________________
नास्त्येतद् इति नयवाक्यं, स्वसमये। अतो नयवाक्यं नोत्सर्गत: प्रयुज्यतेइति चेत् ?
तन्न, श्रोत्राश्रितैव देशना स्यात्, स्याद्वादरुचिशालिने श्रोत्रे प्रथमत एव स्याद्वादकथने सम्भवत्यपि 'अस्ति न वे 'ति प्रश्नो जिज्ञासुना यदा सत्त्वस्य भावप्रकारतायाः प्राधान्यं निश्रित्य कृतः तदा प्रत्युत्तररूपेण “स्यादस्त्येवे” ति नयवाक्यमेव कथनीयं प्रज्ञावता प्रज्ञापकेन । तत्पश्चात्सति तादृशे प्रसङ्गे कारणे वाऽऽकाङ्क्षोत्थापनीया श्रोतरि, षड्विधोत्थाप्याकाङ्क्षाक्रमेण च तत्परत: षडपि प्रकारा: जिज्ञासयितव्या: प्रश्नयितव्याः, प्रत्युत्तररूपेण च षट्प्रकारप्ररूपणं कर्तव्यम्, इत्येवं समग्रा भविष्यति सप्तभङ्गी । प्रमाणवस्तु ज्ञास्यते श्रोत्रा ।
यदि च श्रोताऽऽदित एव व्युत्पन्नः, तदा तस्मै पूर्वमेव अनेकान्तकथनमुचितम्, यथा भगवता वर्द्धमानेन "भंते! रयणप्पभापुढवी किं सासया असासया ?” इति गणधरगौतमस्वामिप्रश्नस्य प्रत्युत्तररूपेण कथितं "सिय सासया, सिय असासया।” इति स्याद्वादप्रत्युत्तरः, श्रोतुर्निस्सन्देहाऽवधारणशक्तेः। एवं यदा कश्चिच्छलेन निग्रहीतुं प्रयतेत, तस्मै अप्यादित एव स्याद्वादकथनमावश्यकम्, यथा - "सरिसवया किं भक्खा अभक्खा ?" इति प्रश्ने भगवतोक्तं "सिय भक्खा, सिय अभक्खा । " इति ।
।। प्रमाणनयदेशनायामुत्सर्गापवादत्वाभावः ||
न च - श्रोत्राधीनदेशनायां स्यादयं नियमः, सामान्यतस्तु प्रमाणकथनमेव युज्यते-इति वाच्यम्, सामान्यव्याख्यानेऽपि न नियम:, वक्ता प्रमाणदेशनामपि दद्यात्, नयदेशनामपि दद्यात्, न च तथापि प्रमाणदेशनया न काचिदन्याऽऽपत्तिः, अनेकान्तरूपत्वात्तस्याः, नयदेशनायास्तु एकान्तरूपत्वात्कदाचिन्मिथ्याग्रहणपरिणामवशतः संसारफलकत्वमेवेति वाच्यम् । अनेकान्तेऽपि यद्येकान्त एवावगृहीतस्तदा तस्यापि संसारफलकत्वं समानमेव ।
इति द्वयोरपि एतयोः वाक्ययोः कारणिकत्वमेव, अतोऽत्र नैयत्येन नौत्सर्गिकत्वं आपवादिकत्वं वा, स्वस्वस्थाने द्वयोरपि प्राधान्यविधे:, तथा चावधेयं
||||||||-----------||||||||
सप्तभङ्गी
प्रकाश:
१२९