SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ___ सत्यमेतत्, सद्वस्तुनो भावांश एकानेकै: यावदनन्तैर्धमर्मिश्रितो भवेत्। भावांशग्राहिणो भावनयस्य व्याप्यव्यापकव्यापकतरविषयकत्वेनावान्तरानेकभेदपतितत्वात्, व्याप्यव्यापकवस्त्वधीनत्वात्तस्य। तत्र च प्रमाणात्मकपरिपूर्णवस्तुनः सप्तभङ्ग्या प्रतिपादनं तदैव भवति, यदा प्रथमेन यावत्स्वधर्ममिश्रितो भावांश:, द्वितीयेन च यावत्परधर्ममिश्रितोऽभावांश इत्यादिर्गृहीतः। एवं प्रथमेनापि केवलेनापि भङ्गेन अनन्तधर्मप्रतिपादनं भवेत्, पर्याप्तधर्मप्रतिपादनं न भवेत् । अतोऽनन्तधर्मप्रतिपादकवाक्यत्वमिति प्रमाणवाक्यत्वं न, किन्तु पर्याप्तवस्तुप्रतिपादकवाक्यत्वमित्येव प्रमाणवाक्यत्वं वाच्यम्। अन्यच्च, एकधर्मप्रतिपादकवाक्यत्वमिति नयवाक्यत्वं न, किन्तु सांशवस्तुप्रतिपादकवाक्यत्वमेव नयवाक्यत्वम्। ___एवं सकलादेशत्व-विकलादेशत्वयोरपि कल्पनायामिदमेव श्रीमद्वादिदेवपूज्यानामाकूतं स्यात्। यदा प्रथमेन भङ्गेन अनन्त-यावद्-धर्मात्मको भावांशो गृहीतः, प्रतिपादितः, तदा सकलसप्तभङ्ग्या समग्रधर्मात्मकं व्यापकं वस्तु प्रतिपाद्यते इति सकलादेशोऽसौ। यदा प्रथमेन अवान्तरभावनयेन असमग्रो भावांशः प्रतिपादितस्तदा सकलयाऽपि सप्तभङ्ग्या असमग्रमेव व्याप्यमेव वस्तु कथ्यते, इति विकलादेशोऽसौ। अतो भवेद् विकलादेशसप्तभङ्ग्या नयसप्तभङ्गीत्वम्, सकलादेशसप्तभङ्ग्याश्च प्रमाणसप्तभङ्गीत्वमिति । परन्तु एकस्य तु नयसप्तभङ्ग्याः प्रमाणसप्तभङ्ग्या वा भङ्गवाक्यस्य कदाऽपि प्रमाणवाक्यत्वं न सम्भवति। साक्षात्तेन व्याप्यस्य व्यापकस्य वा सांशवस्तुन एव प्रतिपादनादिति। ॥ पूज्यमलयगिरिपादानां वचसा तात्पर्यगवेषणा । स्यादेतत्, स्यात्पदस्यानन्तधर्मार्थकत्वे अस्तिपदस्य च वस्तुवाचकत्वे 'स्यादस्ती'ति वाक्येन 'अनन्तधर्मात्मकं वस्त्वि'ति बोधसम्भवे तस्य वाक्यस्य प्रमाणवाक्यत्वमेव। यदुक्तं श्रीमद्भिर्गुरुतत्त्वविनिश्चये → मलयगिरिपादवचनं सप्तभी प्रकाशः
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy