SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अर्थनयेनावगाह्यतायां तु अर्थपर्यायत्वं तस्यैव स्यात् । स एव यदा सङ्ग्रहादिसामान्यग्राहिणा नयेनाऽवगाह्यते, तदा सामान्यत्वेन, व्यवहारादिविशेषावगाहकनयेनाऽवगाह्यमानः सन्विशेषतयाऽवगाह्यते । अतोऽभिलाप्यत्वं तु व्यञ्जनपर्यायस्य स्वरूपयोग्यता भवेत् । न त्वभिलाप्यभावानां अश्रुतनिश्रितमतिज्ञानादिविषयीभूतानामपि व्यञ्जनपर्यायत्वं तदा । अभिलाप्यभावानां शब्दनयेनावगाह्यमानतायां, श्रुतानुसरणपूर्वकं शब्दसङ्केतपूर्वकं वा ग्राह्यमानानां, श्रुतज्ञानविषयीभूतानां व्यञ्जनपर्यायत्वम्, अन्यथा तु अर्थपर्यायत्वम्। शब्दपूर्वकत्वेन विषयीक्रियमाणत्वं व्यञ्जनपर्यायत्वमिति परिभाषया व्यञ्जनपर्यायत्वम् । शब्दपूर्वकत्वं च साक्षाच्छब्दा - ऽन्तर्जल्पश्रुतोपदेशानुसरणादिपूर्वकत्वम् । अशब्दपूर्वकज्ञानत्वञ्चाऽश्रुतानुसारिमत्यादिरूपस्यैवेति। एतच्च विशेषावश्यक - भाष्य- वृत्त्यनुरोधेनानुप्रेक्षितमिति दिक् । अथैवं व्यञ्जनपर्यायस्यापि वस्तुपर्यायत्वादशब्दपूर्वकत्वेनावगाह्यतायामर्थपर्यायत्वमेवेति, सांव्यावहारिकार्थपर्यायस्य अवक्तव्यत्वादेरपि अवक्तव्यशब्दवाच्यत्वात् शब्दपूर्वकत्वेनावगाह्यमानत्वे व्यञ्जनपर्यायत्वमागतमिति त्वन्मते व्यञ्जनपर्यायत्वार्थपर्यायत्वयोः साङ्कर्यमिति चेत् ? सत्यम्, इष्टञ्च तत्। द्रव्यार्थिकयेन यथा घटादेर्द्रव्यत्वेन पर्यायार्थिकनयेन च तस्यैव पर्यायत्वेन भानम्, तथा शब्दनयेन घटादीनां व्यञ्जनपर्यायविधया, अर्थनयेन च तेषामेवार्थपर्यायत्वेन भानम् । अधिकं नयोपदेशादिभ्यः सम्मतितर्कादेश्च समवलोक्यम् । - अतो यः कोऽपि भावो यदा शब्दवत्त्वेन गृह्यते, प्रतिपाद्यते, तदा तस्य व्यञ्जनपर्यायत्वम्। स एव च यदा अशब्दपूर्वकतया अवगाह्यते तदा तस्यार्थपर्यायत्वम् । अनभिलाप्यभावेष्वपि एतेऽनभिलाप्या" इति भवत्येव सामान्यशब्दस्योल्लेखः, तथा शब्दपूर्वकं प्रतिपादनपूर्वकं ज्ञाप्यमानानां व्यञ्जनपर्यायता तेषाम् । शब्दनयेन वा तदसत्त्वमेव । शब्दविशेषाप्रतिपादनात् । एवं अभिलाप्यभावेषु च विना शब्दोल्लेखं ज्ञायमानेषु तदानीमपर्यायतेति । अर्थनयेन वा तदसत्त्वमेव। शब्दप्रतिपाद्यार्थस्य तन्मतेऽसत्त्वात् । एवं जात्या परिभाषया वा |||||| सप्तभङ्गी प्रकाश: ....--. || १३
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy