SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अपि सप्तत्वसङ्ख्यामतिक्रमेरन्, प्रश्नसङ्ख्या भङ्गसङ्ख्याया नियामिका, न तु प्रश्नोत्पत्तिर्भङ्गोत्पादनियामिकेति सुसूक्ष्ममवधार्यम् ।।६।। अव. अथ प्रथमं वाक्यं व्याख्यानयन्नाहभावनयाश्रयादत्र, स्यादस्तीति वचोविधिः । विधिकल्पनयाऽऽद्योऽयं, भङ्गस्तीर्थकृदुक्तवान् ।।७।। ॥प्रथमभङ्गविवेचना ॥ टीका- तदेवं वस्तुनि यदा सत्त्वपर्यायो विचार्यते, तदा सप्तभङ्ग्या: प्रथमो भङ्ग आविर्भवति-‘स्यादस्त्येव'। यदा च नित्यत्वपर्यायो विचार्यते तदा-“स्यानित्य एव" इत्याबृह्यम्। वयमत्र दृष्टान्ततया सत्त्वपर्यायस्य भङ्गान्विचारयिष्यामः। शिष्येण भावनयाश्रयाद् भावप्राधान्येन अस्ति न वा' इति पर्यनुयुक्तो गुरुर्वदति “स्यादस्त्येव" तदर्थश्च स्वपर्यायवत्त्वेन भावनयाश्रयाद् भावमुख्यतयाऽस्तित्ववानेवेति। अत्र शिष्योऽव्युत्पन्नदशायां जिज्ञासति ‘अस्ति' इत्येतावदेवानुक्त्वा किमिति भवता ‘स्यादस्त्येवे' त्युक्तम्? नित्यमनुक्त्वा किमिति ‘स्यान्नित्य एव' इत्युक्तम् ? तत्र गुरुर्वदेत् सर्वनयवचनं स्यात्कारैवकारयुक्तमेव भवतीति। ततो मयोक्तं स्यादस्ति एव, स्यानित्य एव-इति। . ॥प्रथमभङ्गस्य वाक्यार्थमहावाक्यार्थादिकम् ।। अथ ‘स्याद् अस्ति एव' इति वाक्यस्य पदार्थ-वाक्यार्थ-महावाक्यार्थादिकं ज्ञातव्यम्। तत्र-“स्यात्पदप्रयोगो हि विवक्षितवस्त्वनुयायिधर्मान्तरसङ्ग्रहशील: स्यात्पदप्रयोगात्साधारणासाधारणधर्मपरिग्रहः” इत्यावश्यकवृत्तौ श्रीमन्मलयगिरिपूज्याः। “स्यादित्यव्ययमनेकान्तावद्योतकं, स्यात् कथञ्चित् स्वद्रव्यक्षेत्रकालभावरूपेणास्त्येव सर्वं कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण।" इति सप्तभङ्गी IIIIIII.--.|| IIIIIII प्रकाश:
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy