________________
स्याद्घटत्वस्य व्याप्यत्वम्, अस्तित्वस्य च व्यापकत्वम्। यत्र यत्र स्याद्घटत्वं, तत्र तत्रास्तित्वमित्युक्तेः सम्भवत्वेऽपि यत्र यत्रास्तित्वं, तत्र तत्र स्याद्घटत्वमित्युक्त्यसम्भवात्। अस्तित्वस्य पटे सत्त्वेऽपि तत्र स्याद्घटत्वस्यासम्भवात्। एतदपि स्थौल्येन, वस्तुतः सद्वस्तुनि स्वपर्यायात्मकताया व्याप्यत्वं, भावात्मकताया व्यापकत्वमिति बोधः।
इत एव महत्सुगभीरार्थं 'स्यादस्त्येवेति वाक्यम्। तच्च सम्यगेकान्तेनैव वस्तुनः प्रतिपादकं, अत एवैवमुच्यते यदुतानेकान्तेऽप्यनेकान्तः। अत एवाहुर्महातार्किका: 'भयणा वि हु भइयव्वा'-इति। जिनप्रवचने यदि सर्वत्रैवानेकान्त उपयुज्यते, तर्हि अनेकान्तस्य प्रयोगेऽप्यनेकान्त एव, सामान्यतोऽनेकान्तः प्रयुज्यते, कुत्रचन तु सम्यगेकान्तस्यापि प्रवृत्तिर्भवति दृष्टचरा च। एतच्चाग्रे स्फुटीकरिष्यते। नैतत्स्वभ्यस्तसम्मत्य-ऽनेकान्तजयपताकास्याद्वादकल्पलताप्रभृतितर्कग्रन्थपदार्थसार्थानां गीतार्थकोविदानामज्ञातम्। तदिदं रहस्यमजानाना: स्वरचितग्रन्थेषु “जाल्मेन गुम्फितोऽयं स्याद्वादः न सम्यग्ज्ञायते" इत्येवमर्दवितर्दवितण्डाप्रलापं कुर्वाणास्तेऽहो देवानांप्रियाः करुणास्पदाः, अधीतशास्त्रत्वेऽपि स्याद्वादरहस्याप्राप्तेरिति कृतं पल्लवितेन ।।७।। अव. अथ द्वितीयं भङ्गं स्पष्टयति
अभावाश्रयणादस्ति-वस्तु स्यान्नैव गीरिति। निषेधकल्पनाद् भङ्गो, द्वितीयोऽयमुदाहृतः ॥८॥
॥द्वितीयभङ्गविवेचना ॥ टीका - ‘स्यादस्तित्वाभाववानेवे'ति “स्यान्न सदेवे''तिरूपो वा द्वितीयो भङ्गः। पटत्ववद्घटग्राहिणाऽऽहार्यात्मकनयेन पटत्वस्य घटे विकल्पं कृत्वा घटो नास्तीति साध्यते। यथा घटः स्यानित्य एव, स्यादनित्य एवेत्यादौ नित्यत्वानित्यत्वे घटे द्रव्य-पर्यायालम्बनतया भवतः। घटो द्रव्यत्ववानपि पर्यायत्ववानपि च, द्रव्यत्ववान्घटो नित्यत्ववान्, पर्यायत्ववान्घटो नित्यत्वाभाववानिति च
सप्तभङ्गी
||IIII. -- .।।।।।
७
प्रकाश: