________________
अव. अथ किमेषैवमेवाविर्भवति यदुतास्ति काचन परिपाटिरप्येतत्सप्तत्वनियामिकेत्याह -
शङ्का-जिज्ञासिति-प्रश्नो-त्तराणीति प्रणालिका । संशयानां च सप्तत्वं, धर्मेयत्तासुनिश्चितम् ॥६॥
॥सप्तभङ्गीप्रयोजिका परिपाटिः ।। टीका - प्रत्येकमपि वस्तु स्वरूपतोऽनन्तधर्मात्मकमेव। तत्रैक: कश्चनापि धर्मो मनसि स्थाप्य:, तमाश्रित्य-तमालम्ब्य तदात्मके वस्तुनि सप्तधैव संशया: सम्भवन्ति। यदाह नयोपदेशे श्रीमान्न्यायविशारदः “एते च विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि सप्तैव भङ्गाः, धर्मभेदेनानन्तसप्तभङ्गीसम्भवेऽपि प्रतिधर्मं सप्तानामेव (भङ्गानां) भावात्।” (नयोपदेश-षष्ठगाथाविवरणम्) ___इत्थं ये वदन्ति परस्परविरुद्धधर्मद्वयनिष्पाद्या सा सप्तभङ्गीति तदेतत्तेषां वचनं निरस्तम्, एकस्मिन्नेव धर्मे मनसि स्थिते तमाश्रित्यैव तदात्मकवस्तुन्येव सप्तभङ्गीप्रवृत्तेः, स एव पर्यायो विधिप्रधानतया, निषेधप्रधानतया, उभयप्रधानतया, युगपदुभयप्रधानतया, विधि-युगपदुभयप्रधानतया, निषेध-युगपदुभयप्रधानतया, विधि-निषेध-युगपदुभयप्रधानतया प्रतिपाद्यते, तदा सप्तभङ्ग्याविर्भवति।
प्रत्येकस्यापि वस्तुस्थितपर्यायस्य भावाभावात्मकत्वात्सप्तप्रकारत्वमेव, अतस्तस्य संशया अपि सप्तैव भवन्ति, ताननु जिज्ञासा अपि सप्तधैव, जिज्ञासानुधाविनः प्रश्ना अपि सप्तैव, प्रश्नोत्तरभावीनि चोत्तराण्यपि सप्तैव, तान्युत्तराण्येव सप्तभङ्ग्याः सप्तवाक्यानीति। ___ वस्त्वाश्रिते सत्त्वपर्याये भावप्रधानतया संशये किं सत्त्वमस्ति नवेति, किं सन्न वेति वा जिज्ञासयाऽभियुक्तं प्रति किं सत्त्ववान्न वेति, किमस्ति न वेति इत्यादि स्वरूपः प्रश्नः, तदा तदनु “स्यात्सत्त्ववानेवे''ति “स्यादस्त्येवे''ति इत्याद्याकारं प्रज्ञापकस्योत्तरमेव सप्तभङ्ग्याः प्रथमो भङ्गः। इत्येवं सर्वभङ्गानामुत्पत्तिर्वाच्या।
सप्तभङ्गी IIIIIIIIIII.--. ।। IIIIIIIIIIL
२३
प्रकाशः