________________
नन्वेवमपि धर्मापादकोपाधेरुपाध्यापादितपर्यायस्य चाभेद एव। न हि सत्त्वापादकोपाधे: स्वद्रव्य-क्षेत्र-काल-भावभावित्वतो भिन्नं सत्त्वं किञ्चन कथ्यते, इति, तन्न यद्यपि सत्त्वत्वेनापि तदेव स्वरूपमवगाह्यते, स्वद्रव्यक्षेत्रकालभावभावित्वत्वेनापि तदेव, तथापि द्वयोर्मध्ये कथञ्चिद्भेदस्यैव सत्त्वाद् यदा तदेव स्वरूपं सत्त्वत्वेनावगाह्यते, तदा कथञ्चिभिन्नतयैव, स्वद्रव्य क्षेत्रकालभावभावित्वत्वेन च कथञ्चिद् भिन्नतयैव, एवमेव लक्ष्यलक्षणावच्छेदकावच्छेद्यादिव्यवहार: प्रसिध्यतीति दिक्।
__ अथ प्रकृतं प्रस्तूयते-स्यादिति पदस्य कथञ्चिदित्यर्थो दर्शित एव, तेन परम्परया वस्तुनोऽनेकान्तत्वं द्योत्यते, साक्षात्तु सम्यगेकान्तत्वमेव साध्यते; तथाहिकथञ्चित्-स्वद्रव्याद्यपेक्षयाऽस्तित्ववानेवेत्युक्तौ कथञ्चिदेव स घटोऽस्तित्ववान् न तु सर्वथेति फलतो ज्ञापनेऽनेकान्तता द्योत्यते स्यात्कारेण, अनेकान्तेनैव (अनेकेषु अन्तेषु केनचिदन्तेनैव) भावात्मकास्तित्वमत्रेति तदितरांशस्यापि प्रतिसन्धानात्। तथाहि-यथैकोऽन्तः, एकोऽशो भावात्मकं सदित्युच्यते, तथा तदितरोऽप्यंशो भवेदेव। इत्यनेकान्तता प्रतिसन्धीयते। तथा कथञ्चित्तु स्वद्रव्याद्यपेक्षया त्वस्तित्ववानेवेत्युक्तौ कथञ्चित्तु स घटोऽस्तित्ववानेव न नास्तित्ववानिति ज्ञापने एवकारार्थमुख्यतायां स्यात्कारेण सम्यगेकान्तता साध्यते, सम्यक्स्वरूपाद्यपेक्षायां घटेस्तित्वमात्रस्यैकान्तस्यैव वचनात् तदितरांशानवगाहनात्तत्प्रतिक्षेपात्। अतएव महोपाध्यायैरुक्तं-स्यात्कारस्य सम्यगेकान्तसाधकत्वं, अनेकान्तावद्योतकत्वं च। अत एव सप्तभङ्गीयप्रत्येकवाक्यानां सम्यगेकान्तरूपत्वान्नयवाक्यत्वमेव। अत एव स्यात्पदानुपरक्तस्य ‘घटोऽस्त्येवे' ति वाक्यस्य मिथ्र्यकान्तरूपत्वा यत्वम्। अन्त इति अंशः। एकान्त इति एक एवांश: इतरांशविकल्पाभाव इति यावत्। घटे (निरवच्छिन्ने) अस्तित्वभावेतरांशोऽस्तित्वाभावांशो न विद्यते इति कथने मिथ्यैकान्तत्वाद्दुर्नयत्वम्। किन्तु स्वपर्यायावच्छिन्ने घटे अस्तित्वस्येतरांशो न विद्यते इति कथने न मिथ्यात्वम्, सम्यगेकान्तत्वात्प्रत्युत सुनयत्वम्। तेन च तदितरैर्वस्तुस्वरूपैस्तदभावस्यापि द्योत्यमानत्वादेवं ज्ञाप्यते, यदुत घटेऽस्तित्वमेव विद्यते इति न, अपरविकल्पस्यापि विद्यमानत्वात्। अपरविकल्पस्यापि सप्तभङ्गी
IIIIII. -- .।।।
प्रकाश: