________________
स एवेतरेषामपि तथा य उपकारोऽस्तित्वेन क्रियते द्रव्यस्य स्वानुरक्तत्वकरणम्, तमेवेतरेऽपि कुर्वन्ति। तथा यत् क्षेत्रमाश्रित्यास्तित्वं समास्थितं तावदेव क्षेत्रमाश्रित्येतरेऽपि स्थिताः । तथा य एवैकवस्त्वात्मनाऽस्तित्वस्य द्रव्येण सह संसर्ग: स एवेतरेषामपि। तथा च योऽस्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचक:, स एव शेषानन्तधर्मात्मकस्यापीति ।
एवं द्रव्यार्थिकनयप्राधान्येन कालादिभि: वस्तुगतसर्वधर्माणामभेदात्, प्रथमभङ्गेन न केवलमस्तित्वं ज्ञाप्यते, किन्तु सर्वे धर्मा एव । इत्यतस्तदेकमपि वचनमशेषधर्मात्मकवस्तु ब्रूते ||१८||
अव. अथैतद्विपरीतं विकलादेशमाह
कालादिभेदभावेन, सप्तभङ्ग्याऽपि सर्वया । असर्ववस्तुवादे सा, सप्तभङ्गी नयात्मिका ।। १९ ।।
।। रत्नाकरावतारिकाऽनुसारेण विकलादेशस्वरूपम् ।।
टीका - एवं पर्यायार्थिकनयप्राधान्यार्पणेन कालादिभिरष्टभिर्भेदवृत्तेः, द्रव्यार्थिकनयार्पणायां वा तदष्टाभिर्भेदोपचारेण वा सप्तभङ्ग्याः प्रथमभङ्गेन केवलमस्तित्वादिकः प्रकृतधर्म एव कथ्यते ।
पर्यायार्थिकनयो हि पर्यायाणां प्राधान्येन ग्रहणं कुर्वाणो वक्ति - समकालमेकत्र नानागुणानां न सम्भवः, सम्भवे वा तदाश्रयस्य तावद् भेदप्रसङ्गात्, इति कालभेदेन सत्तां बिभ्राणास्सर्वे धर्माः, कालभेदेन भिन्नाः । तथा नैजं प्रातिस्विकं स्वरूपं तेषां भिन्नमेवाऽन्यथैकत्वप्रसङ्गात् इति स्वरूपभेदेन भेदः । स्वाश्रयभूतोऽर्थः सर्वेषां भिन्न एव। तथा सम्बन्धिभेदे सम्बन्धोऽपि भिन्नभिन्न एव । तथा सर्वै: प्रतिनियतस्य विशिष्टस्यैवोपकारस्य करणात्, उपकारभेदेनाऽपि भिन्ना एव । गुणिदेशस्यापि प्रतिगुणं भिन्नत्वम् । संसर्गस्यापि संसर्गिभेदेन भेदः । शब्दोऽपि न एक एव सर्वगुणवाचकः तथा सति शब्दान्तरवैफल्यापत्तिरेव दूषणम्। तदेवं अस्तित्वेन सह न कदाचिदपि अपरेऽनन्ता धर्माः समाश्रयन्ति । तदेवं तेषां सर्वथैव भिन्नत्वात्, प्रतिभङ्गेन प्रत्येक
सप्तभङ्गी
प्रकाश:
८३