________________
→ अत्रेदमाभाति-सङ्ग्रहव्यवहारौ युगपन्नोभयथाऽऽदेष्टुं प्रगल्भेते, स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात्, ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तिर्यगूर्ध्वताधारांशान्यतररूपं सामान्यमन्यापोहरूपो विशेषश्चेति द्वावपि संवृतावेवेति तदपेक्षया तदुभयथाऽऽहार्यतदादेशसम्भवादवक्तव्यत्वभङ्गोत्थापनमनाबाधम्। -
॥महोपाध्यायवचसां तात्पर्यगवेषणा ।। अत्रेदं विचार्यते, यथा सङ्ग्रहो व्यवहाराभिमतं सत्त्वं न मन्यते, किन्तु न सर्वथैव सत्त्वं न मन्यते। तथैवर्जुसूत्रोऽपि स्यात्सङ्ग्रहव्यवहाराभिमतं सत्त्वं न मन्येत, क्षणिक सत्त्वं तु मन्यत एवेति, कथं तस्य सत्त्वेऽसहमति:? अन्यच्च न सामान्यविशेषाभ्यां युगपदर्पिताभ्यां चतुर्थभङ्गनिष्पत्तिः, किन्तु सत्त्वासत्त्वाभ्यां युगपदर्पिताभ्यामेव। तथाऽभ्युपगमेऽपि च तिर्यगूर्ध्वताधारांशान्यतररूपस्य सामान्यस्यर्जुसूत्रेणासम्मतत्वेऽपि सन्ततिरूपस्य तु सामान्यस्य सम्मतत्वात्, अन्यापोहरूपविशेषस्यासम्मतेरपि च विशिष्टक्षणरूपस्य विशेषस्य सम्मतत्वादेव न सर्वथैव सामान्यविशेषौ तस्यापि मते संवृतौ-कल्पितावेवेति। अपि च स्वानभिमतांशेऽनिष्टसाधनत्वप्रतिसन्धानाच्वेत्सङ्ग्रहव्यवहाराभ्यामेकैकदेशीयमाहार्यं ज्ञानं न भवेत्, तदर्जुसूत्रस्य तूभयत्रापि सामान्ये विशेषे च स्वानभिप्रेतत्वात्सुतरामनिष्टसाधनत्वज्ञानादुभयाहार्यज्ञानं कथं जायेतर्जुसूत्रेण? यदि च आहार्यज्ञाने करणीये नानिष्टसाधनत्वप्रतिसन्धानं बाधकम्, तदा यथर्जुसूत्रेण तथा सङ्ग्रहव्यवहाराभ्यामप्यस्तु चतुर्थभङ्गनिष्पत्तिः। अन्यच्च अत्र किमिति सङ्ग्रह एव प्रथमं भङ्गं कल्पयति न तु व्यवहारः? स्यादस्त्येवेतिभङ्गजन्यबोधस्यास्तित्वस्य तु व्यवहारेणापि सम्मतत्वात्। इति बढ्य: संशितयो मनो बाधन्ते। ___ अत्रास्माकमिदमाभाति यदुत-नाऽत्र सम्मतौ “केन नयेन को भङ्गो रच्यते” इति प्रनितम्, किन्तु “कस्मिन् भने कस्य नयस्य स्वारस्य"मिति हि विचारितम्। अयं भाव:
सप्तभङ्गी प्रकाश: