________________
पर्यायग्राहिणो- द्रव्यार्थिकपर्यायार्थिकनययोरिव व्यञ्जनपर्यायार्थपर्यायग्राहिणोः शब्दनयार्थनययोरपि स्वान्यविरोधिविषयकत्वं सिध्यति।
ननु-शास्त्रे यो यो धर्मः प्रतिपादनं भजति, स स सर्व एव व्यञ्जनपर्याय एवेति चेत् ? सत्यमुक्तं युक्तियुक्तम्। व्यञ्जनपर्यायश्च प्राधान्येन शब्दनयप्रभुत्वे वर्तते। इत्यतः सर्वं श्रुतमपि शब्दनयप्रभुत्वे मुख्यतया वर्तते, इत्यत एव च तस्यागमप्रमाणत्वं, शब्दप्रमाणत्वं वोक्तमिति। नचैवं सति 'द्रव्यार्थिकनयेन नित्यता' इत्यागमप्रतिपादनं मिथ्या, न नित्यत्वं द्रव्यार्थिकनयेन, किन्तु शब्दनयेनैवेति वाच्यम् यद्यत्प्रतिपादनमर्हति, तत्तत्सर्वं व्यञ्जनपर्यायरूपमेवेति नियमात् आस्तां नित्यता द्रव्यार्थिकनयोऽपि च व्यञ्जनपर्याय एव, प्रतिपादनपूर्वकतया ज्ञायमानत्वादिति सुसूक्ष्ममवधार्यम्। यत्र शब्दः प्रभवेत् स व्यञ्जनपर्यायः, द्रव्यार्थिकनयस्य नित्यत्वस्य च शब्दवत्त्वात् व्यञ्जनपर्यायत्वमेव। अत्र पर्यायत्वमिति द्रव्यविरोधित्वमिति न, किन्तु वस्त्वंशभूतत्वमेवेति ध्येयम्। सर्वेषु च अभिलाप्यभावेषु व्यञ्जनपर्यायत्वात् सप्तभङ्गी स्यात्। ___ अत्र त्रिकालवर्तिनो व्यक्तस्य पर्यायस्य व्यञ्जनपर्यायता, अतादृशस्य चार्थपर्यायता सम्मतितकें द्रव्यगुणपर्यायरासग्रन्थे च परिभाषिता, अन्ततो गत्वा शब्दोल्लेखाहत्वं व्यञ्जनपर्यायत्वम्, अतथात्वं चेतरत्, शब्दसङ्केताहश्च अभिलाप्यो भाव एव, संव्यवहारे च त्रिकालवर्ती भाव एव वा तथा।'
परन्त्विदमत्र ध्येयं यदुतैतद् व्यञ्जनपर्यायत्वार्थपर्यायत्वस्वरूपं जात्या प्रतिपादितम्। न चात्रैकान्तः। तथाहि-न सर्वदैवैष: व्यञ्जनपर्याय इति ज्ञानं जायते, किन्तु यदा स पर्यायः शब्दनयेनावगाह्यते, तदैव एष व्यञ्जनपर्याय इति बुद्धिः।
१. तुलना
येऽपि शब्दपर्यायास्तेऽपि सद्व्यपृथिव्यादिवचनप्रतिपाद्या एव व्यञ्जनपर्यायाः, न तु ऋजुसूत्राभिमता अर्थपर्यायाः
- अनेकान्त व्यवस्था प्रकरणम् सप्तभङ्गी IIIIIIIIIIII..--.||||IIIIIIII ११
प्रकाशः