SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ स्यादस्त्येवावक्तव्यमेव, स्यान्नास्त्येवावक्तव्यमेव, स्यादस्त्येव नास्त्येवावक्तव्यमेव चेति। ततः किमर्थमत्र तृतीयचतुर्थयोर्व्यत्ययः कृत इति चेत् ? सत्यम्, भङ्गरचनाक्रममर्यादायामनुस्रियमाणायां स एव क्रमो वाच्यः, क्रमव्यत्ययप्रयोजनं तु शिष्यप्रज्ञापनासौकर्यम् । तथा हि- प्रथमम् 'अस्ति' भङ्गेन सत्त्वभाव उक्त:, तदुत्तरं यदि भावात्मकं तत्कथञ्चिदस्ति, तर्हि किं कथञ्चित्तदभावोऽपि? इति जिज्ञासाऽऽनुकूल्येन तदभावख्यापकं ‘नास्ति' इति उक्तम्। अथ तयोर्द्वयोरपि दैशिकसामानाधिकरण्यविषया जिज्ञासा प्रथमं भवति, तदुत्तरं तयोः समानदेशस्थितयो : कालिकसामानाधिकरण्यद्योतिका जिज्ञासा जायते । दैशिके सामानाधिकरण्ये प्रथमं जिज्ञासिते प्रथमं प्रज्ञापयितव्ये च द्वयोर्द्विकसंयोगी भङ्गो भवति 'स्यादस्त्येव नास्त्येवे 'ति । तेनास्तित्वनास्तित्वयोः दैशिकं सामानाधिकरण्यमुच्यते। अत उक्तं भवति, न हि कुत्रचिदस्तित्वं, कुत्रचनान्यत्र नास्तित्वं च विद्यते, सामानाधिकरण्येन तत्रैवास्तित्वं नास्तित्वं वर्तेते इदृशार्थख्यापकस्तृतीयो भङ्गः । अथ प्रश्न उदेति, स्यात्समानदेशेनैवास्तित्वनास्तित्वे, परन्तु यथाऽऽम्रे ऽपक्वतापक्वताकालदशायां नीलपीतरूपे, यथा वा घटेऽपक्वतापक्वतादशायां कालरक्तरूपे, सामानाधिकरण्येन । तथाऽत्रापि किं कालभेदेन सामानाधिकरण्येनास्तित्वनास्तित्वे अथवा समानकालेन सामानाधिकरण्येन ते? इत्येतज्जिज्ञासापरिपूर्तये तदा कथ्यते - 'स्यादवक्तव्यमेव', युगपत् - कालाभेदेनद्वयात्मकमेवेति तदर्थः । तन्नाम प्रथमं केवलं दैशिकसामानाधिकरण्यं द्वयोस्तृतीयेन कीर्तितम्, अथ कालिकसामानाधिकरण्यपूर्वकत्वेन दैशिकसामानाधिकरण्यं द्वयोः चतुर्थेन साधितम्, जिज्ञासा प्रथमं शुद्धविषयिका स्यात्, तदनु विशिष्टविषयिकेति । एवं जिज्ञासाऽनुलोमतः प्रज्ञापनाऽऽनुकूल्येन च तृतीय - तुर्य - व्यत्ययः । सम्मत्यादी तु भङ्गरचनाक्रममर्यादामनुसृत्य न तृतीयतुर्यव्यत्ययः समादृत इति ध्येयम्। तदेवं न शास्त्रकृतां गीतार्थानां विवक्षाभेदेन भिन्नभिन्नोक्तौ व्यामोहः कार्यः, ऐदम्पर्यं गवेषणीयमिति दिक् । - ततः प्रथमद्वितीयतृतीयैस्साकं चतुर्थस्य मिश्रणात् सञ्जाताः पञ्चमषष्ठौ ||||||||---------- सप्तभङ्गी प्रकाश: ६१
SR No.022396
Book TitleSaptbhangi Prakash
Original Sutra AuthorN/A
AuthorTirthbodhivijay
PublisherBorivali S M P Jain Sangh
Publication Year2016
Total Pages156
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy