________________
अव. अथ दुर्नय-नय-प्रमाणानां स्वरूपं किञ्चिद्विस्तरेणोच्यते
दुर्नयेन नयेनापि, प्रमाणेन त्रिधैव हि ।
सर्वज्ञशासने वस्तु-परिच्छेदविभावनम् ।।२२।। टीका - सर्वज्ञशासने-इति सर्वदर्शनमूलभूते स्याद्वाददर्शने, वस्तुनः परिच्छेदः, ज्ञानम्, तस्य विभावनं, विचारणम्। वस्तुपरिच्छेदविभावनम्। तच्च त्रिधा कृतम्। वस्तुपरिच्छेदः स्यान्नयः स्यादुर्नयात्मकः स्याद्वा प्रमाणस्वरूपः। व्यन्यतरद्वस्तुज्ञानं सर्वज्ञशासने विचारितं भवितुमर्हति। चतुर्थप्रकार एव न विद्यते, इत्यतः नयदुर्नय-प्रमाणा-ऽप्रमाणेति चतुर्द्धा वस्तुनः परिच्छेद-इत्येवं सप्तभङ्गीतरङ्गिणीकृतो यन्मतम्, तत्तुच्छम्। अप्रमाणस्य ज्ञानस्य दुर्नय-नयान्यतरान्तःप्रविष्टत्वादेव।
॥दुर्नयत्वपरिभाषास्पष्टीकरणम् ।। अथ दुर्नयत्वमिति परसमयस्थितनयत्वमिति चेत् ? न-शुद्धपर्यायविवक्षया प्रवृत्तस्य बौद्धदर्शनस्य, शुद्धद्रव्यापेक्षया च प्रवृत्तस्य वेदान्तदर्शनस्य सापेक्षत्वे सम्यगेकान्तस्वरूपत्वे नयत्वमेव। प्रमाणवाक्यस्यान्यतरो भङ्ग एव तैर्दर्शनकारैविस्तरेण विवृतः स्वस्वदर्शने, इत्यतः तत्तन्नयव्युत्पत्त्यर्थं बुद्धिपरिकर्मणानिमित्त
चैव तु तेषां समयानामवगाहोऽपि प्रवचने तत्र तत्रावश्यंकर्तव्यतया परिख्यातः। यद्वा, ‘आलयविज्ञानसन्ततिरूप आत्माऽपि यदि क्षणिकः, किं पुनर्वाच्य बाह्यवस्तुषु?' इति वैराग्यप्रतिपन्थितृष्णोच्छेदकानित्यत्वभावनोद्देशेन बौद्धदर्शनस्य, 'मुमुक्षुणा सर्वं परित्यज्य स्वात्मनिष्ठेन भवितव्यम्, स चैक एवेति शोकद्वेषादिनिबन्धनानेकसम्बन्धबुद्धिमलप्रक्षालनगङ्गाजलसमानैकत्वभावनोद्देशेन च वेदान्तदर्शनस्य प्रवृत्तेः, तेन शुद्धोद्देशेनैव तस्य परदर्शनस्थपरसमयनयस्यापि सुनयत्वमेवाङ्गीक्रियते। इति स्वंसमयस्थनयानां सुनयत्वम्, परसमयस्थितानां च दुर्नयत्वमित्यपि सुनयत्वदुर्नयत्वे न विचार्येते।
तर्हि इतरनयांशौदासीन्येन स्वांशमुख्यतया ते प्रगलभमाना नया:, स्वेतरनयांशबाधेन च प्रवर्तमाना दुर्नया:, अत एव सम्यग्दृष्टिपरिगृहीतस्य परसमयनयस्यापि
सप्तभङ्गी प्रकाश: