________________
अभिप्राय
श्रीवीरप्रभुपर्जन्यात्, सप्तभङ्ग्यम्बु सुन्दरम् । विश्वविश्वोपकाराय, वृष्टं परमशर्मदम् ।।१।। विना जलं यथा जीवा, नाप्नुवन्ति कदापि शम् । तथैव मुक्तिसौख्यं नो, सप्तभङ्गीजलं विना ।।२।। मुनिप्रवर-विद्वर्य -श्रीतीर्थबोधिभिर्यहो! । विषये सप्तभङ्ग्याख्ये, स्वनुप्रेक्षाऽद्भुता कृता ।।३।। लघुवयसि पर्याये, लघौ च चिन्तनं महत् । अदायि सर्वसङ्घाय, स्व-परहितकाङ्क्षिभिः ।।४।।
(युग्मम्) मुनिश्रीतीर्थबोधीनां, सप्तभङ्गीप्रकाशकः । प्रकाशः सर्वजन्तुभ्य-स्तीर्थबोधिप्रदो भवेत् ।।५।।
__ - मुनि श्री राजसुन्दर विजयः ।