________________
॥ मङ्गलाभिधेयप्रयोजनानि ॥ टीका - नत्वा, नमस्कृत्य। प्रभाभासुरः कैवल्याख्यः पूर्णो बोधो यस्यासौ प्रभाभासुरपूर्णबोधः, तम्। सूर्यचन्द्रप्रभा तु सीमितं भूभाग भासयति, कैवल्यन्तु लोकालोकं प्रकाशयति इत्यतस्तत्प्रभा सूर्यचन्द्राभाजित्वरी। आदीश्वरंप्रथमतीर्थकृतम्, सिद्धनृपात्मजं भामा-सत्यभामेति न्यायात् सिद्धः सिद्धार्थः। सिद्धार्थनृपतनयं वर्द्धमानस्वामिनं चरमतीर्थकृतम्। प्रथमचरमयोर्नतेरुपलक्षणान् मध्यमद्वाविंशतितीर्थकृतां सङ्ग्रहाद् आप्रथमादन्तिमं समस्तं ऋषिमण्डलं परिस्तुतं भवति। इत्थं मङ्गलं रचयित्वाऽथ ग्रन्थाभिधेयं प्रकटयति सत्साध्वि. ति। सन्त: सज्जनाः श्रावकाः, साधवः श्रमणाः। तैरभिप्रेता तेषां परीक्षोत्तीर्णा वच:प्रणाली वाक्यपरिपाटी। तादृशीं तां सप्तभङ्गी विशदीकुर्वे इति ग्रन्थकर्तुः प्रतिज्ञा। इत्थं सप्तभङ्ग्यास्तीर्थकृन्मतत्वं गणधरप्रणीतत्वं सत्साध्वभिप्रेतत्वेन हेतुना अर्थतः ख्यातमिति प्रेक्षावत्समुपादेयमिदं प्रकरणं अपवर्गफलकत्वात्।।१।।
अर्हद्गिरो धर्मसभासु सार्वा-स्तत्सगृहीता हि सदा स्रवन्ति। स्याद्वादिनां सर्ववचोभरोऽपि, श्रीसप्तभङ्गीमनुधावतीति ॥२॥
॥सप्तभङ्गीमहिमगानम् ॥ टीका - सार्वाः, सर्वजगद्धितकारिण्यः। सम्प्रदायवचनमेतद् यदुत समवसरणमध्ये तीर्थकृतां जगज्जन्तुनिस्तारिण्यो वाच: सर्वदा सप्तभङ्गीसंवलिततयैव स्रवन्ति पद्मसरसो पावित्र्ययुतानि गङ्गाजलानीव, नैतावदेवापितु प्राज्ञानां सुज्ञाततत्त्वानां स्याद्वादिनामपि वाचः सप्तभङ्गीमनुसरन्ति। स्याद्वादिनः स्याद्वादमननशीला:, स्यादिति वदनशीला:, सकलदर्शनबीजभूतस्याद्वादनामजैनदर्शनस्थिता वेति। ततश्च ये स्याद्वादिनस्ते न सप्तभङ्ग्या वियुक्तं किञ्चिद् भाषन्ते। अत एंवाऽविज्ञातसप्तभङ्गीप्रणालीनामास्तां श्रमणोपासकानां, साधूनामपि नोपदेशस्याधिकारिता ख्याता दशवैकालिकादौ। अगीतार्थानामज्ञातसम्यक्सप्तभङ्गीयुतवाक्प्रयोगाणां मौनमेव श्रेयः। ये च गीतार्था अधिकारिणो वदन्ति, तन्न कदाचिदपि सप्तभङ्गीवियुक्तं
सप्तभङ्गी
प्रकाशः