________________
। प्रमाणवाक्ये स्यात्कारैवकारयोरप्रयोग एव तन्त्रम् ।। नन्वेवं प्रमाणवाक्ये स्यात्कारैवकारौ नैव प्रयुज्येयातामिति चेद्? इष्टापत्तिः। 'उत्पादव्ययध्रौव्ययुक्तं सत्, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, गुणपर्यायवद् द्रव्यम्, प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा' इत्यादिषु प्रमाणवाक्येषु कुत्रचनापि तयोरप्रयोगात्।
अथ “सोऽप्रयुक्तोऽपि वा तज्ज्ञैः...” इति पद्योक्तविरोधः, तत्रोक्तं यत्सर्वत्रैव स्यात्कारः प्रयोक्तव्य अध्याहार्यो वा इति। तन्न, ‘सर्वत्र' इति अनपेक्षया कथने एकान्तवादापत्तेः । सर्वत्र नयवाक्येषु अंशात्मकवस्तुप्रतिपादकेषु स्यात्कारः प्रयुज्यते चेदपि निरंशवस्तुप्रतिपादकेषु तु स अप्रयोजनत्वादेव न प्रयुज्यते।
अयं भाव:- वस्तुनो यदा साशं प्रतिपादनं क्रियते, तदेतरांशव्यवच्छेदाय तत्रैवकारः प्रयुज्यते। घटोऽस्त्येव, न नास्ति, अस्तित्वाभावस्य, अस्तित्वेतरस्य वा व्यवच्छेदः। अथ वस्तुनि नास्तित्वम् अस्तित्वेतरदपि वा अस्त्येव तनिषेध: किमर्थम्? इति प्रश्ने तदेकान्ततायां सम्यक्त्वापादनाय स्यात्पदप्रयोगः क्रियते, स्यात्कथञ्चित्-स्वपर्यायवत्त्वेन घटादि सदेवेति। अतो ज्ञायते, यदुत स्यात्कारैवकाराभ्यां वस्तुन आंशिकत्वमेवापाद्यते, ततो नयगोचरे असमग्रे-सांशे वस्तुनि कथयितव्ये तयोः सप्रयोजनत्वं न तु निरंशे प्रमाणात्मके वस्तुनि कथयितव्ये। अत: प्रमाणवाक्ये न स्यादेवकारयोः अवतारः, तथा कृते प्रमाणवाक्यस्यापि नयवाक्यताऽऽपत्तेः। यथा स्याद्गुणपर्यायवदेव द्रव्यम्, इत्युक्ते स्याद् गुणपर्यायभिन्नमेव द्रव्यम्-इत्यपि वदनात्तयोर्वाक्ययोरंशात्मत्वमागतम्, तथा च 'गुणपर्यायवद् द्रव्य'मिति वाक्यस्य प्रमाणवाक्यत्वव्याहतिः।
न च-स्यादेवपदयोरप्रयोगात्प्रमाणवाक्यस्यानध्यवसायसंशयाऽवग्रहाऽध्यवसायादिरूपत्वमाशङ्क्यम्। एतत्सर्वव्यावृत्तत्वात्प्रमाणवाक्यत्वस्य। तत्रानध्यवसायसंशयादीनां स्वरूपस्याघटमानत्वादिति दिक्।
इत्यतः स्थितमिदम्, यद्यपि प्रमाणवाक्यत्वमिति पर्याप्तवस्तुप्रतिपादकवाक्यत्वमित्यर्थः तथापि न प्रमाणवाक्यत्वस्य कथञ्चिदपि सप्तभङ्गीयैकभङ्गमात्र
सप्तभङ्गी प्रकाश: