SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आद्यत्रयभङ्गानामसंयोगिनामखण्डवस्तुख्यापकत्वादेव सकलादेशता । अन्त्यचतुर्भङ्गानाञ्च वस्त्वेकदेशवृत्तित्वम् । तथाहि - स्यादस्त्येव नास्त्येव चेति चतुर्थो भङ्गः। तेन संगीतमस्तित्वं वस्तुन एकस्मिन्देशे वर्तेत, नास्तित्वञ्चाऽपरत्र देशे । अत एवोक्तं अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ। तं दवियमत्थि णत्थि य आएसविसेसियं जम्हा ||१/३७|| अस्य टीकालेशस्त्वयं अथ इति यदा देशो= वस्तुनोऽवयवः, सदभावेऽस्तित्वे नियतः = 'सन्नेवायम्' इत्येवं निश्चितः, अपरश्च देशोऽसद्भावपर्याये=नास्तित्व एव नियतः 'असन्नेवायम्' इत्यवगत:, अवयवेभ्योऽवयविनः कथञ्चिदभेदाद् अवयवधर्मैस्तस्यापि तथाव्यपदेश: यथा 'कुण्ठो देवदत्त' इति । ततोऽवयवसत्त्वासत्त्वाभ्यामवयवी अपि सदसन् सम्भवति, तत: तद् द्रव्यमस्ति च नास्ति चेति भवत्युभयप्रधानावयवभागेन विशेषितं यस्मात्। ← एवं वस्त्वेकदेशस्थायित्वात्तयोर्न सकलवस्तुव्यापकत्वमिति तत्ख्यापकादेशस्यापि न सकलादेशत्वम्, किन्तु विकलादेशत्वमेव युक्तमिति । ॥ वृत्तिकृतां वचनानां किं तात्पर्यम् ? ॥ अथ - 'स्यादस्त्येव नास्त्येव च' इत्यादि ससंयोगभङ्गैरपि सकल एव वस्तुनि स्वार्थास्तित्वनास्तित्वद्योतने को दोष: ? न चैकत्रैव तयोर्द्वयोस्समवतारो न भवेद्विरोधादिति वाच्यम् । कथञ्चिदस्तित्वकथञ्चिन्नास्तित्वयोः परस्परं विरोधाभावादेव । स्याद्वादमञ्जर्यां नयरहस्यादौ च स्पष्टमेवोक्तम्, यदुत न सत्त्वासत्त्वे देशस्थे गुञ्जाफलदेशव्यापिनो रक्तत्वकृष्णत्वयोरिव किन्तु सर्वव्यापके व्याप्यवृत्तिनी एव ते। न चैकत्र द्वौ धर्मों व्याप्यवृत्तिनौ न स्यातामिति सन्देग्धव्यम्, रामे पुत्रत्वपितृत्वाभ्यामिव अनामिकायां दीर्घत्वहूस्वत्वाभ्यामिव वा भवत्येकत्रैव वस्तुनि अनेकेषामपि धर्माणां व्याप्यवृत्तित्वमिति । न च 'रामः पिता च पुत्रश्चे' त्येवं समूहालम्बनज्ञाने रामे देशावच्छेदेन पितृत्वं इतरदेशावच्छेदेन च पुत्रत्वं ज्ञायते, किन्तु निरवच्छिन्नतया व्याप्यवृत्तितयैव पितृत्वपुत्रत्वयोर्भानम्। तथैवात्रापि |---·|||||||| सप्तभङ्गी प्रकाश: ८७
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy