SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 10 स्यात्साक्षात्परम्परया वाऽस्य सप्तभङ्गीमत्त्वादिति महिमवतीयं सप्तभङ्गी।।२।। अव. ननु स्यान्महिमवतीयम्, किन्त्वस्या ज्ञानेन को लाभः, का वा हानिरज्ञाततायामिति प्रश्ने सत्याह यया नाऽज्ञातया सम्य-ग्वाक्प्रयोगोऽपि साधुभिः । पार्यते कर्तुमित्यस्याः, स्वरूपं विवरीष्यते ॥३॥ ॥सप्तभङ्गीज्ञानस्यावश्यकत्वम् ।। टीका - यये. ति। सप्तभङ्गीरहितं हितमपि वाक्यं विहितमपि वाक्यमहितकृत् स्यात्। ततश्च परिणामतोऽसत्यतया परिवर्तेत। ततश्च सम्यग्वाक्प्रयोगप्रयोजकत्वं सप्तभङ्गीपरिज्ञानस्येति सिद्धम्। सप्तभङ्गीप्रविशदस्वरूपपरिज्ञानं साधनं, सम्यग्वाक्प्रयोगश्च साध्यः; सम्यग्वाक्प्रयोगश्च हेतुः, स्वपरहितं कार्यं, स्वपरहितचोपायः मोक्षस्तूपेयः। इति मोक्षं मनश्चक्षुषि निधायास्या: स्वरूपं विवरीष्यतेयथाहप्रपञ्चेन कथयिष्यते। अनेन ग्रन्थप्रणयनप्रयोजनमाविष्कृतम् ।।३।। अव. अथास्या लक्षणमाह द्रव्याधीनैकपर्याया-श्रयणात्तत्र कल्पना । द्वाभ्यां विधिनिषेधाभ्यां, सप्तभङ्गसमुत्थितिः ।।४।। ॥ सप्तभङ्ग्या: शास्त्रीय लक्षणम्।। टीका - वस्तुनि प्रतिपर्यायं विधिनिषेधकल्पनया सप्तविधधर्मकथनं सप्तभङ्गीत्येष: पद्यभावार्थ:। एवमेव सप्तभङ्ग्या लक्षणं पठितं सम्मतितर्कवृत्तिस्याद्वादमञ्जरी-जैनतर्कभाषाप्रमुखेषु तर्कग्रन्थेषु। प्रमाणनयतत्त्वालोकालङ्कारे च सविस्तरं दर्शितमिदमेव लक्षणम्। तल्लक्षणञ्चाग्रे स्फुटीकरिष्यते । प्रथम तावदत्राभिसन्धिर्दर्श्यते। सप्तभड प्रकाश: ।।.--..
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy