वं न, किन्तु सांशवस्तुप्रतिपादकवाक्यत्वमेव न्य्वाक्य्त्व्म्। ___एवं सकलादेशत्व-विकलादेशत्वयोरपि कल्पनायामिदमेव श्रीमद्वादिदेवपूज्यानामाकूतं स्यात्। यदा प्रथमेन भङ्गेन अनन्त-यावद्-धर्मात्मको भावांशो गृहीतः, प्रतिपादितः, तदा सकलसप्तभङ्ग्या समग्रधर्मात्मकं व्यापकं वस्तु प्रतिपाद्यते इति sklaadesho'sau। यदा प्रथमेन अवान्तरभावनयेन असमग्रो भावांशः प्रतिपादितस्तदा सकलयाऽपि सप्तभङ्ग्या असमग्रमेव व्याप्यमेव वस्तु कथ्यते, इति viklaadesho'sau| अतो भवेद् विकलादेशसप्तभङ्ग्या नयसप्तभङ्गीत्वम्, सकलादेशसप्तभङ्ग्याश्च प्रमाणसप्तभङ्गीत्वमिति । परन्तु एकस्य तु नयसप्तभङ्ग्याः प्रमाणसप्तभङ्ग्या वा भङ्गवाक्यस्य कदाऽपि प्रमाणवाक्यत्वं न स्म्भ्व्ति। साक्षात्तेन व्याप्यस्य व्यापकस्य वा सांशवस्तुन एव प्र्तिपाद्नादिति। ॥ पूज्यमलयगिरिपादानां वचसा तात्पर्यगवेषणा । स्यादेतत्, स्यात्पदस्यानन्तधर्मार्थकत्वे अस्तिपदस्य च वस्तुवाचकत्वे 'syAdastI'ti वाक्येन 'अनन्तधर्मात्मकं vastvi'ti बोधसम्भवे तस्य वाक्यस्य प्र्मान्न्वाक्य्त्व्मेव्। यदुक्तं श्रीमद्भिर्गुरुतत्त्वविनिश्चये - मलयगिरिपादवचनं सप्तभी प्रकाशः Page #126 -------------------------------------------------------------------------- ________________ भंगथी भावांशात्मक सद्धस्तु जणाय छे अने अभावांश गौण कराय छे. स्या न स एव" भांगाथी अभावांशात्मक सर्वस्तु जणाय. भावांश गौण कराय. आथी साबित थाय के सप्तभंगीनो प्रथम भंग ए वस्तुनां भाव अंशने कहे छे, माटे ते भाव नयनुं वचन छे. अने बीजो भांगो अभावनयनुं वचन छे. भाव ए संग्रहनयनुं तात्पर्य छे. अभाव ए व्यवहारनयनुं. सातेय भांगा वस्तुनां भावात्मक, अभावात्मक, भावाभावात्मक इत्यादि सात अंशोनुं प्रतिपादन करे छे. आंशिक वस्तु जणावतां होवाथी ते बधां नयवाक्य समजवा अने तेमनां समूह रूप तथा कथंचित् तेनाथी भिन्न एवी सप्तभंगी ए प्रमाणरूप छे. ते प्रमाण वाक्य छे, यावद् अंशोनी बोधक होवाथी. ईति संक्षेप. शंकाः आम, एक भागो जो प्रमाणवाक्यरूप क्यारेय बनतो ज न होय, तो स्यात् पदनो अर्थ अनन्त धर्मात्मकत्व करीने जेओ सप्तभंगीनां प्रत्येक भागाने पण प्रमाणवाक्य कहे छे, तेओनुं ते प्रतिपादन मिथ्या छे? समाधानः प्रमाण वाक्य ए सप्तभंगीना एक वाक्य रूप न थाय. (कारण के भंग वाक्य ए साक्षात् तो आंशिक वस्तुने ज जणावे. व्युत्पन्नने तेना द्वारा अनंत-सर्व-धर्मोनो बोध थाय पण खरो.) परंतु, प्रमाण वाक्य ए अना धर्मात्मक वस्तु छे." ईत्यादि रूप एक वाक्य स्वरूप होई शके छे ज. शंकाः जो एक वाक्य पण प्रमाणरूप बने, तो पछी सप्तभंगीना एक भंग वाक्यने शा माटे प्रमाण वाक्य रूप न कहेवाय? समाधानः श्री प्रमाणनयतत्तालोकालंकार परनी रत्नाकरावतारिका टीकामां अने तदनुसारे आवश्यकनियुक्तिनी मलयगिरिजी कृत वृत्तिमां सकलादेश रूप एक भंग वाक्यने पण प्रमाण वाक्य कह्युं छे अने महोपाध्यायजी नयोपदेशनी छठ्ठी गाथामां अने तदनुसारी विवरणमां एम लखे छे, के "A सम्प्रदायमत होवाथी अमे एनो पण संग्रह कर्यो-उल्लेख कर्यो. बाकी हकीकतमां तो प्रमाण वाक्य ए सप्तभंगी रूप वाक्य समूह ज होवुं जोईए. अन्यतर भंग नहीं." सप्तभंगी रास 106 Page #127 -------------------------------------------------------------------------- ________________ त्वप्रतिपक्षधर्माभिधानस्थलेऽवच्छेदक भेदाभिधानानुपयुक्ते न स्यात्पदेन साक्षादनन्तधर्मात्मकत्वाभिधानात् - इति। परन्तु तद्वाक्यं 'स्यादस्त्येवेऽतिरूपसप्तभङ्गीयप्रथमभङ्गवाच्यार्थभिन्नवाच्यार्थकमिति तदापाततस्तत्सदृशं दृश्यते चेदपि ततो भिन्न्मेव्। आह-अत्रापि स्यात्स्यादेव', 'स्यान्न स्यादेवेऽत्येवं सप्तभङ्गी सम्भवति, 'अस्ति' वस्तु अनन्तधर्मात्मक मपि अनेकान्ते नावगाह्यमानं, तच्च सम्यगेकान्तेनावगाह्यमानमेकादिधर्मात्मकमपि च, अतोऽननन्तधर्मात्मकमपि । इत्यतः 'स्यात्स्यादेव', 'स्यान स्यादेवेऽति सप्तभङ्ग्या: सम्भवे-'स्यात्स्यादेवास्ति' एवं रीत्या सप्तभङ्गीयः प्रथमो भङ्गोऽपि syAdasti'padena ग्राह्यः, स्यात्कारैवकारयोरनुक्तयोरपि स्मुच्च्यात्। तन्न, 'स्यादस्त्येवे' त्यत्रास्तिवस्तुनः सप्तभङ्गीकथनम्, 'स्यात्स्यादेवे' त्यत्र तु स्याद्वस्तुनः सप्तभङ्गीकथनमिति द्वयोः सप्तभङ्ग्योर्भेद एव, न च 'asti'vastunaH सप्तभङ्ग्याः प्रथमं वाक्यं तन्मा भूत्, 'syAd'vastunastu सप्तभङ्ग्या: प्रथमो भङ्गो भवेदेव स इति वाच्यम्, स्यात्कारैवकारयोः समुच्चये सप्तभङ्गीयप्रथम-भङ्गत्वेन यदि 'स्यादस्ति' वाक्यं विवक्षितं, तदा तस्य परिपूर्णबोधकत्वं नैव स्यात्। प्रथमेन भङ्गेन अनेकान्तात्मकत्वेन अनन्तधर्मात्मकं वस्तु भावांशमुख्यतयैव गृहीत्म्। द्वितीयेन एकान्तात्मकत्वेन अनन्तधर्मात्मकं वस्तु अभावांशात्मकतयैव गृहीत्म्। अतः समग्रैः सप्तवाक्यैरेव अनेकान्तैकान्तात्मकं वस्तु, तन्नाम भावाभावात्मकानन्तधर्मात्मकं वस्तु पर्याप्तततया विज्ञ्याय्ते। इति सुसूक्ष्ममवधेयम् । इत्यतो यदा स्यात्पदेन प्रतिपक्षधर्मव्यावृत्ततया अनन्तधर्मात्मकत्वं न कीर्त्यते, तदैव 'स्यादस्ति' इति वाक्यस्यानन्तधर्मवाचकत्वं, प्रामाणिकवस्तुवाचकत्वं, वस्तुनः सङ्कीर्णस्वभावत्वद्योतकत्वम्, एकान्तत्वानेकान्तत्वसत्त्वासत्त्वादिसर्वांशेन ख्यापकत्वमिति यावत् तदैव स्यादस्ति' वाक्यं प्र्मान्न्वाक्य्म्। स्यात्कारैवकारयुक्तत्वे तु सप्तभङ्ग्याः प्रथमभङ्गत्वे तस्य असमग्रवस्तुकथनान्नयवाक्यत्वमेव तस्येति सुसूक्स्स्म्म्व्धार्य्म्। IIIII. -- / / / / / IIIIIIIIII 107 सप्तभङ्गी प्रकाराः Page #128 -------------------------------------------------------------------------- ________________ शंका H परंतु (जेम मलयगिरिजी कहे छे तेम) 'स्यात्' पदथी अनंत धर्मोनो बोध थाय, तो 'स्याद् अस्ति एव' आ भांगाथी वस्तु अनंत धर्मात्मक छे. आवो प्रमाणभूत वस्तुने विषय करनारो बोध केम न थाय? समाधानः जो अनंत धर्मो 'स्यात्' पदथी ज जणाइ जाय, तो 'अस्ति' पद व्यर्थ बनी जाय, के जे मात्र 'अस्तित्व' रूप एक धर्मने माटे ज वपरायुं छे. शंका 'अस्ति' पदथी जे अस्तित्व धर्म जणाय छे, तेमां स्यात् पदथी प्रतिपाद्य एवी लौकिक विषयता छे अने अनन्तधर्मो जे सत्यात्पदथी जणाय छे, तेमां स्यात् पदथी प्रतिपाद्य लोकोत्तर विषयता छे. माटे, स्थात् पद द्वारा अनंत धर्मो जाणवां माटे अस्ति वगेरे लौकिक विषयक ज्ञान करावनार पदोनो समभिव्याहार जरूरी बने छे. समाधानः एवी व्युत्पत्तिनी नवी कल्पना करवी ए तो गौरव रूप छे ज. वळी त्यां पण 'अस्तित्व' धर्म ए 'स्यात्' पदथी पण जणायो, अने 'अस्ति' पदथी पण जणायो. एटले पुनरुक्ति दोष आव्यो ज. शंका H तो एम मानवुं के स्यात् पद पछी जे कोइपण पद होय, तेनो अनंतधर्मात्मकत्व अर्थ थाय. स्यात् पदनां महिमाथी अस्ति पद द्वारा मात्र अस्तित्व नहीं जणाय, पण अनंत धर्मात्मकता जणाशे. अथवा, अस्ति वगेरे पदो द्वारा मात्र ते-ते अस्तित्व वगेरे धर्मो ज कहेवाशे, अने स्यात् पदथी ते सिवायनां अनंत धर्मो कहेवाशे. आवुं पण मानवामां वांधो नथी... (घट vagere vastunuM to विशेष्य तरीके अध्याहारथी ज ज्ञान थाय, पण तेने कहेवानी जरूर नथी. 'अस्तित्व' ज्यां रहे, ते घटादि वस्तु अथवा 'अस्ति' रूप वस्तु अर्थात् अस्तित्वन अवाहित थती घटादिवस्तु.) समाधानः आ अने आ सिवायनी पण अनेक व्यवस्थाओ भले विचारी शकाय. परंतु, सप्तभंगीगत 'स्यात्' पदनो जे अर्थ पूर्वे निश्चित कर्यो छे, तेने बदली शकाय नहीं. स्यानो अर्थ अनंत धर्मात्मकत्व नथी पण 'कथंचित्' कोइक अपेक्षाए-एवो छे. एथी ज ए सम्यग् एकान्तनो साधक छे. अने अनेकान्तनो अवद्योतक छे. आगमथी अने स्वानुभवथी पण आ ज वात सप्तभंगी । | | | | | | | | | | - - - - - - | | | | राम 108 Page #129 -------------------------------------------------------------------------- ________________ / प्रमाणवाक्ये स्यात्कारैवकारयोरप्रयोग एव तन्त्रम् । / नन्वेवं प्रमाणवाक्ये स्यात्कारैवकारौ नैव प्रयुज्येयातामिति चेद्? इस्स्त्ताप्त्तिः। 'उत्पादव्ययध्रौव्ययुक्तं सत्, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, गुणपर्यायवद् द्रव्यम्, प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा' इत्यादिषु प्रमाणवाक्येषु कुत्रचनापि त्योर्प्र्योगात्। अथ "सोऽप्रयुक्तोऽपि वा तज्ज्ञैः..." इति पद्योक्तविरोधः, तत्रोक्तं यत्सर्वत्रैव स्यात्कारः प्रयोक्तव्य अध्याहार्यो वा इति। तन्न, 'सर्वत्र' इति अनपेक्षया कथने एकान्तवादापत्तेः । सर्वत्र नयवाक्येषु अंशात्मकवस्तुप्रतिपादकेषु स्यात्कारः प्रयुज्यते चेदपि निरंशवस्तुप्रतिपादकेषु तु स अप्रयोजनत्वादेव न प्र्युज्य्ते। अयं भाव:- वस्तुनो यदा साशं प्रतिपादनं क्रियते, तदेतरांशव्यवच्छेदाय तत्रैवकारः प्र्युज्य्ते। घटोऽस्त्येव, न नास्ति, अस्तित्वाभावस्य, अस्तित्वेतरस्य वा व्य्व्च्छेद्ः। अथ वस्तुनि नास्तित्वम् अस्तित्वेतरदपि वा अस्त्येव तनिषेध: किमर्थम्? इति प्रश्ने तदेकान्ततायां सम्यक्त्वापादनाय स्यात्पदप्रयोगः क्रियते, स्यात्कथञ्चित्-स्वपर्यायवत्त्वेन घटादि स्देवेति। अतो ज्ञायते, यदुत स्यात्कारैवकाराभ्यां वस्तुन आंशिकत्वमेवापाद्यते, ततो नयगोचरे असमग्रे-सांशे वस्तुनि कथयितव्ये तयोः सप्रयोजनत्वं न तु निरंशे प्रमाणात्मके वस्तुनि क्थ्यित्व्ये। अत: प्रमाणवाक्ये न स्यादेवकारयोः अवतारः, तथा कृते प्रमाणवाक्यस्यापि न्य्वाक्य्ताऽऽप्त्तेः। यथा स्याद्गुणपर्यायवदेव द्रव्यम्, इत्युक्ते स्याद् गुणपर्यायभिन्नमेव द्रव्यम्-इत्यपि वदनात्तयोर्वाक्ययोरंशात्मत्वमागतम्, तथा च 'गुणपर्यायवद् dravya'miti वाक्यस्य प्र्मान्न्वाक्य्त्व्व्याह्तिः। न c-syaadevpdyorpryogaatprmaannvaakysyaandhyvsaaysNshyaa'vgrhaa'dhyvsaayaadiruuptvmaashngkym| एत्त्स्र्व्व्यावृत्त्त्वात्प्र्मान्न्वाक्य्त्व्स्य्। तत्रानध्यवसायसंशयादीनां स्वरूपस्याघटमानत्वादिति दिक्। इत्यतः स्थितमिदम्, यद्यपि प्रमाणवाक्यत्वमिति पर्याप्तवस्तुप्रतिपादकवाक्यत्वमित्यर्थः तथापि न प्रमाणवाक्यत्वस्य कथञ्चिदपि सप्तभङ्गीयैकभङ्गमात्र सप्तभङ्गी प्रकाश: Page #130 -------------------------------------------------------------------------- ________________ प्रतीत थाय छे. आथी स्यात् पद ज्यारे भांगामां वपरायुं होय, त्यारे तेना एकलाथी के तेनाथी मिश्रित अति वगेरे पदोथी 'अनंतधर्मात्मकता" एवो अर्थ मानी शकाय नही. | | प्रसंगवशात् प्रमाणनयतत्तालोकमां जणावेली सकलादेशविकलादेशनी परिकल्पनानां तात्पर्यनी गवेषणा । शंकाः सप्तभंगीना दरेक वाक्य अनंत धर्मात्मक वस्तुने ज कहे छे. आवुं मानवुं जरूरी छे. कारण के, सप्तभंगीना प्रत्येक भंगोथी एक-एक ज अंश जणाय छे. आवुं होवाथी आखी सप्तभंगी द्वारा पण वस्तुगत सात ज अंशो जाण्यां अने निरूपचरित प्रमाणात्मक वस्तु तो अनन्तधर्मात्मक छे. आथी सप्तभंगी ए जो प्रमाणवाक्य होय तो ते अनन्तधर्मात्मक वस्तुने कहे अने एटले ज वस्तुनां सप्तभंगीथी कहेवायेलां सातेय स्वरूपो-प्रत्येक-अनंतधर्मात्मक ज होवा जोईए. आथी, सप्तभंगीना प्रत्येक भांगाथी अनंत धर्मात्मक वस्तु ज जणाय. एटले, प्रथम भांगाथी अस्तित्वरूप एक मात्र धर्मवाळी वस्तुनो भाव अंश कहेवाय छे, आवुं न कहेवुं, पण अनन्त धर्ममय सद् वस्तुनो स्वपर्यायरूप- अनंतधर्मावच्छिन्न भाव अंश कहेवाय छे. अनंत धर्मथी संयुक्त एवी वस्तुमां ज "अस्ति' शब्द वपरायो छे. आम, बीजां भांगा वडे अनन्त स्व-पर पर्यायमय सद् वस्तुनो परपर्यायरूप अनंत धर्मोथी अवच्छिन्न एवो अभावांश कहेवाय छे. कारण के, अनंत परपर्यायवाळां भावमां घटादिमांअस्ति शब्दनो प्रयोग थतो नथी. समाधानः तमारी वात सत्य छे. "स" वस्तुनो भाव अंश एक अनेक थावत् अनंत धर्मोथी मिश्रित होय. कारण के भावांशग्राही जे भावनय छे. तेनां अवांतर अनेक भेदो कह्यां छे. तेथी ते मात्र एक धर्मनुं यावत् अनंत स्वपर्यायोनुं ग्रहण करे. अने जो एम कहेवुं होय, के सप्तभंगीथी परिपूर्ण वस्तुनो बोध थाय che, to ema मानवुं पडशे, के प्रथम भांगा द्वारा यावत् स्वधर्म-स्वपर्यायथी मिश्रित एवो भाव-अंश कहेवाय छे. बीजा वडे यावत् परपर्यायथी मिश्रित अभाव-अंश कहेवाय छे. आम, मात्र प्रथम वगेरे भांगाओ द्वारा पण अनंत सप्तभंगी रास 110 Page #131 -------------------------------------------------------------------------- ________________ रूप्त्व्मिति। किन्तु 'स्यात्सत्' 'अनन्तधर्ममयं vastvi'ti एकस्य वाक्यस्यापि प्र्मान्न्वाक्य्त्व्मिति। ॥ सप्तभनी प्रमाणवाक्यमिति महोपाध्यायाः ॥ सामान्यतस्तु प्रमाणवाक्यत्वं-पूर्णबोधकृद्वाक्यत्वं-सप्तभङ्ग्यात्मकमहावाक्यस्यैव prclitm। तथोक्तं नयोपदेशे "सप्तभङ्ग्यात्मकं वाक्यं प्रमाणं पूर्न्न्बोध्कृत्|" एतत् श्लोकार्द्धविवेचनञ्च नयामृततरङ्गिण्यां स्वोपज्ञटीकायाम् - सप्तभङ्ग्यात्मकं, 'स्यादस्त्येव, स्यानास्त्येव' इत्यादिकं वाक्यं प्रमाणं, यतः पूर्णबोधकृत्-सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकतापर्याप्तिमत् इति। - अत: स्थितमिदं-सप्तभङ्ग्यात्मकं वाक्यं प्र्मान्न्म्। ॥अर्थाविस्ण्वादिज्ञ्यान्त्व्ण् प्रमाणज्ञानत्वमिति न । अर्थाविसंवादिज्ञानमिति प्रमाणज्ञानम्, तज्जनकवाक्यं च प्रमाणवाक्यमित्यपि केचित्, परन्तु न तत्प्रकृतोपयोगि, न तादृक्प्रमाणस्य न्य्विरोध्य्र्थ्क्त्व्म्। यतोऽविसंवादिज्ञानत्वमिति अभ्रान्तज्ञानत्वम्, नयज्ञानस्याप्यभ्रान्तज्ञानत्वं सम्भवति, परन्तु प्रमाणज्ञानत्वं न स्म्भ्व्ति। प्रमाणैकदेशत्वानयज्ञानस्य त्द्भिन्न्त्वात्। इति प्रमाणवाक्यस्य तादृगव्याख्या नाऽत्र ग्राह्या। अत इयमेव व्यवस्था सोपपन्ना, यदुत सप्तभङ्गीवाक्यस्य प्रमाणत्वम्, एकतरभङ्गस्य च न्य्वाक्य्त्व्म्। तदाह नयोपदेशे श्रीमान् - तदेवं प्रतिपर्याय सप्तप्रकारबोधजनकतापर्याप्तिमद् वाक्यं प्रमाणवाक्यमिति लक्षणं सिद्ध्म्। इत्थञ्च तदन्तर्भूतस्य तद्बहिर्भूतस्य वाऽन्यतरभङ्गस्य प्रदेश-परमाणुदृष्टान्तेन नयवाक्यत्वमेवेत्यर्थतो ल्भ्य्ते। - / / स्वसमयपरसमयनयवाक्ययोः प्रदेशपरमाणुभ्यामौपमित्यम् । / अयं भाव: यथा सामान्येन समग्रप्रदेशा विषयीक्रियमाणा एकः पुद्गलस्कन्धः, परन्तु यः स्कन्धैकावयवः, स एव यदि स्कन्धान्तर्भूततया विषयीक्रियते, तदा स प्रदेश इत्युच्यते, स चैव यदि स्कन्धबहिर्भूततया विषयीक्रियेत तदा स एव सप्तभङ्गी IIIIII. --. / / / / / 111 प्रकाशः Page #132 -------------------------------------------------------------------------- ________________ धर्मोनुं प्रतिपादन थाय पण पर्याप्त धर्मनुं प्रतिपादन न थाय. आथी, सोपचरित के निरूपचरित वस्तुगत अनंतधर्म प्रतिपादकत्व ए प्रमाणवाक्यत्वन कहेवाय, परंतु पर्याप्त वस्तु प्रतिपादकत्व ए प्रमाणवाक्यत्व कहेवाय. एम ज एक धर्म प्रतिपादकत्व ए नयवाक्यनुं लक्षण नहीं. पण सांश वस्तु प्रतिपादकत्व ए ज नयवाक्यनुं लक्षण बने छे. एटले आ रीते सकलादेश अने विकलादेशनी जे पूज्य वादीदेवसूरिजी म. नी परिकल्पना छे. एनी पाछळ आ आशय विचारी शकाय के ज्यारे प्रथम वाक्यथी यावस्वपर्यायमय भाव अंश कहेवाय, त्यारे ज समग्र सप्तभंगीथी समग्र-पर्याप्त-वस्तु कही शकाय. माटे ते भांगाने सलादेश कहेवाय. (परंपराए) सकलवस्तुनो साधक आदेश-भांगो-ते सकलादेश अने प्रथम वाक्य द्वारा अवांतरभावनयने आश्रयीने ज्यारे असमग्र एवो ज भाव अंश कहेवाय. ते वखते आखी सप्तभंगी द्वारा पण असमग्र वस्तु कहेवाय. एटले ए भांगो विकल-असमग्र-वस्तुनो साधक होवाथी विकलादेश थयो. आथी, विकलादेशजन्य सप्तभंगी ए नयसप्तभंगी कहेवाय अने सकलादेशजन्य सप्तभंगी ए प्रमाणसप्तभंगी कहेवाय. परंतु, नय सप्तभंगी के प्रमाण सप्तभंगीना अन्यतर भंग वाक्यने तो प्रमाणवाक्य न कही शकाय. कारण के ते साक्षात् सांशवस्तुने ज जणावे छे. सकल वस्तुने संपूर्ण वस्तुनेअनेकान्त वस्तुने नहीं. | मलयगिरि सूरिजीनाकथननुं तात्पर्य शुं? एवुं बनी शके के "स्या पदनो अर्थ अनंतधर्मात्मक करो. अने 'अस्ति' पदनो अर्थ वस्तु एवो करो, तो "स्याद् अस्ति' ए पदथी "अनंतधर्मात्मक वस्तु आवो अर्थ नीकळवाथी ते वाक्य प्रमाणवाक्य ज मानवुं जोईए. आवुं ज पूज्यपाद महोपाध्यायजीनुं पण कथन छे. गुरुतत्त्वविनिश्चय ग्रंथमां तेमणे लख्युं छे के "मलयगिरिजीनुं वचन ए अप्रतिपक्ष धर्मनुं कथन करवानुं होय, एवां स्थळे, अवच्छेदकनो भेद बताववानी जरूर नथी होती. माटे ते वखते जे स्या पद छे, ते अवच्छेदक अर्थक नथी, परंतु अनंतधर्म अर्थक बनी शके छे." सप्तभंगी IIIIIIlluv-llllllllIII, 112 rAsa Page #133 -------------------------------------------------------------------------- ________________ - परमाणुरित्युच्यते । तथा समग्र सप्त भङ्गपरिकलितस्वरूपा सैका सप्तभङ्गी, सैव प्र्मान्न्वाक्य्म्। तदेकदेशरूपैकभङ्गस्य च न्य्वाक्य्त्व्मेव्। यदि च स भङ्गः सप्तभङ्ग्यन्तर्भूततया विचिन्त्यते, तदा स स्वसमयवाक्यम्, यदि च सप्तभङ्गीबहिर्भूततया तर्हि परसमयवाक्यम् । यदि चेतरनयप्रतिक्षेपित्वेन स्यात्पदरहिततया तर्हि दुर्नयवाक्यमिति । स्वसमये एकस्मिन्नपि नयवाक्ये उत्थाप्याकाङ्क्षाऽऽदिक्रमेणेतरभङ्गानामपि शब्दशः कथनाद् भङ्गषट्कस्य प्रायः संयोजनं भवत्येवेत्यतस्स भङ्गः प्रमाणवाक्यैकदेशतया रच्यते, इत्यतः प्रदेशवत्तस्य स्वरूपतः स्व्स्म्य्वाक्य्त्व्म्। स एव च भङ्गो यदा परसमये स्थितः, तदा तत्र षड्भङ्गसंयोजनं न भवति, प्र्स्म्य्त्वात्। इति न स भङ्गः प्रमाणवाक्यैकाङ्गभूतः, किन्तु तद्बहिर्भूतः, तत्रापि च स्यादेवकारयोः सत्त्वेनेतरप्रतिक्षेपित्वाभावान्न दुर्नयत्वम्, किन्तु परमाणुवत्तस्य स्वरूपत: परसमयवाक्यत्वम् । विशेषतो नयामृततरङ्गिण्यवगाह्या, दिक्प्रदर्शनपरत्वादस्य ग्रन्थारम्भस्य । एवं च " स्याज्ज्ञानादिलक्षणो जीव" इत्येतस्यापि भङ्गस्य सुनयवाक्यत्वमेव, एक्भ्न्ग्ग्रूप्त्वात्त्स्येति। अतः स्थितमिदं यदुत सप्तभङ्गीमहावाक्यं प्रमाणवाक्यम्, तदन्तर्गतैकभङ्गस्य स्वसमयनयवाक्यत्वम् तद्बहिर्भूतैकभङ्गस्य परसमयनयवाक्यत्वम्, एकस्य च भङ्गस्येतरप्रतिक्षेपित्वे मिथ्यैकान्तरूपत्वाद् - दुर्नयवाक्यत्वमिति । " अतोऽयमेव सर्वसङ्क्षेपो नयोपदेशेस्याच्छब्दलाञ्छितैकमात्रेण तु न प्रमाणवाक्यविश्रामः, सुनयवाक्यार्थस्यैव ततः सिद्धेः... लक्ष्य लक्षणादिव्यवहारोऽपि नयवाक्यैरेव सिध्यति, उद्देशत्रयलौकिकबोधस्यानतिप्रसक्तस्य तेभ्य एव सिद्धेः, प्रमाणवाक्यं त्वलौकिकबोधार्थं सप्तभङ्गात्मकमेवाश्रयणीयम्, अत एव तद्व्यापकत्वं सम्मत्यादौ महता प्रयत्नेन साधितमिति किमतिविस्तरेण ? - इति । / 21 / / सप्तभङ्गी प्रकाश: 113 Page #134 -------------------------------------------------------------------------- ________________ परंतु ते "स्याद् अस्ति' एवुं प्रमाणवाक्य ए सप्तभंगीनां प्रथम भांगाने समान अर्थवाळुं नथी. माटे तेना जेवुं देखाय छे, पण ते नथी. शंकाः अहीयां पण "स्यात् स्या एव, "स्यान्न स्या एव' आ रीते सप्तभंगी संभवी शके छे. आमां, "स्यात् स्यादेव अस्ति' आवो प्रथम भांगो बनाव्यो, एमांथी स्यात् कार अने एवकारनो अध्याहार कर्यो. माटे "स्या अस्ति' पदो बच्यां. अने "स्या अस्ति' पदथी वाच्य प्रमाणात्मक वस्तु छे ज. एवुं तमे ज कह्युं छे. समाधानः ना, "स्या अस्ति एव" अहीं "अस्ति' वस्तु पर सप्तभंगी छे अने स्या स्या एव अस्ति' अहीं "स्या वस्तु पर ज सप्तभंगी छे. माटे बन्ने सप्तभंगी ज भिन्न भिन्न छे. शंकाः भले ने, अस्ति वस्तुनी सप्तभंगीनो प्रथम भांगो न बनतो होय, स्थात् वस्तुनी सप्तभंगीनो प्रथम भांगो तो ते बने ने ? समाधानः जो "स्या अस्ति' आ पदने सप्तभंगीनो प्रथम भांगो गणीए, तो ए परिपूर्ण वस्तुबोधक न बने. प्रथम भांगाथी अनेकानात्मक अनंतधर्मात्मक वस्तु भावांशनी मुख्यताए कहेवाय. अने बीजा भांगाथी एकानात्मक अनंतधर्मात्मक वस्तु अभाव अंशनी मुख्यताए कहेवाय. आथी, त्यां समग्र सातेय भांगाओ वडे ज अनेकान्त अने एकान्तरूप समग्र वस्तु कहेवाई. आ वात सूक्ष्मताथी जाणवी. आथी ज, ज्यारे "स्या" पद वडे पोताना प्रतिपक्षधर्मथी व्यावृत्तत्वेन अनंतधर्मात्मकतान जणाय, त्यारे ज "स्या अस्ति' एवुं वाक्य ए प्रमाणवाक्य बनी शके. एनां द्वारा सत्तासत्त्व एकान्तात्मकत्व अनेकान्तात्मकत्व इत्यादि सर्व धर्मोथी संयुक्त पर्याप्त वस्तुनो बोध थाय अने जो तेमां स्वातु, एव नो अध्याहार मानीने तेने सप्तभंगीना प्रथम भांगारूपे ज मानो, तो ते असमग्र वस्तुने कहेनारो होवाथी नयवाक्यरूप ज बनी जाय. | प्रमाणवाक्यमां स्यात् एवा नो प्रयोग न होय ते आथी ज प्रमाणवाक्यमां क्यांय स्यात् अने एव पदनो प्रयोग थतो नथी. सप्तभंगी रास IIIlli --lllllllll 114 Page #135 -------------------------------------------------------------------------- ________________ ava. atha durnaya-naya-प्रमाणानां स्वरूपं किञ्चिद्विस्तरेणोच्यते दुर्नयेन नयेनापि, प्रमाणेन त्रिधैव हि । सर्वज्ञशासने वस्तु-परिच्छेदविभावनम् । / 22 / / टीका - सर्वज्ञशासने-इति सर्वदर्शनमूलभूते स्याद्वाददर्शने, वस्तुनः परिच्छेदः, ज्ञानम्, तस्य विभावनं, विचार्न्न्म्। व्स्तुप्रिच्छेद्विभाव्न्म्। तच्च त्रिधा कृत्म्। वस्तुपरिच्छेदः स्यान्नयः स्यादुर्नयात्मकः स्याद्वा प्र्मान्न्स्व्रूप्ः। व्यन्यतरद्वस्तुज्ञानं सर्वज्ञशासने विचारितं भ्वितुम्र्ह्ति। चतुर्थप्रकार एव न विद्यते, इत्यतः नयदुर्नय-प्रमाणा-'प्रमाणेति चतुर्द्धा वस्तुनः परिच्छेद-इत्येवं सप्तभङ्गीतरङ्गिणीकृतो यन्मतम्, त्त्तुच्छ्म्। अप्रमाणस्य ज्ञानस्य दुर्न्य्-न्यान्य्त्रान्त्ःप्र्विस्स्त्त्त्वादेव्। ॥दुर्न्य्त्व्प्रिभास्सास्प्स्स्त्तीक्र्न्न्म् । / अथ दुर्नयत्वमिति परसमयस्थितनयत्वमिति चेत् ? न-शुद्धपर्यायविवक्षया प्रवृत्तस्य बौद्धदर्शनस्य, शुद्धद्रव्यापेक्षया च प्रवृत्तस्य वेदान्तदर्शनस्य सापेक्षत्वे सम्यगेकान्तस्वरूपत्वे न्य्त्व्मेव्। प्रमाणवाक्यस्यान्यतरो भङ्ग एव तैर्दर्शनकारैविस्तरेण विवृतः स्वस्वदर्शने, इत्यतः तत्तन्नयव्युत्पत्त्यर्थं बुद्धिपरिकर्मणानिमित्त चैव तु तेषां समयानामवगाहोऽपि प्रवचने तत्र तत्रावश्यंकर्तव्यतया प्रिख्यात्ः। यद्वा, 'आलयविज्ञानसन्ततिरूप आत्माऽपि यदि क्षणिकः, किं पुनर्वाच्य बाह्यवस्तुषु?' इति वैराग्यप्रतिपन्थितृष्णोच्छेदकानित्यत्वभावनोद्देशेन बौद्धदर्शनस्य, 'मुमुक्षुणा सर्वं परित्यज्य स्वात्मनिष्ठेन भवितव्यम्, स चैक एवेति शोकद्वेषादिनिबन्धनानेकसम्बन्धबुद्धिमलप्रक्षालनगङ्गाजलसमानैकत्वभावनोद्देशेन च वेदान्तदर्शनस्य प्रवृत्तेः, तेन शुद्धोद्देशेनैव तस्य परदर्शनस्थपरसमयनयस्यापि सुन्य्त्व्मेवान्ग्गीक्रिय्ते। इति स्वंसमयस्थनयानां सुनयत्वम्, परसमयस्थितानां च दुर्नयत्वमित्यपि सुनयत्वदुर्नयत्वे न विचार्येते। तर्हि इतरनयांशौदासीन्येन स्वांशमुख्यतया ते प्रगलभमाना नया:, स्वेतरनयांशबाधेन च प्रवर्तमाना दुर्नया:, अत एव सम्यग्दृष्टिपरिगृहीतस्य परसमयनयस्यापि सप्तभङ्गी प्रकाश: Page #136 -------------------------------------------------------------------------- ________________ गुणपर्यायव द्रव्य, द्रव्यगुणपर्यायात्मक स ईत्यादि प्रमाण वाक्योमां क्यांय तेनो प्रयोग नथी. शंका तो पछी "ज्यां स्या एव प्रयुक्त न होय त्यां पण ते अध्याहारथी लेवा." आवा आर्षवचननो विरोध आवे-माटे अहीं साक्षात् भले न वापरो, अध्याहत तो करवो ज पडे. समाधानः सर्वत्र नयवाक्योमां स्या-एवा नो प्रयोग करवो जरूरी होवा छताय प्रमाणवाक्योमां क्यांय न वापरी शकाय. कारण के प्रमाणवाक्यमां स्यात् ने वापरवानुं कोई प्रयोजन ज नथी. तथापि सौ प्रथम तो ज्यारे वस्तुनुं सांश प्रतिपादन कराय, त्यारे तेनां ईतर अंशनो व्यवच्छेद करवा माटे एवकार वपराय छे. तेनाथी 'वस्तुमां अस्तित्व ज छे ईत्यादि निश्चित बोघ थाय अने वस्तुमां अस्तित्वनां अभावनो-अस्तित्वथी ईतर धर्मोनो-व्यवच्छेद सिद्ध थाय. हवे कोई पूछे, के ज्यारे अस्तित्व सिवायनां धर्मो पण ते पदार्थमां che ja. to teno निषेध शी रीते? त्यारे "स्या" पदनो प्रयोग थाय. "स्यानो अर्थ छे कोईक अवच्छेदक विशेष अवच्छिन्नत्व. स्वपर्यायवत्वनी अपेक्षाए तो वस्तुमां अस्तित्व सिवायना कोई ज धर्मो नथी ज. मात्र अस्तित्व ज छे. आथी, सांश वस्तुनुं प्रतिपादन करवा माटे ज स्यात् अने एवा नो प्रयोग थाय. निरंशवस्तुने कहेवा माटे न थाय. अने जो प्रमाणवाक्यमां स्यात् एवनो प्रयोग करो, तो ते पण नयवाक्य ज बनी जाय. ईति दिफ. शंकाः स्यात् एवनो प्रयोग न थवाथी प्रमाणवाक्य ए अनध्यवसाय, संशय, अवग्रहबोध, ईत्यादिरूप बनी जशे. समाधानः ना, प्रमाणवाक्यनुं लक्षण ज आ बधां करतां भिन्न होवुं ए छे. अथवा एनुं स्वरूप आ बधां करतां भिन्न छे. माटे आवी कोई आपत्ति नथी. ईति दिफ. | | सप्तभंगी ए प्रमाणवाक्य छे . सामान्यथी तो सप्तभंगीरूप महावाक्य, ए ज प्रमाणवाक्य कहेवाय. नयोपदेशमां पण एवुं कह्युं छे. सप्तभंगी राम III -pA 116 httT Page #137 -------------------------------------------------------------------------- ________________ sunayatvam, tena तन्नयार्थग्रहणेऽपीतरनयार्थाबाधनात् सम्यग्दृष्टेः । मिथ्यादृष्टिपरिगृहीतस्य चास्तां स्वसमयनयस्य, साक्षाद्भगवद्वचसोऽपि दुर्नयत्वमेव, तेन तन्नयार्थमात्रस्य ग्रहणात्, इतरनयार्थबाधनाच्च, मिथ्यादृष्टेः । इत्यपि न सुवचम् । दृश्यन्ते ऽनया: स्वसमये परसमये च स्वेतरनयार्थबाधेनैव स्वाभिप्रेतार्थकथने प्रगल्भमानाः । तथाहि यथा स्याद्वादाङ्गभूतानि तानि षडादीनि दर्शनानि परस्परं विवदन्ते, तथा स्वसमयेऽपि ज्ञानक्रियावादिनोः व्यवहारनिश्चयवादिनोः परस्परं विवाद: प्रचलित एव, विशेषावश्यकभाष्यादौ तु सप्रपञ्चं प्रतिपादितः । एवं सति स्वसमयनयानामपि दुर्नयत्वमेवाऽऽपद्यते । न च - स्वसमये विवादस्यान्ते स्थितपक्षो विरच्यते इति वाच्यम्, स्थितपक्षस्य तु प्रमाणस्वरूपत्वात् । न च नयेषु विवाद एव एकान्तग्राहित्वात् प्रमाणमेव निर्विवादमनेकान्तस्वरूपत्वादिति सुवचम् । - / / नयत्वविलोपशङ्कनं तद्वयुदासश्च ॥ एवमपि सति विवादे दुर्नयत्वदशायां, नयेषु च सर्वदा विवदमानेषु सर्वे नया दुर्नयत्वेनैव परिवर्तेयुः, इत्यतो द्विप्रत्यवतारं ज्ञानमापद्येत, दुर्नयात्मकं प्रमाणात्मकं c। इति सुनयात्मकज्ञानस्य विलोप: प्र्स्ज्येत्। न च नयो दुर्नयः सुनयश्चेति दिगम्बरी व्यवस्था, न त्वस्माकं, नयदुर्नययोरर्थाविशेषात्, नयानां सर्वेषां मिथ्यादृष्टित्वात्, तथा चानुस्मरन्ति- "सव्वे या मिच्छावायिणो" त्ति । - इति मलयगिरिश्रीपूज्यानां वचोऽनुसारेण सुनयात्मकज्ञानविलोपरूपा सेष्टापत्तिरेवेति वाच्य्म्। - वस्तुतो नयदुर्नयविभागो न दैगम्बर एव, हेमसूरिभिरपि "सदेव सत् स्यात्सदिति त्रिधाऽर्थो, मीयेत दुर्नीतिनयप्रमाणैः" इत्यादि विभज्याऽभिधानात्, आकरे नयतदाभासानां व्यक्तेर्बोधितत्वाच्च । - इति नयोपदेशस्याज्ञायामेवास्माकं मनो रमते । न च 'सव्वे णया' इत्यागमबाधः, आगमवचसां यथाश्रुतार्थकत्वमेवेत्येकान्तो न ग्राह्यः, पौर्वापर्येण यथाश्रुतार्थबाधे तात्पर्यं गवेषणीयम्, तत्र तत्र नैकासामप्यागमोक्तीनां विशिष्टयाऽपेक्षयैव प्र्युक्त्त्वात्। न चैतदागमाध्ययन सप्तभङ्गी प्रकाश: 117 Page #138 -------------------------------------------------------------------------- ________________ - I अविसंवादि ज्ञान ए प्रमाणशान? .. अर्थने अविसंवादी=अभ्रमरूप ज्ञानने प्रमाण कहेवाय. आवुं पण प्रमाणवाक्यनुं स्वरूप कोई दर्शावे छे. परंतु ते स्वरूप प्रस्तुतमां उपयोगी नथी. कारण के नयज्ञान ए अभ्रात होई शके छे, पण प्रमाणात्मक नहीं. एक भंग रूप वाक्य ते नयवाक्य, सप्तभंगी वाक्य ते प्रमाण वाक्य. | स्वसमय अने परसमयनां नयवाक्योनी प्रदेश-परमाणुनां द्रष्टान्त साथे तुलना छे जेम अनेक देश-प्रदेशो भेगा थईने एक स्कन्ध बने छे अने स्कंधनो एक सूक्ष्मतम देश, ए ज्यारे स्कंधने संलग्न होय, त्यारे प्रदेश कहेवाय अने स्कंधथी बहिर्भत होय, तो परमाणु कहेवाय. एम सात भगवाक्योनो समाहार-स्कन्धते प्रमाणवाक्यरूप सप्तभंगी. अने एक भगवाक्य एनी अंतभूत होय तो स्वसमयनयवाक्य अने जो तेनी बहार होय तो परसमयनयवाक्य अने जो अवच्छेदननी अपेक्षाथी निरपेक्ष रीते एकातने बतावे तो दुनियवाक्य. स्वसमयमां अन्यतरभंग रूप नयवाक्यने दर्शावी पछी उत्थाप्यआकांक्षाथी क्रमे करीने बाकीनां भांगा पण संलग्न तरीके जणावाय छे. माटे ते प्रदेशनी जेम स्वरूपथी स्वसमयवाक्य कहेवाय. ज्यारे परसमय एकान्तरूप होवाथी तेमां बाकीनां भांगा जोडावाना छे ज नहीं. माटे ते परमाणुनी जेम परसमय वाक्य थाय. परंतु, त्यां पण जो स्यात् एव कार युक्तता होय, तो दुर्नयत्व न आवे. ईति संक्षेप. विस्तारथी तो नयामृततरंगिणीनुं अवगाहन करवुं. आम, सर्व ग्रंथोनां पूर्वापरनां अनुशीलनथी आवो निर्णय करी शकाय, के (1) सप्तभंगीनो एक भागो नयवाक्य छे. पछी ते चाहे स्वसमय रूप होय के परसमय रूप होय. (2) सप्तभंगीनो एक पण भांगो साक्षात् प्रमाणवाक्यरूप नथी. (3) प्रमाणवाक्य ए क्यां तो सप्तवाक्य समाहाररूप मानवुं, क्यां तो द्रव्य-गुण-पर्यायव स" इत्यादिरूप मानवुं. इत्यादि निर्णयो थाय छे.पारना अव हवे दुर्नय, नय अने प्रमाणनुं स्वरूप जरा विस्तारथी कहे छेसप्तभंगी 118 रास Page #139 -------------------------------------------------------------------------- ________________ निपुन्नानाम्विज्ञ्यात्पूर्व्म्। इति न व्यामोहः क्र्त्व्य्ः। प्रकृते तु ये नया दुर्नयरूपास्ते सर्वे मिथ्यात्विन इति व्युत्प्त्तिस्न्ग्कोच्:| अन्यरीत्या वा सङ्कोच: कार्य्ः। यथाश्रुतार्थतायां पूर्वापरविरोधापत्तेः । ॥न्य्स्व्रूप्विचार्न्ना निष्कर्षश्च । / ___ अथ-पूर्वं ये घटादौ 'nityamida'miti जानन्ति, तेषां पश्चात्तत्रैव 'kSaNikamida'miti नयज्ञाने पूर्वज्ञानीयनित्यत्वं ज्ञायते न वा? तस्याज्ञानं तु न सम्भवति, पूर्व नित्यत्वेन ज्ञातत्वात्, क्षणिकत्वेन ज्ञाने च स्मृतावुपस्थितत्वात्परेषां ज्ञानलक्षणाजोपनीतभानवत् 'नित्यमिदं kSaNika'mitibodhasya सुस्म्भाव्य्त्वात्। तस्य ज्ञाने तु उपनीतभानात्मकस्य बोधस्य न नयात्मकत्वं, किन्तु प्रमाणात्मकत्वमेव मन्तव्यम्, क्षणिकत्वस्थायित्वोभयांशयोरेव jnyaanvissyiikRttvaanirNshvstumaapktvaaditi| ___ तन्न-नयज्ञाने पूर्वं विज्ञातेतरांशस्य स्याद्वादिनोऽपि प्रसङ्गवशात्तदंशविषयकत्वमेवेतरांशं प्रतिरुन्ध्योत्स्फूर्तततया प्र्व्र्त्ते। prsnggsyaivetraaNshjnyaanprtibndhktvaat| ननु उपसर्जनतया तु तज्ज्ञानस्य तदितरांशविषयकत्वमपि इति चेत् ? किमुपसर्जनेति वक्तव्यम्? ॥ प्रसङ्गाद् उपसर्जनापदार्थस्पष्टीकरणम् । / आह-उपस्थितोऽपीतरांश: स्यात्संशयं कारयेत्, स्यात्तदंशबाधं कुर्यात्, परन्तु न स तदुभयं प्रवर्तयति, इत्यप्रवर्तकत्वान्नयज्ञाने उपस्थितस्यापि तस्योपसर्जनत्वाख्यविषयतावत्त्वं इति। ___ तदसत्-उपसर्जनेति उपचार एव, असतोऽपि काल्पनिकतया स्वीकरणमेवेति याव्त्। तदाहुयोपदेशे श्रीमन्त: - घटावगाही अवान्तरद्रव्यार्थिकः पर्यायोपसर्जनतां द्रव्यमुख्यतां चावगाहमानो न विरुध्यते, असतोऽप्युप सप्तभङ्गी प्रकाशः Page #140 -------------------------------------------------------------------------- ________________ दुर्नयथी नथी अने प्रमाणथी हुए ज्ञान; वस्तुनुं जिनशासने, ज्ञान तणो ए विचार रचा वार्तिक. श्री जिनशासनमां वस्तुमात्रनुं ज्ञान त्रण रीते कराय एम कह्युं छे. क्यां तो ते ज्ञान दुर्नयरूप होय अथवा नय रूप अथवा प्रमाणरूप. आ त्रण सिवाय कोई ज चोथो प्रकार नथी. माटे "नय,दुर्नय, प्रमाण अने अप्रमाण आ चार भेदे वस्तुनुं ज्ञान थाय छे. आवुं सप्तभंगीतरंगिणीनुं वचन असत् छे. अप्रमाणात्मक ज्ञान ए क्यां तो दुर्नयरूप होय, अने क्यां तो नयरूप. | | दुर्नयत्वनी परिभाषानी स्पष्टता छे शंकाः स्वसमयनय ए सुनय अने परसमयनय ए दुर्णय आवी व्याख्या बराबर छे? समाधानः ना. पूर्वोक्त रीते जो शुद्ध पर्यायनी अपेक्षाथी ज बौद्ध वात करे, अने शुद्ध द्रव्यनी अपेक्षाथी ज वेदान्ती, तो तेओ खोटा नथी ज. कारण के तेओ सम्यगू अपेक्षापूर्वक सांश वस्तुने जणावे छे. अथवा, "जो आत्मा पण क्षणिक होय तो बाह्यपदार्थो सुतरां क्षणिक ज होय आवी उदात्तभावनाथी प्रवर्तेला बौद्धदर्शनना प्रतिपादनोथी बाह्यपदार्थ पर तृष्णानो नाश थाय छे. ते ज रीते "मुमुक्षुए सर्व पदार्थनो त्याग करी आत्मस्थित थवुं. अने ते एक ज छे. आवी उदात भावनाथी प्रवर्तेलां वेदान्तदर्शननां तत्त्वज्ञानथी एकत्व भावनाना संस्कार दढमूळ बने छे. माटे तेमनां प्रतिपादनो पण सुनयरूप गणाया छे. आवुं नयामृततरंगिणीमां कह्युं छे. शंकाः इतर नयांशने विशे उदासीन रहे, अने पोताना अंशनुं प्रतिपादन करे, तो सुनयो. पण अन्य नयांशनो बाध करीने पोताना अंशनुं प्रतिपादन करे तो दुर्नयो. आवी व्याख्या बराबर छे? समाधानः आ वात पण उचित नथी. कारण के जेम पदर्शनो परस्पर विवाद करे छे. तेम स्वसमयमां पण ज्ञाननय-क्रियान-निश्चय-व्यवहार इत्यादि नयोनो विवाद प्रचलित ज छे. जे विशेषावश्यकभाष्य वगेरे ग्रंथोमां ठेर-ठेर सप्तभंगी रास IIIIIIIu -- IIIIIIIIIII 120 Page #141 -------------------------------------------------------------------------- ________________ सर्जनतयाऽऽश्रयणं च कर्णशष्कुल्यवच्छिन्नाकाशस्य शब्दग्राहकतां वदतां तार्किकाणाम्, आनुपूर्वीविशेषविशिष्टस्य शब्दस्य श्रोत्रग्राह्यतां वदतां मीमांसकादीनां च दृश्यत एवेति भाव्ः। -- एवमुक्त्वा "तर्हि अवान्तरद्रव्यार्थिक: सर्वदैवोपसर्जनतया पर्यायांशं गृह्णात्येवेऽऽति कस्यचन व्यामोहसम्भवे कल्पान्तरमाह श्रीमान् -यद्वा घटादेव्यार्थिके न (अवान्तरद्रव्यार्थिके नापीति भावः) पर्यायविनिर्मुक्तद्रव्याकारेणैव ग्रहः, पर्यायनयेन तत्र पर्यायत्वापादने च पर्यायविशिष्टतया ग्रहणम्...-एवं वदनात्साधितं, यदवान्तरद्रव्यार्थिकोऽपि न सर्वदैव पर्यायांशस्योपसर्जनतयाऽपि ग्रहं क्रोति। मुख्यवृत्त्या तु पर्यायविनिर्मुक्ततयैव प्रवर्तते, पर्यायनयेन तस्य पर्यायतयाऽऽपादने सत्येवोपसर्जनतयाऽपि स्वमतेऽसतोऽपि पर्यायांशस्य स्वीकार करोत्यसाविति nishcitm। ततश्च उपसर्जनतयेतरांशस्वीकर्तृत्वमेव नावान्तरद्रव्यार्थिकत्वं, किन्तु शुद्धद्रव्यार्थिकनयविषयव्याप्यविषयग्राहित्वेनावान्तरद्रव्यार्थिकत्वं, nyopdeshaadhbhiyuktvcnsNvaadaaditi| अत उपसर्जनतया स्वीकार इति न वास्तविकतया स्वीकारः किन्तु काल्पनिकतया स्वीकार एव, न तद्धर्मवत्त्वेन स्वीकार इति याव्त्। तथाहि-सर्व क्षणिकमिति वादिभ्यः पर्यायार्थिकेभ्यो द्रव्यार्थिकः कश्चिदाक्षिपति "सन्तानस्य स्थायित्वेन स्वीकारे द्रव्यांशस्य सन्तानरूपेण भवताऽपि स्वीकारः कृत एवेति', इत्येवं रीत्या कथञ्चिदपि तस्य मते द्रव्यांशवत्त्वस्यापादने पर्यायार्थिको द्रव्यविशिष्टपर्यायतया वस्तुनः स्वीकारं कुरुते। अत्र द्रव्यांशस्य सन्तानस्य स्वीकारो जातः, परन्तु न सन्तानः सदृशक्षणसन्ततेर्व्यतिरिक्त: प्दार्थान्त्र्ः। इति न स वास्तवः, उपचरिते तस्मिन्द्रव्यत्वधर्मरहिते एव स्थायित्वं स्ण्ल्ग्न्म्। इति न तेन स्थायित्वांशो न सङ्गृहीतः, किन्तुः उपसर्जनतया, उपचारेण, काल्पनिकतयैवेति न तु निरुपचरिततया, वास्तविकतया वा, यथार्थतया वा, तन्मते स्थायिवस्तुन एवाऽस्त्त्वात्। सप्तभङ्गी प्रकाश: Page #142 -------------------------------------------------------------------------- ________________ जोवा मळे छे. आथी स्वसमय नयो पण दुर्नयरूप ज बनी जाय. स्वसमयमां विवादने अंते जे स्थितपक्ष रचवामां Ave che. te to प्रमाणरूप नयरूप नथी. छे शंका : ते नयो एकांशग्राही होवाथी, तेमां विवाद थाय ते सहज ज छे. परंतु एटले ज जेमां विवाद थाय ते दुर्नय अने निर्विवाद ए प्रमाण. समाधानः to-to 'sunayatva'no vilopa थाय... शंकाः 'नय, दुर्नय अने सुनय आ तो दीगम्बरोनी व्यवस्था छे. आपणे त्यां तो नय अने दुर्नय वच्चे कोइ ज भेद नथी. 'बधां नयो मिथ्याष्टि ज छे' एवुं आगमवचन पण छे.'' आवुं श्री मलयगिरिसूरिजीनुं वचन छे. माटे सुनयनो विलोप थाय, ए इष्ट ज छे. समाधानः 'ए व्यवस्था दीगंबरोनी ज छे एवुं नथी. अन्ययोगव्यवच्छेदबत्रीसीमां श्री हेमचंद्रसूरिजीए पण त्रणेय ज्ञान कह्यां छे. तथा स्याद्वादरत्नाकरमां ते प्रत्येक प्रकारोनां उदाहरणो बताव्यां छे.' आवुं नयामृततरंगिणीनुं वचन होवाथी जिन प्रवचनमां त्रणेय रीते वस्तुनुं ज्ञान थाय छे. माटे सुनयनो विलोप थाय, ते इष्ट न कही शकाय. प्रस्तुत आगम वचननो विवक्षाविशेष पकडीने व्युत्पत्ति संकोच करी, लाक्षणिक अर्थ लेवो पण यथाश्रुतार्थ न लेवो. इति दि. / / सुनयना स्वरूपनी विचारणा अने निष्कर्ष ॥ शंकाः घटादिने विषे नित्यतानुं ज्ञान धरावनारने ज्यारे त्यां ज नयज्ञानथी क्षणिकतानो बोध थाय, त्यारे पूर्वनां ज्ञानथी जणायेलुं नित्यत्व पण त्यां स्मृति द्वारा जणाइने ऽनित्य एवुं आ क्षणिक छे.'' आवो ज नयात्मक बोध थाय, तो आ ज्ञानने नयात्मक नहीं कहेवाय. पण प्रमाणात्मक ज कहेवाशे. कारण के नित्यत्व-अनित्यत्व आ बंने अंशोथी युक्त परिपूर्ण वस्तुनुं ज्ञान थयुं छे, माटे. समाधानः ना, जेणे पूर्वे इतरनयांशने जाण्यो छे, तेवां स्याद्वादी पण सप्तभंगी रास 122 Page #143 -------------------------------------------------------------------------- ________________ अत एव पर्यायार्थिकविशेषस्तु वदति - ' सन्तानस्य वस्तुत्वे तत्र स्थायित्वादेः कस्यचनापि धर्मस्य समावेशो युक्तिमान्, यावता सन्तानस्यैवासत्त्वम्, तदा स्थायित्वस्वरूप: द्रव्यांश: कुत्र समावेश्य: ?' इत्यसौ द्रव्यविनिर्मुक्तप्रकारताक एवेति । अतः इतरांशविनिर्मुक्तप्रकारताकस्य इतरांशनिष्ठोपसर्जनत्वाख्यविषयताकस्य वा ज्ञानस्य नयज्ञानत्वमिति सिद्धम् । तथा च नयोपदेश: पर्यायविनिर्मुक्तप्रकारताकस्य पर्यायनिष्ठोपसर्जनत्वाख्यविषयताकस्य वा द्रव्यार्थिकस्य... -इति। एवं सिद्धम्, उपसर्जनतया ज्ञानेऽपि न तद्धर्मवत्तया ज्ञानम् । वस्तुतस्तु अतद्धर्मवत्तया - उपचरिततया काल्पनिकतयेति यावत् ग्रहत्वमेवोपसर्जनतया ग्रहत्वमिति ध्येय्म्। यतस्तद्धर्मवत्तया ग्रहणेनेतरांशस्य न गौणत्वेन ग्रहः, किन्तु प्राधान्येनैव । अन्यच्च द्रव्यार्थादिस्वांशग्राहिणि नयज्ञाने तदितरांशस्य पर्यायादेश्चेत्तद्धर्मवत्तया ग्रहणं, तदा तत्स्यात्संशयतामापद्येत, विरुद्ध भयकोटिकैकविशेष्यकज्ञानत्वात् । स्यात्समूहालम्बनतामापद्येत, स्यादेवकारसंयुक्तसप्तभङ्गीयतृतीयभङ्गजसमुच्चयात्मकज्ञानवत्, तदपि च स्यादेवकारार्थयुक्तत्वात् सांशवस्तुग्रहणान्नयात्मकमेव किन्तु न द्रव्यार्थिकनयात्मकं तदिति सुसूक्ष्ममवधार्यम् । स्यात्स्वेतरांशस्य द्रव्यादेर्बाधं कृत्वा स्वज्ञानं जनयेत्तथा सति द्रव्यार्थिकनयस्य पर्यायांशग्राहित्वेऽसम्भव एव । स्यात्प्रमाणात्मकतया परिणमितं सन्माध्यस्थ्यपरिणतिं स्पर्शयेत्, स्यादेवकाररहितत्वे स्म्ग्र्व्स्तुव्द्नात्। परन्तु द्रव्यार्थिकनयस्वरूपतामवश्यं विजह्यात् । एवं सति इतोऽपि गौणतयाऽन्यांशस्वीकार आवश्यक इत्याग्रहो न ज्यायान्। तथा सति नयवाक्ये एवकारस्य वैयर्थ्यापत्तेः । अनिष्टार्थव्यावर्तकत्वमेवावधारणार्थकैवकारस्य प्रयोजनम् । अनिष्टश्च तन्नयस्येतरनयार्थः, अंशात्मकवस्तुग्राहित्वात्तस्य । सप्तभङ्गी प्रकाश: ..--... / / / 123 Page #144 -------------------------------------------------------------------------- ________________ प्रमाताने ज्यारे नयज्ञान थाय, त्यारे तेमां ते ज अंश जणाय इतर अंशनो बोध न ज थाय. ते वखते तेवो अवसर विशेष ज स्याद्वादीने पण के इतरांशनां ज्ञाताने पण त्यां तेनो बोध थवा देवामां प्रतिबंधक बने. शंकाः नयज्ञानमां उपसर्जनाथी तो इतर अंश जणाय ने? / / प्रसंगथी उपसर्जनता पदार्थनुं स्पष्टीकरण । / प्रतिशंका H उपसर्जनता शुं छे? : शंका H ज्ञानमां उपस्थित थयेलो इतर नयांश ए क्यां तो संशय करावे, क्यां तो ते अंशनो बाध करे, परंतु उपस्थित थया पछी पण ते आ बेमांथी कशुं ज न करतो होय, तो ते उपसर्जनताथी-गौण रीते-उपस्थित थयो कहेवाय. आथी ते नयना ज्ञानमां पण (उपसर्जनताथी) इतर नयांश जणाय ज. समाधानः उपसर्जना एटले उपचार. जे छे ज नहीं तेने पण काल्पनिक रीते स्वीकारवुं ए ज उपसर्जना कहेवाय अने नयोपदेश-नयामृततरंगिणीमां पण आ ज वात कही छे, के मुख्यवृत्तिए तो नय हंमेशा स्वांशने ज माने छे. परंतु, अवान्तर द्रव्यार्थिकनय ए उपसर्जनताथी, एटले के पोताना मतमां न रहेला एवा पण अंशनो उपचारथी, ग्रहण करे छे. आथी ज, अवांतर द्रव्यार्थिकनयनुं लक्षण- 'जे नय उपसर्जनताथी अन्य अंशनो स्वीकार करे ते'' आवुं न मानवुं, पण 'जे नय शुद्धद्रव्यार्थिकनयने व्याप्य एवा विषयने ग्रहण करे ते अवांतर द्रव्यार्थिकनय'' एवुं मानवुं. इति दि आथी ज उपसर्जनताथी ग्रहण करवुं एटले काल्पनिकतया ग्रहण करवुं. अर्थात् तद्धर्मवत्तया ग्रहण न करवुं. आ वात विस्तारथी समजीए. 'बधुं क्षणिक छे' आवुं कहेनार पर्यायार्थिक नयने द्रव्यार्थिक कहे छे, के "तमारामां पण क्षणिक पर्यायनो संतान चाले ज छे. अने ते स्थायी ja che. to स्थायी एवां संतानरूप द्रव्यांशनो स्वीकार थै गयो ने?'' आवी रीते जो द्रव्यार्थिक नयनुं कहेलुं मानी le to अवान्तर पर्यायार्थिक कहे-"ठीक छे, अमे सन्तानविशिष्ट पर्यायनुं ग्रहण करीए छीए. माटे अमे द्रव्यविशिष्ट पर्यायनुं ग्रहण करीए छीए. आम स्वीकारीए.'' परंतु, ते कांइ स्वतंत्र पदार्थ नथी. ते क्षणना सप्तभंगी ---*||||| |||||| रास 124 Page #145 -------------------------------------------------------------------------- ________________ // दुर्नयनययोर्निष्कृष्टं स्वरूपम् । / अतः स्थितमिदं यदुत-सर्वोऽपि नयः स्वांशमेवावगृह्णाति, इतरांशस्य च व्यवच्छेदं करोति, अनिष्टत्वात्, एवकारेण च प्रयुक्तेन व्याव्र्तित्त्वाच्चेति। स्यात्पदप्रयोगे तु सुनयवाक्यत्वम्, तदप्रयोगे तु दुर्न्य्वाक्य्त्व्म्। ज्ञानेऽपि सम्यगपेक्षयैकान्तग्रहणेन सुनयत्वम्, निरपेक्षतयैवैकान्तग्रहणे दुर्नयतेति स्न्ग्क्स्स्प्ः। अन्ययोगव्यवच्छे दद्वात्रिंशिकाया अष्टाविंशतितमे पद्ये च यदुक्तं कलिकालसर्वज्ञैः तस्यायं भावो ग्राह्यः 'सदेवेऽति दुर्नयो दुर्नयवाक्यं वा, तस्य स्यात्पदपदार्थानपेक्षमाणस्य मिथ्यकान्तरूपत्वात्, मिथ्र्यकान्तप्ररूपकत्वाद्वा; "sadi"ti सुनयः सुनयवाक्यं वा, वाक्यात्मके तत्र स्यात्कारैवकारयोरनुक्तयोरपि समुच्चयनात्, अध्याहृत्त्वात्। तथैव च ज्ञानेऽपि तदर्थयोरुपस्थितत्वात् सम्यगे कान्त्त्वात्। 'syAtsadi'ti च प्रमाणवाक्यं प्रमाणं वा, स्यात्पदस्यात्रानन्तधर्मात्मकत्वार्थकत्वात्, "अनन्तधर्मात्मकं सत्" इति बोध्रूप्त्वाद्वा। ॥ दुर्नयत्वमिति नेतरप्रतिक्षेपित्वं, किन्तु मिथ्यैकान्तत्वमेवेति । / . अथैवं सति स विवादः पूर्वोक्त उपस्थित एवास्ते, दुर्नयत्वमिति किम्? इतरप्रतिक्षेपित्वस्य दुर्नयत्वार्थकत्वे स्वसमयपरसमयस्थसर्वनयानामेव तदापद्येतेति चेत् ? अत्र महोपाध्यायवचनं श्रूयताम् 'यदीतरनयार्थप्रतिषेधो द्वेषबुद्ध्या तदा 1. तुलना स्यात्पदलाञ्छनविवक्षितधर्मावधारकत्वेन स्वार्थमात्रप्रतिपादनप्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति, आद्यं सप्तभङ्ग्यात्मकमहावाक्यैकवाक्यतापनवाक्ये, अन्त्यं चोदासीने धर्मान्तरोपादानप्रतिषेधाऽकारिणि, इत्थं च स्यादस्तीत्यादिप्रमाणम्, अस्त्येवेत्यादि दुर्नयः, अस्तीत्यादिकः सुनयः, न तु स व्यवहाराङ्गम्, स्यादस्त्येवेत्यादिस्तु सुनय एव व्यवहारकारणं, स्वपरानुवृत्तव्यावृत्तवस्तुविषयप्रवर्तकवाक्यस्य व्यवहारकारणत्वादिति ग्रन्थकृतो विवेचयन्ति-" - अनेकान्त व्यवस्था प्रकरणम् सप्तभङ्गी IIIIIIIIIIIII. -- .IIIIIIIIIIIII 125 125 प्रकाश: Page #146 -------------------------------------------------------------------------- ________________ समूहरूप ज छे. माटे द्रव्यत्व धर्मथी रहित एवां ते काल्पनिक पदार्थमां स्थायित्व रूप अन्य नयनो अंश संलग्न थयो. माटे तेणे वास्तविक रीते स्थायित्व अंशवाळो कोइ पदार्थ मान्यो ज नथी. कारण के तेनां मते स्थायी वस्तु असत् छे. आथी ज, शुद्धपर्यायार्थिक to ema ja kahe che, ke संतान जो वास्तविक होय, तो ज तेमां स्थायित्व वगेरे कोइ अंश घटी शके. ज्यारे संतान ज असत्, काल्पनिक che, to एमां स्थायित्वरूप अंश शी रीते घटी ज शके? खपुष्पनो कोइ वर्ण न होय. आवुं प्रतिपादन करतां (शुद्ध) पर्यायार्थिकने द्रव्य विनिमुक्त प्रकारताक ज कहेवाय. आम, नयोपदेश कहे छे, के क्यां तो इतरनयनां अंशथी जे मुक्त होय, तेवुं ज्ञान, अथवा इतरनयनां अंशने उपसर्जनताथी जे ग्रहण करे तेवुं ज्ञान नयज्ञान कहेवाय. आम, उपसर्जनताथी जाणवुं, ते काल्पनिकतया जाणवुं. कारण के जो तद्धर्मवन्वेन जाणीए, (वास्तविक रीते जाणीए) to ene गौण रीते जाण्युं कहेवाय ज नहीं; परंतु प्रधानताथी ज जाण्युं कहेवाय. ज शंका H ते नय द्वारा पण इतर अंशनुं जो तद्धर्मवन्वेन ज भान थाय, तो शुं वांधो? समाधान H जो ते नयमां स्वांश अने अन्य अंश-बन्नेनुं तद्धर्मवत्त्वन=निरुपचरित रीते ज भान थाय, तो ते ज्ञान कदाच 1) संशयरूप बने, कारण के बे विरुद्ध कोटिनुं एक विशेष्यमां ज्ञान थाय, ए संशय कहेवाय. कदाच ते 2) समूहालंबन-समुच्चय-रूप बने. स्यात् अने एव कारथी युक्त होवाथी अने सांशवस्तुनुं ग्रहण करतो होवाथी सप्तभंगीना त्रीजा भांगाथी थतुं ज्ञान होय, तेना जेवुं आ नयात्मक ज्ञान बने. ते ज्ञान नयरूप कहेवाय, पण द्रव्यार्थिकनय रूप न कहेवाय. कदाच ते 3) स्वैतरनयांशनो बाध करी, स्वांशनां ज्ञानने ज जन्मावे, एटले द्रव्यार्थिक नय पर्यायनुं ग्रहण करनार बनी रहे, जेथी असंभव दोष आवे. अथवा, कदाच ते 4) प्रमाणरूपे परिणमेलुं एवुं माध्यस्थ्यपरिणतिने स्पर्श करावे... परंतु, आखरे ते द्रव्यार्थिकनयरूपताने अवश्य सप्तभंगी रास 126 Page #147 -------------------------------------------------------------------------- ________________ दुर्नयत्वमेव, यदि चोक्तभावनादानुकूलस्वविषयोत्कर्षाधानाय तदा सुनयत्वमेव । ' अयं भावः- स्वविषयं प्रतिपादयन्नयः प्रवर्तते, यथा परसमयबौद्धदर्शनीयनयः स्वसमयीयशुद्धपर्यायार्थिको वा नयः "सर्वं क्षणिक " मिति वदति । प्रज्ञापकेनैवमुक्ते श्रोताऽवग्रहीतुं न पारयति, "सर्वं स्थायी" तिव्य्व्हार्न्य्भाव्नाभावित्म्न्स्क्त्वात्। तदा प्रज्ञापकेन प्रतिपाद्यनयविषयस्य पदार्थस्येतरांशस्य बोधनाय तदंशमात्रप्ररूढायास्तद्वासनाया उपरि निस्त्रिंशं शब्दप्रहारा avshyNkrtvytyaa''ptnti| न च स स्वनयेतरांशखण्डनं द्वेषबुद्धया करोति, किन्तु श्रोतृमतिग्राहणोद्देशेनेति तस्य सुनयत्वमेव । एवं च "सर्वं क्षणिकमिति" वचोऽपि यदा सौगतीयं स्वसमयस्थं वाऽनित्यत्वभावनापोषणार्थं वक्त्रोच्यमानमास्ते, तदा व्यवहारवासनोच्छेदाय स्वार्थज्ञानजन्यभावनादानुकूलस्वविषयोत्कर्षाधानाय चावश्यंतया स्वेतर - नयार्थव्यवहारनयार्थप्रतिषेधः कार्य एव, तथाऽपि न तत्प्रतिषेधनं दुर्नयत्वमेव सम्पादयति तन्नयस्य, द्वेषबुद्धया प्रतिषेधस्याभावात्, मिथ्यैकान्ताग्रहस्याभावादिति । इत्यतः द्वेषबुद्ध्येतरनयार्थखण्डने दुर्नयत्वम्, तदभावे सुनयत्वम्, सप्तभङ्ग्यात्मकसमग्रवाक्येन जायमानस्य बोधस्य, 'अनन्तधर्मात्मकं sadi'tyAdi वा श्रुतवितर्केण जायमानस्य बोधस्य प्रमाणत्वमिति संवित्तिप्रकारसङ्क्षेपः । / 22 / / अव. अथ समग्रप्रकरणस्योपसंहारमाह इति ज्ञातवच: शुद्धि - सारा नयप्रमाणयोः । तथा कुर्युः सन्नियोगं, मोक्षो यन्निकषा भवेत् । / 23 / / / वक्ता प्रमाणवाक्यं नयवाक्यं वोचिततयोपयुञ्जानः शुद्धदेशक: / / टीका - अथ-सप्तभङ्ग्याद्यात्मकं प्रमाणवाक्यम्, अन्यतमभङ्गात्मकं च नयवाक्यम् एतद्द्वयमपि सर्वज्ञशासने प्रयोक्तव्यतया सम्मतम् । किन्तु तत्राप्युत्सर्गतस्तु सप्तभङ्ग्याद्यात्मकं प्रमाणवाक्यमेव वक्तव्यम्, न तु न्य्वाक्य्म्। तदुक्तं sammatau"sIsamaivipphAraNa - मेत्तत्थोऽयं कओ समुल्लावो । इहरा कहामुहं चेव, णत्थि एअं ससमयंमि । / तृ. का. 25 / / |||---|||||| सप्तभङ्गी प्रकाश: 127 Page #148 -------------------------------------------------------------------------- ________________ छोडी ज छे. वळी, नयवाक्यमां 'एव' कारनो प्रयोग थाय ज छे. एनाथी ज अनिष्टार्थनो व्यवच्छेद थाय अने अनिष्ट अर्थ ए ते नयने माटे इतर अंश ज छे. माटे नयज्ञानमां मात्र स्वनो अंश जणाय. इतर अंश तद्धर्मवत्त्पन क्यारेय न ज जणाय. इति संक्षेप. / / दुर्नय अने नयनुं निष्कृष्ट स्वरूप । / आथी एम साबित थयुं के दरेक नय स्वांशनुं ज ग्रहण करे छे अने अन्य अंशनो व्यवच्छेद करे छे. कारण के अन्य अंश एने अनिष्ट छे. अने एना व्यवच्छेद माटे ज नयवाक्यमां 'एव' कारनो प्रयोग करायो छे. परंतु 'स्यात्' 'नो प्रयोग करो, तो सुनयवाक्य अने एनो प्रयोग न करो, तो दुर्रयवाक्य एम सम्यग् अपेक्षापूर्वक एकान्तनुं ग्रहण कराय तो सुनयज्ञान अने निरपेक्ष रीते एकान्त ग्रहण करनारुं दुर्रयज्ञान. अन्ययोग व्यवच्छेद द्वात्रिंशिकामां 28मी गाथामां नय-दुर्नय अने प्रमाणनुं स्वरूप आ रीते दर्शावायुं छे. 'सदेव' आ दुर्नयवाक्य छे. 'सत्' ए सुनयवाक्य छे. अने 'स्यात् सत्' ए प्रमाणवाक्य छे. आने विशे अनेकान्तव्यवस्थामां कह्युं छे, के '"सत् ए जेम नयवाक्य छे. तेम 'स्यात् सद् एव' ए पण नयवाक्य ज छे. जे सप्तभंगीना अन्यतर भंगरूप छे. तथा ते ज व्यवहारनो विषय बने छे.'' 'स्यात् सत्' ए प्रमाण वाक्य छे. कारण के त्यां 'स्यात् पदनो अर्थ साक्षात् अनंतधर्मात्मकत्व थाय छे अने 'सत्' पद वस्तुवाचक बने छे. .62 ॥ दुर्रयत्व ए बीजानां विरोधथी न आवे परंतु मिथ्या एकान्तरूप होवाथी ज आवे । : शंका H तो शुं अन्य नयनो विरोध करनारुं ज्ञान के वाक्य ए पण सुनय के सुनय वाक्य होइ शके? समाधानः जे विरोध करे ए दुर्नय अने विरोध न करे ते सुनय. आवी व्याख्या अमे मानता ज नथी. परंतु सम्यग् एकान्तनुं ग्रहण करनारो सुनय |||---|||| सप्तभंगी रास 128 Page #149 -------------------------------------------------------------------------- ________________ नास्त्येतद् इति नयवाक्यं, स्व्स्म्ये। अतो नयवाक्यं नोत्सर्गत: प्रयुज्यतेइति चेत् ? तन्न, श्रोत्राश्रितैव देशना स्यात्, स्याद्वादरुचिशालिने श्रोत्रे प्रथमत एव स्याद्वादकथने सम्भवत्यपि 'अस्ति न वे ऽति प्रश्नो जिज्ञासुना यदा सत्त्वस्य भावप्रकारतायाः प्राधान्यं निश्रित्य कृतः तदा प्रत्युत्तररूपेण "स्यादस्त्येवे" ति नयवाक्यमेव कथनीयं प्रज्ञावता प्रज्ञापकेन । तत्पश्चात्सति तादृशे प्रसङ्गे कारणे वाऽऽकाङ्क्षोत्थापनीया श्रोतरि, षड्विधोत्थाप्याकाङ्क्षाक्रमेण च तत्परत: षडपि प्रकारा: जिज्ञासयितव्या: प्रश्नयितव्याः, प्रत्युत्तररूपेण च षट्प्रकारप्ररूपणं कर्तव्यम्, इत्येवं समग्रा भविष्यति सप्तभङ्गी । प्रमाणवस्तु ज्ञास्यते श्रोत्रा । यदि च श्रोताऽऽदित एव व्युत्पन्नः, तदा तस्मै पूर्वमेव अनेकान्तकथनमुचितम्, यथा भगवता वर्द्धमानेन "भंते! रयणप्पभापुढवी किं सासया असासया ?" इति गणधरगौतमस्वामिप्रश्नस्य प्रत्युत्तररूपेण कथितं "सिय सासया, सिय असास्या|" इति स्याद्वादप्रत्युत्तरः, shroturnissndehaa'vdhaarnnshkteH| एवं यदा कश्चिच्छलेन निग्रहीतुं प्रयतेत, तस्मै अप्यादित एव स्याद्वादकथनमावश्यकम्, यथा - "सरिसवया किं भक्खा अभक्खा ?" इति प्रश्ने भगवतोक्तं "सिय भक्खा, सिय अभक्खा । " इति । / / प्रमाणनयदेशनायामुत्सर्गापवादत्वाभावः ॥ न च - श्रोत्राधीनदेशनायां स्यादयं नियमः, सामान्यतस्तु प्रमाणकथनमेव युज्यते-इति वाच्यम्, सामान्यव्याख्यानेऽपि न नियम:, वक्ता प्रमाणदेशनामपि दद्यात्, नयदेशनामपि दद्यात्, न च तथापि प्रमाणदेशनया न काचिदन्याऽऽपत्तिः, अनेकान्तरूपत्वात्तस्याः, नयदेशनायास्तु एकान्तरूपत्वात्कदाचिन्मिथ्याग्रहणपरिणामवशतः संसारफलकत्वमेवेति वाच्यम् । अनेकान्तेऽपि यद्येकान्त एवावगृहीतस्तदा तस्यापि संसारफलकत्वं समानमेव । इति द्वयोरपि एतयोः वाक्ययोः कारणिकत्वमेव, अतोऽत्र नैयत्येन नौत्सर्गिकत्वं आपवादिकत्वं वा, स्वस्वस्थाने द्वयोरपि प्राधान्यविधे:, तथा चावधेयं ||||||||-----------|||||||| सप्तभङ्गी प्रकाश: 129 Page #150 -------------------------------------------------------------------------- ________________ अने मिथ्या एकान्तनुं ग्रहण करनारो दुर्नय. आवुं अमे कहीए छीए. शंका इतरनयांशनो विरोध करे एने सुनय शी रीते कही शकाय? समाधानः "ईतरनयांशनो विरोध जो द्रषबुद्धिथी kare to pote मिथ्या एकान्तरूपे परिणमे अने जो पूर्वोक्त भावनानी दढता थाय, ए खातर पोताना विषयनो उत्कर्ष सिद्ध करवा माटे अन्य नयांशनो विरोध करे, तो ते मिथ्या एकान्तरूप बनतो नथी. माटे सुनय ज छे." आवो पाठ नयोपदेशनयामृततरंगिणीमां जणाव्यो छे. आने विस्तारथी समजीए-नय हंमेशा स्वविषयनुं प्रतिपादन करतो होय छे. जेम के परसमयमां बौद्धदर्शनरूप नय अने स्वसमयमां शुद्ध पर्यायार्थिकनय "सर्व क्षणिकं" आवुं कहे छे. परंतु, शिष्य ज्यारे व्यवहारनी भावनाथी भावित मनवाळो ज होय, त्यारे ए आ वातने स्वीकारी शकतो नथी. अने जो एने स्वीकारी न शके, तो एना ज्ञानथी जे पर्यायनो बोध कराववा रूप प्रयोजन, अथवा अनित्य भावनानी सिद्धिरूप जे प्रयोजन छे, ते सिद्ध थतुं नथी. माटे ते प्रयोजनने सिद्ध करवा माटे प्रज्ञापके तेने पर्यायार्थिकनयनुं ज्ञान कराववुं ज रह्युं. अने श्रोता तेने बराबर जाणी शके ते माटे तेणे श्रोताना मनमां पडेलां व्यवहारनयनी भावनाना संस्कारोने अवश्य तोडवां ज पडे. एटले ते इतरनयांशनुं खंडन करे, परंतु द्रषबुद्धिथी नहीं, श्रोतानां मगजमां बेसे एटला माटे. आथी, अन्यनयांप्रतिषेध ए दुर्नयतानुं प्रयोजक नथी. परंतु, मिथ्या एकान्तरूपे ग्रहण करवुं, ए दुर्नयतानुं प्रयोजक छे. आम, सुनय-दुर्नय अने प्रमाणनी परिभाषानुं स्पष्टीकरण कर्युं. आ संवित्तिनां प्रकारनी विचारणानो संक्षेप छे. ra2. अव. हवे समग्र प्रकरणनो उपसंहार करे छे एम वचननी शुद्धिने, जाणी नय-प्रमाण; योग्य रीतथी आदरी, मोक्षनिकटता पाम 23 सप्तभंगी । रास IIIIIIIIII -- IIIIIIIIIIIii 170 Page #151 -------------------------------------------------------------------------- ________________ नयोपदेशवचनमिदं - प्रमाणवाक्यमपि ह्यनेकान्तरुचिशालिनं पुरुषविशेषमधिकृत्यैव प्रयुज्यते, तदनयोर्द्वयोरपि कारणिकत्वे प्राले स्वस्वकाले औत्सर्गिकत्वमेव न्यायसिद्धम्, विप्रतिषिद्धकरणविधिस्थले तथाव्युत्पत्तेः, - सदा मनसि दृद्ध्त्र्म्व्धार्य्म्। इत्यनेकान्तेऽपि नैकान्तो ग्राह्य्ः। तथा तथा वाक्यप्रयोगः कर्तव्यः, यथा मोक्षो निकटं भवेद् वक्तृश्रोत्रोः, अनेकान्तेन कदाचन नयवाक्यस्य कदाचन प्रमाणवाक्यस्य च स्वपरोपकाराधानेन मोक्षापादनादिति विज्ञप्तिः उपदेशश्च । / 23 / / ॥ एवं सम्पूर्णमिदं सप्तभङ्गीप्रकाशप्रकरणम् । / ॥ग्र्न्थ्क्र्तुः prshstiH॥ / / ग्रन्थकर्तुः प्रशस्तिः । / / पूज्यपादश्रीआत्मारामकमलसूरिवरदानसूरिवरसद्गुरुवरेभ्यो न्म्ः॥ सिद्धान्तमहोदधिसुविशालगच्छनिर्मातृपूज्याचार्यश्रीप्रेमसूरिवरशिष्यन्यायविशारदसुविशालगच्छाधिपतिपूज्याचार्यश्रीभुवनभानुसूरिवरशिष्यसिद्धान्तदिवाकरपूज्याचार्यश्रीमद्विजयजयघोषसूरीश्वरा अस्माकं गच्छाधिपतयः । पूज्याचार्यश्रीवरबोधिसूरिवरा न: गणाचार्या दीक्षादातारश्च । पूज्याचार्यश्रीभुवनभानुसूरिशिष्यघोरतपस्विमुनिराजश्रीमणिप्रभविजयशिष्यपंन्यासश्रीकैवल्यबोधिविजयशिष्यपन्यासश्रीपद्मबोधिविजया मम गुर्व्ः। वैक्रमे 2071 तमे वर्षे सूर्यपुरनगरे सरेलावाडी-घोडदोडरोडजैनसङ्थे चातुर्मास्यां ग्रन्थ एष लिलिखे देव-गुरुकृपया मया मुनितीर्थबोधिविजयेन । ग्रन्थस्य सर्जनात्कर्म-निर्जरा प्राप्यतां मया । तथाऽस्य पठनादन्यै-रन्ते स्युर्मोक्षगास्समे । / 1 / / एकान्तदुक्लविनाशिनी सा, पापापहा पुन्न्य्विलास्कीं। तीर्थङ्करास्यप्रविजृम्भमाणा, स्याद्वादमुद्रा जयति प्रपूर्णा । / 2 / / सप्तभङ्गी प्रकाशः Page #152 -------------------------------------------------------------------------- ________________ ते प्रमाणवाक्य अने नयवाक्यनो योग्य रीते उपयोग करे ते शुद्धकरूपक कहेवाय छे. वार्तिक शंका प्रमाण वाक्य अने नयवाक्य आ बेनो ज प्रयोग करवो जोईए एवुं कह्युं छे. परंतु, तेमां पण मुख्यत्वे उत्सर्गथी तो प्रमाणवाक्य ज कहेवुं जोईए, नयवाक्य नहीं. केम के सम्मतितर्कमां तृतीयकांडनी 25मीगाथामां कह्युं छे के "स्वसमयमां नयवाक्य हमणां नामशेष थयुं छे, अर्थात् प्रचलनमां नथी." आथी उत्सर्गथी तो नयवाक्य न ज वापरवुं. समाधानः देशना ए सामान्यथी श्रोताने आश्रयीने कराय छे. अर्थात् श्रोतानी रुचि-जिज्ञासा प्रमाणे कराय. आथी श्रोता ज्यारे अनेकानतनी रुचि धरावतो होय, तो एमने पहेलेथी ज स्याद्वाद=प्रमाणवाक्य कहेवामां वांधो नथी. परंतु, जो ते अमुक अंशनी जिज्ञासाथी ज पूछतो होय, तो प्रज्ञापके पण पहेलां तो नयवाक्य ज कहेवुं. पछी प्रसंगविशेष के कारणविशेष होय, तो एना मनमां जिज्ञासा उभी कराववी, पछी प्रश्नो पूछाववां अने पछी बाकीनां अंशोनुं पण विवरण करी छेल्ले प्रमाणवाक्य कहेवुं. जेथी श्रोता प्रामाणिक वस्तुने जाणी शके. अने जो श्रोता पहेलेथी ज व्युत्पन्न ज होय, तो तेने पहेलेथी पण अनेकान्तनुं कथन करवुं योग्य ज छे. जेमके भगवान महावीरे "हे भगवन्! रत्नप्रभा पृथ्वी शुं शाश्वत छे के अशाश्वत छे?" आवां गौतमस्वामीजीनां प्रश्नना जवाबमां एम कह्युं के "स्यात् शाश्वत छे, स्यात् अशाश्वत छे." कारण के श्रोता गौतमस्वामी हता. जेमनामां संशय वगर अवधारण करवानी क्षमता हती. बाकी आवी क्षमता न होय, तो अनेकान्तनुं कथन करवां द्वारा पण भ्रम थवानो भय छे अने अनेकने एवो भ्रम थयो पण छे. ए रीते, जो कोई छलथी निग्रह करवानो prayatna kare, to ene पण स्याद्वाद प्रत्युत्तर आपवो पडे. श्री भगवतीमां एनो पण रेफरन्स मळे छे. सप्तभंगी रास 132 Page #153 -------------------------------------------------------------------------- ________________ प्रमाण देशना अने नयदेशनामां उत्सर्ग अने अपवाद भावनमानी शकाय छे शंकाः श्रोताने जोईने कराती देशनामां आवो नियम होई शके. सामान्यथी तो प्रमाणकथन ज करवुं जोईए. माटे प्रमाणदेशना ए उत्सर्ग अने नयदेशना ए अपवाद थयो. समाधानः देशना तो श्रोताने आश्रयीने ज थाय. छतांय ज्यारे वक्ता स्वरसथी ज देशना करता होय, त्यारे पण एमणे प्रमाणदेशना ज आपवी, आवो नियम नथी. एओ प्रमाणदेशना पण आपी शके, नयदेशना पण आपी शके... शंकाः परंतु, प्रमाणदेशनाथी बीजी कोई आपत्ति नहीं आवे. कारणके ते अनेकान्तरूप छे. ज्यारे नयदेशना ए एकान्तरूप होवाथी एने मिथ्या रीते ग्रहण करी le to te मिथ्या एकान्तरूप बनवाथी संसारनुं कारण बनी जाय. समाधानः नयज्ञाननी विषय बनती एकान्त वस्तुनी जेम प्रमाणज्ञानना विषय बनती अनेकान्त वस्तुमां पण जो एकान्त-मिथ्याआग्रह ग्रहण करी लेवामां आवे, तो एनाथी पण संसार वधी जवानी शकयता यथावत् ऊभी छे. आ रीते प्रमाणवाक्य अने नयवाक्य आ बन्ने कारणिक ज थयां. अर्थात् अमुक कारणने आश्रयीने ज बन्नेनो प्रयोग थाय छे. आथी ए बन्नेमां उत्सर्गापवादभाव नथी. उत्सर्गापवादभाव तो क्यां आवे? ज्यां एमांथी अन्यतरनुं आदरण सामान्यथी कराय अने बीजानुं आदरण कारण विशेषे ज कराय. त्यां प्रथम उत्सर्ग बने. द्वितीय अपवाद बने. अहीं तो नयोपदेशनां वचन मुजब बन्नेय स्व-स्वकाले उत्सर्गरूप ज छे. आथी ज, अनेकान्तमां पण एकान्त नहीं राखवो जोईए. परंतु, तेवी तेवी रीते वाक्यप्रयोग करवो, अर्थात् अनेकानाथी क्यारेक नयवाक्यनो अने क्यारेक प्रमाणवाक्यनो प्रयोग करवो के जेथी स्वपरने उपकार थवाथी वक्ता अने श्रोतानो मोक्ष निकटमां आवे... आवी रचनाकारनी छेल्ली विनंती के उपदेश छे. पर3 ॥ आ प्रमाणे सप्तभंगी-रास पूर्ण थयो. सप्तभंगी IIIIIIIIIu.--IIIIIIIIIII 133 rAsa Page #154 -------------------------------------------------------------------------- ________________ ne prazasti पूज्यपाद श्री आत्मारामजी-कमलसूरिजी-दानसूरिजी-प्रेमसूरिजी संगुरुभ्यो नमः सिद्धान्त महोदधि सुविशालगच्छाधिपति पूज्यपाद आचार्य भगवंत श्री प्रेमसूरिश्वरजी महाराजाना वंशज न्यायविशारद धार्मिक शिक्षणशिबिरना आद्यप्रणेता सुविशालगच्छनिर्माता पूज्यपाद आचार्यभगवंतश्री भुवनभानु सूरीश्वरजीना अन्वयमां वर्तमानमां विद्यमान सिद्धान्तदिवाकर पूज्यपाद आचार्यभगवंत श्रीमद् विजय जयघोषसूरीश्वरजी महाराज वर्तमान गच्छाधिपति छे. पूज्यपाद आचार्यभगवंत श्री वरबोधिसूरिवर अमारा गणाचार्य अने दिक्षादाता छे. पूज्यपाद आचार्यभगवंत श्री भुवनभानुसूरिजीना शिष्य घोर तपस्वी सुविशुद्धसंयमी मुनिराज श्री मणिभविजयजीना शिष्य पंन्यासश्री कैवल्यबोधि विजयजी म.सा.ना शिष्य तथा पूज्य आचार्यश्री कुलबोधिसूरिजीना भ्राता पंन्यासश्री पघबोधि विजयजी महाराजा अमारा गुरु छे. | विक्रम संवत 2072मा वर्षे मुंबईनगरे श्री जुहु स्कीम जैन संघमां चातुर्मास दरम्यान आ ग्रंथ मुनि तीर्थबोधि वि. द्वारा लखायो. स्वलिखित "सप्तभंगी प्रकाश" नामना संस्कृत भाषाबद्ध ग्रंथने अनुसरीने लखायेला आ ग्रंथनां सर्जनथी मने कर्मनिर्जरा मळो, अने आनां पठनथी अप्रतिम अजेय स्याद्वादने जाणी, समजी, अनुसरी, अंते सर्वकर्मोथी मुक्त थई, सौ मोक्ष सुखना भोक्ता बनो. ईति शम्. सप्तभ: रास 1 34 Page #155 -------------------------------------------------------------------------- ________________ श्री त्रिभुवनभानु शासन सेवा ट्रस्टमां ज्ञान द्रव्यनां दाता श्री संघो 1. नडीयाद . मू. पू. जैन संघ, गुजरात 2. रोयल कोम्पलेक्ष जैन संघ, बोरीवली (वे), मुंबई 3. अठवालाईन्स छे. मू. पू. जैन संघ, तथा फुलचंद कल्याणचंद झवेरी ट्रस्ट-सुरत, गुजरात 4. श्री महावीरनगर जैन संघ, दहाणुकर वाडी, कांदिवली (वे), मुंबई 5. श्री बावन जिनालय जैन संघ, भायंदर 6. श्री धर्मवर्धक जैन संघ, गेलेक्सी एपार्टमेन्टना आराधको तरफथी, सुरत 7. श्री शांतिनिकेतन, सरदारनगर जैन संघ, सुरत 8. श्री धर्मवर्धक श्वे. मुं. पू. जैन संघ, बोरीवली (I) 9. श्री बोरीवली जेन मू. पू. तपा. जैन संघ, बोरीवली (वे) 10.श्री कोलडुंगरी जेन जे. मूर्तिपूजक संघ, अंधेरी (वे) 11. श्री घोडदोड जैन श्वे. मूर्तिपूजक संघ, सुरत 12. श्री आदिनाथ जे. मूर्तिपूजक जैन संघ, नवसारी 13. श्री . मूर्तिपूजक जैन संघ, सायन (शिव), मुंबई 14. श्री चकाला थे. मू. पू. जैन संघ, अंधेरी (वे), मुंबई 15. श्री जुहु लेन श्वे. मू. तपा. जैन संघ, अंधेरी (वे), मुंबई 16.श्री जुहु स्कीम छे. मू. पू. तपा. जैन संघ, जुहु स्कीम 17. श्री विलेपार्ले (वे) जैन संघनी आराधक श्राविकाओ सप्तभंगी 195 रास Page #156 -------------------------------------------------------------------------- ________________ भूशि- भूफि अग्मोदओलि . ग्रंथना लाभार्थी संघ श्री बोरीवली. मू.पू. जैन संघ मंडपेश्वर रोड, बोरीवली (वे.) मुंबई.