________________
अर्थज्ञानापत्तेः। इति न तत्र कोऽपि शब्दः प्रयुज्यते, ततः शब्दमात्रावक्तव्यत्वातस्य पदार्थस्याऽवक्तव्यत्वमेवोचितम्। ___ननु-कश्चिदर्थः प्रात्यक्षिकज्ञानेन मा ज्ञायतामपि, वैकल्पिकेन तु ज्ञायत एव, न च तत्र शब्दप्रयोगो नैव भवति। ‘खपुष्प'मिति शब्देन 'आकाशाधारकं पुष्प'मित्यर्थो ज्ञायते। परन्तु न आकाशकुसुमं प्रत्यक्षज्ञानविषयम्। तथैव क्षणिकमिति नित्यमितीत्यादिभिः शब्दैः क्षणिकत्व-नित्यत्वादयः पर्याया वस्त्वंशा ज्ञायन्त एव, परन्तु न ते प्रत्यक्षज्ञानगोचरीभूताः, इति विकल्पसिद्धेऽपि भावे शब्दप्रवृत्तिर्भवत्येव। इति चेत् ? तमुत्रापि 'अवक्तव्य'पदस्य युगपद्विधिनिषेधात्मनाऽस्तित्वनास्तित्वोभयवान् इत्यत्रार्थे शक्तिविशेष एव स्यात्। विचारज्ञानविषयीभूतेऽर्थे युगपदुभयरूपे तत्रावक्तव्यपदं प्रयुज्यते इति भावः। वैकल्पिकस्याप्यर्थस्य कस्यचन शब्दाभिलापयोग्यत्वसत्त्वात्।
अत्राव्युत्पन्नदशायाम् ‘अवक्तव्य'पदस्य प्रचलितशक्तिना अनभिलाप्य इत्यर्थो ज्ञायते। तत्र कारणगवेषणायां च युगपद्विधिनिषेधात्मकत्वं परिज्ञायते, इत्येवं परम्परया युगपद्विधिनिषेधात्मकत्वं ज्ञायते। व्युत्पन्नदशायान्तु 'अवक्तव्य'पदश्रवणमात्रैणैव सोऽर्थः साक्षादेव ज्ञायते, अत आह नयोपदेशे श्रीमान् “तादृशो बोधोऽवक्तव्यपदस्य खण्डशः शक्त्या कारितो विशेषशक्त्या वेत्यन्यदेतत्” इति।'
अत्रेदमवधेयम्-नयोपदेशे श्रीमद्भिः प्रमाणनयतत्त्वालोकालङ्कारमतमनुरुध्य युगपद्विधिनिषेधात्मकस्यार्थस्य अवक्तव्यपदवाच्यत्वमुक्तम्। अनेकान्तव्यवस्थायामष्टसहस्रीतात्पर्यविवरणादौ तु सम्मतितर्कवृत्तिमतमनुसृत्य तादृगर्थस्य शब्दमात्रावाच्यत्वमेवोक्तम्-तुलना ___ किन्तु कथञ्चिदवक्तव्यत्वमिह ‘एकपदजन्यप्रातिस्विकधर्मद्वयावच्छिन्नविषयकशाब्दबोधाविषयत्वम्' तद्बोधनं त्वर्थनये मानसोत्प्रेक्षोपस्थितखण्डश:प्रसिद्धपदार्थासंसर्गाग्रहमात्रात्कथश्चित्संसर्गग्रहाद्वा सम्भवति, व्यञ्जननये तु तन सम्भवति, पदार्थमर्यादया वाक्यार्थमर्यादया वा बोधयितुमशक्यत्वात्। न च स्यात्प दसमभिव्याहृतावक्तव्यपदात्प्रकृते खण्डशः शक्त्या बोधः सम्भवति, एक पदार्थयो: परस्परमन्वयबोधस्याव्युत्पन्नत्वात्, अन्यथा हरिपदादुपस्थितयोः सिंहकृष्णयोराधाराधेयभावसम्बन्धेनान्वयबोधप्रसङ्गादितिसूक्ष्मेक्षिकामनुसरता व्यञ्जननयेन प्रकृते नव्यत्यासादेकपदाजनितप्रातिस्विक धर्मद्वयावच्छिन्नविषयकशाब्दबोधविषयत्वं स्यादवक्तव्यत्वं वाच्यं,
- अनेकान्त व्यवस्था प्रकरणम्
सप्तभङ्गी
प्रकाशः