SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ॥सम्मतिगाथातात्पर्यगवेषणा ।। ननु स्यादेतत्, किन्तु पूर्वार्द्धनिबद्धदेशपदस्य यद्यवयवार्थकत्वं न, तर्हि तस्य कोऽर्थ इति चेत् ? अत्रास्माकं अनुप्रेक्षासार: कथ्यते-देश इत्यवयव एव। किन्तु न स पदार्थस्यावयवः, अपि तु वाक्यस्य-भङ्गस्य-अवयवः। ततोऽयं गाथैदम्पर्यार्थः अह-अथ-यदा, देसो सब्भावे इति भङ्गस्यैकदेशः सत्त्वे, देसोऽसब्भावपज्जवे इति तथेतरो देशोऽसत्त्वे णियओ-नियत: स्ववाच्यत्वसम्बन्धेन। ततश्च भङ्गैकदेशेन यदा सत्त्वमुच्यते, अपरैकदेशेन च यदाऽसत्त्वमुच्यते, तदा स भङ्गश्चतुर्थो भङ्गो भवति तस्य चायमाकार: ‘स्यादस्त्येवनास्त्येव' चेति। इति पूर्वार्द्धार्थः। अथाहननु तदेव द्रव्यमस्ति, तदेव च नास्तीति कथं वाच्यम्, उच्यते-जम्हा, इति यस्माद् हेतोः, आदेशविशेषितम्, अस्तित्वनास्तित्वापादकोपाधिभ्यां क्रमशो विशेषितम्, तदेव द्रव्यं घटादि, अस्ति च नास्ति चेति-सोऽयं गाथोत्तरार्द्धार्थ इति सर्वं सुव्यवस्थितम्। ____न चैवं सकलादेशत्वविकलादेशत्वव्याहतिरिति शङ्क्यम्-आद्यत्रयाणां .भङ्गानामसंयोगित्वात् समग्रत्वात्सकलादेशत्वम्। सकलश्चासावादेशश्चेति विग्रहात्। आदेशस्यात्र भङ्गपरकत्वात्। अन्त्याश्च चत्वारोऽपि संयोगिभङ्गाः, संयोगजत्वादेव तेषां मिश्रत्वम्, सखण्डत्वम्, इति विकलादेशत्वम्। विकलश्चासावादेशश्चेति कर्मधारयः। इत्येवमेवात्राभिसन्धिर्विचार्य इति दिक्। ननु तथापिसब्भावे आइट्ठो, देसो देसो य उभयहा जस्स । तं अत्थि अवत्तव्वं च, होइ दविअं वियप्पवसा ॥१/३८॥ इति सम्मतितर्कगाथाया वृत्तिकृता तु यथाश्रुतार्थ एव गृहीतः यस्य द्रव्यस्य देशोऽवयव: सद्भावे आदिष्टः, सत्त्वपर्यायविशेषितः, देशो-ऽवयवश्च सदसद्भावे आदिष्टः तद् द्रव्यं अस्ति चावक्तव्यञ्चेति उच्यते। भवता कोऽर्थो ग्रहीष्यते? इति चेत् ? उच्यते, यस्य इति पदस्यान्वयः न देशपदेन सह क्रियते, किन्तु सद्भावपदेन सह, तथा च यस्य द्रव्यस्य सद्भावे-सत्पर्याये भङ्गस्येत्यध्याहार्यं देशोसप्तभङ्गी प्रकाश:
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy