SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥ सप्तभङ्ग्यैव पर्याप्तो बोध इत्यत्रानेकान्तता ॥ अन्यच्च स भावः सप्तभङ्ग्यैव पर्याप्ततया ज्ञायते इत्यपि न चतुरस्रम्। अयं भावः यथा सप्तप्रकारेण तस्मिन्भावे विज्ञाते-शब्देन प्रतिपादिते-पर्याप्तबोध: प्रमाणात्मको भवति तद्भावविषयः। तथाऽन्यैरपि प्रकारैस्तस्य पर्याप्तबोधो भवति। तथा हि-“उत्पादव्ययध्रौव्ययुक्तं सत्” इति अभियुक्तवचनात्, स कश्चिदपि भावो नास्ति, य उत्पत्ति-च्युति-ध्रौव्यालिङ्गितो न भवेत्। तावदेव तस्य समग्रत्वम्। तच्च-‘उत्पत्ति-व्यय-स्थैर्ययुक्तं सदि'त्येकेनापि वाक्येन ज्ञायत एव सुतराम्, इत्येकस्याप्यस्य पर्याप्तबोधकत्वम्। . सप्तभङ्गी तु भावनयाभावनयमुख्यतायां प्रवृत्ता विवक्षापद्धति: काचित्। तस्या अपि न सप्तवाक्यवत्त्वे एव पूर्णबोधकत्वम्, अन्यतरभङ्गेनापि पदार्थवाक्यार्थेदम्पर्यार्थविधया स्यात्पदमहिम्ना अवच्छेदकस्य वचनात् साक्षात्सम्यगेकान्तस्य साधनात्, अनेकान्तस्य द्योतनाच्च परम्परयेतरार्थस्याप्याक्षेपकत्वात्, फलतः भावात्मकाऽस्तित्वरूपतदर्थाऽस्तित्वाभावरूपाऽभावात्मकास्तित्वरूपतदितरांशद्योत्यालिङ्गिततयैव अस्तिवस्तुवदनात्, तन्नाम यावदंशवत एव अस्ति' वस्तुनो भानात् अन्यतरभङ्गस्यापि प्रमाणवाक्यत्वमपि सूपपन्नम्। अभियुक्तैस्तु तनिषेधो यः क्रियते, स साक्षादनन्तधर्मात्मकपरिपूर्णसदादिवस्त्ववाचकत्वाद्धेतोरेव। एकेन भङ्गेन साक्षात्, द्योत्यार्थाऽमिश्रितवाच्यार्थविधया, ऐदम्पर्यार्थमुक्तपदार्थवाक्यार्थविधया वा नैव परिपूर्ण वस्तु वक्तुं पार्यते। ऐदम्पर्यतस्तु व्युत्पन्नदशायां परिपूर्णवस्तु उच्यते एव। दृष्टेष्टचरे तत्र च नाभियुक्तानां विरोधलेशोऽपि । इति स्थितं-यद् व्युत्पन्नदशायां सप्तभङ्गीयेन एकेनापि भङ्गेन परिपूर्णवस्तु बोधयितुं शक्यते इति। तथा श्रीमत्स्थानाङ्गसूत्रे “१. सियअत्थि, २. सियनत्थि, ३. सियअत्थिनत्थि, ४. सियअवत्तव्वं.” इति चतुर्भङ्ग्येव प्रतिपादिता। ॥छद्मस्थानां वस्तुविषयकपर्याप्तबोधाऽसम्भवः ।। एतदपि ध्येयं, यत्सप्तधा तत्पर्याये प्रतिपादिते शब्देन यावज्ज्ञाप्यमासीत्तावज्ज्ञापितम्, अतस्स वाक्यसमाहारः प्रमाणमित्युच्यते। IIIIII. --.।।।। १७ सप्तभङ्गी प्रकाश:
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy